पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

तृष्णानिन्दा,
धीरप्रशसा
७9७9
विशीर्णी दन्तालिः श्रवणविकल श्रोत्रयुगलम् । शिरः शुकु
चक्षुस्तिमिरपटलैरावृतमहो मनो मे निर्लज्ज तदपि विषयेभ्य,
स्पृहयति ॥ ४२ ॥ खलोल्लापा सोढाः कथमपि तदाराधन- ||
तया निगृह्यान्तबीष्प हसितमपि शून्येन मनसा । कृत-
श्चित्तस्तम्भः प्रतिहतधियामञ्जलिरपि त्वमाशे मोघाशे किमु
परमितो नर्तयसि माम् ॥ ४३ ॥ निवृत्ता भोगेच्छा बुहु-|
पुरुषमानो विगलितः समानाः स्वर्याताः सपदि सुहृदो जीवित- ||
समाः । शनैयैष्ट्चुत्थान घनतिमिररुद्धे च नयने अहो
दुष्टः कायस्तदपि मरणापायचकितः ॥ ४४ ॥ अमीषा
प्राणाना तुलितबिसिनीपत्रपयसा कृते किं नास्माभिर्विगलित-
विवेकैव्र्यैवसितम् । यदाढचैानामग्रे द्रविणमर्दानैःसज्ञमनसा |
कृत वीतव्रीडैर्निजगुणकथापातकमपि ॥ ४५ ॥ समारम्भा
भग्नाः कति कति न वारास्तव पशो पिपासोस्तुच्छेऽस्मिन्द्र-
विणमृगतृष्णार्णवजले । तथ्ापि प्रत्याशा विरमति न ते मूढ |
शतधा न दीर्ण यचेतो निर्यैतमशनिग्रावघटितम् ॥ ४६ ॥
विवेकव्याकोशे विकसति शमे शाम्यति तृषा परिष्वङ्गे तुङ्गे
प्रसरतितरा सा परिणतिः । जरा जीर्णैश्वयैग्रसनगहनाक्षेप-
कृपणस्तृषापात्र यखा भवति मैरुतामप्यधिपतिः ॥ ४७ ॥
अहो तृष्णावेश्या सकलजनतामोहनकरी विदग्धा मुग्धाना
हरति विवशाना शमधनम् । विपद्दीक्षादक्षासहतरलतरैः
प्रणयिनीकटाक्षैः कूटाक्षैः कपटकुटिल, कामकितव,
॥ ४८ ॥ उत्खात निधिशैङ्कया क्षितितल ध्माता गिरेर्धा-
तवो निस्तीर्ण. सरितापतिर्नृपतयो यत्नेन सतोषिताः ।
मन्त्राराधनतत्परेण मनसा नीताः शमशाने निशा. प्राप्त
र्काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् ॥ ४९ ॥
निःखो वैष्टि शतं शती दशशतं लक्ष सहस्राधिपो लक्षेशः
क्षितिराजता क्षितिपतिश्चक्रेशता वाञ्छति । चक्रेशः सुरराज-
ता सुरपतिर्ब्रह्मास्पदं वाञ्छति ब्रह्मा विष्णुपद हरिः शिव-
पद.तृष्णावधि को गतः ॥ ५० ॥ माने नेच्छति वारय-
त्युपशमे क्ष्र्मीमालिखन्त्या हिया स्वातघ्रये परिवृत्य तिष्ठति
करौ व्याधूय धैर्ये गते । तृष्णे त्वैीम्नुबघ्नता फलमियत्प्राप्त
जनेनामुना यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न
समन्यते ॥ ५१ ॥ दन्तैरुच्चलितं धिया तरलितं पाण्यङ्घ्रिणा
कम्पितं दृग्भ्या कुडैर्मैलितं बलेन गलितं रूपश्रिया प्रोषितम् ।
प्रासाया यमभूपतेरिह महाधाट्या धरायामिह तृष्णा |
केवलमेकिकैव सुभटी धीरा पुरो नृत्यति ॥ ५२ ॥ भ्रान्तं
याचनतत्परेण मनसा देहीति वाक्प्रेरिता भुक्तं मानविवर्जितं
परगृहे साशङ्कया काकवत् । साक्षेपं भ्रुकुटीकटाक्षकुटिलं
दृष्टं खलाना मुखं तृष्णे देवि यदन्यदिच्छसि पुनस्तत्रापि
सजा वयम् ॥ ५३ ॥ भ्रान्तं देशमनेकदुर्गविषमं प्रासं
न किञ्चित्फलं त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता
निष्फला । भुक्तं मानविवर्जित परगृहेष्वाशङ्कया काकव-
तृष्णे जृम्भसि पापकर्मनिरते नाद्यापि सतुष्यसि ॥ ५४ ॥
अासिष्ये सुखितो गृहीति विहितो मोहेन दारग्रहस्तत्सङ्गा-
त्सुतदासबान्धवसुहृत्सबन्धिनामुद्भव. । तन्निर्वीहकदर्थना-
परिभवानौचित्यचिन्ताजुषः कि सौख्यं कतमा गृहस्थिति-
रतोऽनर्थेी मया खीकृतः ॥ ५५ ॥ शान्तेर्मातुर्विवेका-
त्पितुरपि कृपणं मैङ्गु कृत्वा॒ पृथब्मामाश॒ा योषा खतन्त्रा
व्रजति परगृहान्सर्वदा वीतैलजा । सधत्ते मत्कृशत्वं मम
यमनियमौ भ्रातरौ भत्सैयन्ती पुष्ट्वा चैवात्मबन्धूंस्तदपि
पुंनरहो हन्त वन्ध्या श्रयाम. ॥ ५६ ॥ लजे त्वं मज्ज
| सिन्धौ गिरिवरशिखरे त्वं च तिष्ठ प्रतिष्ठे शान्ते प्रान्ते
दिशान्ते कुरु वसतिमहो गर्व खर्वो भवाशु । तेजः पाताल-
मूलं भज भुवि भगवन्मान मा नाम तेऽस्तु प्रेम्णैकामाश्र-
यन्ती सततमहमिमा तूर्णमाशा श्रथिष्ये ॥ ५७ ॥
धीरप्रर्शसा
स एव धन्यो विपदि स्वरूपं यो न मुञ्चति l त्यजत्य-
र्ककरैस्तप्र्स हिर्म देहं न शीतताम् ॥ १ ॥ चलन्ति गिरयः
कार्मे युगान्तपवनाहता. । कृच्छ्रेऽपि न चलत्येव घीराणा
निश्चर्ले मनः ॥ २ ॥ कृतं पुरुषशब्देन जातिमात्रावलम्बि-
ना । योऽङ्गीकृतगुणैः श्लाध्यः सविस्मयमुदाहृतः ॥ ३ ॥
ग्रसमानमिवौजासि सहसा गौरवेरितम् । नाम यस्यामि-
नन्दन्ति द्विषोऽपि स मतः पुमान् ॥ ४ ॥ सह परिजनेन
विलसति घीरो र्गेहनानि तरति पुनरेकः । विषमेकेन निपीतं
त्रिपुंरजिता सह सुरैरमृतम् ॥ ५ ॥ श्लाध्या महतामुन्नति-
रद्भुतमैध्यवसिर्त च घीराणाम् । कनकगिरिरनभिलङ्घयो
रविरनिशमनुज्झितारम्भः ॥ ६ ॥ अर्ङ्गणवेदी वसुघा कुंल्या
जलधि• स्थली च पातालम् । वल्मीकश्च सुमेरु. कृतप्रतिज्ञ-
स्य धीरस्य ॥ ७ ॥ कैदर्थितस्यापि हि धैयैवृत्तनै शक्यते
| चैयैगुणः प्रर्मीष्टैम् । अधोमुखस्यापि कृतस्य वह्नेर्नाधः
शिखा यान्ति कदाचिदेव ॥ ८ ॥ अर्थ. सुखे कीर्तिर-
पीह मा भूदनर्थ एवास्तु तथापि धीराः । निजप्रुतिज्ञाम-
| नुरुध्यमाना महोद्यमाः कर्म समारभन्ते ॥ ९ ॥ रबैर्महार्हे-
१ धनिफानाम् २ शून्यमनसान् ३ वज्रपाषाणघटितम् ४ इन्द्र →
५ धननिक्षेपकल्पनया ६ सच्छिद्रापि कपर्दिका. ७ इच्छति ८ पृथ्वी
१ तवानुबन्ध कुर्वतेल्यथै १० मुकुलितम्
१ शीघ्रम् २ गतलज्जा निलैजेजल्यथै ३ अहो इल्याश्चर्ये.
४ दुस्तराणि ५ शकरेण ६ व्यापार ७ अजिरम् ८ कृत्रिमसरित्.
९ दरिद्रस्य १० दूरीकर्तुम्.