पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

५६
अहो बत खल. पुण्यैर्मूखीँऽप्यश्रुतपण्डितः। खगुणोदीरणे शेष'
परनिन्दासु वाक्पति. ॥ ८० ॥खलः सुजनपैशुन्ये सर्वतोऽक्षि-
शिरोमुखः । सर्वतः श्रुतिम॒ाल्लोके सर्वमावृत्य तिष्ठति ॥|८१॥
स साधुवादे मूर्खस्य मात्सर्यगलरोगिण । जिह्वा कङ्कमुखेना-
पि कृष्टा नैव प्रवर्तते ॥ ८२ ॥ मायामय, प्रकृत्यैव रागद्वेष-
मदाकुलः । महतामपि मोहाय ससार इव दुर्जनः ॥ ८३ ॥
खचित्रमपि मायावी रचयत्येव लीलया । लघुश्च महता
मध्ये तस्मात्खल इति स्मृतः ॥ ८४ ॥ खलेन धनमत्तन
नीचेन प्रभविष्णुना । पिशुनेन पदस्थन हा प्रजे क गमि-
ष्यसि ॥ ८५ ॥ ये श्रम हर्तुमीहन्ते महता चिरसभृतम् ।
वन्द्यास्तेऽसरलात्मानो दुर्जनाः सज्जना इव ॥ ८६ ॥ अहो
कुटिलबुद्धीना दुग्रहमसता मन' । अन्यद्वचसि कण्ठेऽन्यद्-
न्यदोष्ठपुटे स्थितम् ॥ ८७ ॥ खलेषु सत्सु निर्याता वयमजै-
यितु गुणान् l इय सा तस्करग्रामे रत्नक्रयविडम्बना ॥८८॥
वर्धेते स्पर्धयेवोमैौ सपदा शतशाखया । अङ्कुरोऽर्वैस्करो-
द्भूत, पुरुषश्चाकुलोद्भव. ॥ ८९ ॥ यत्स्मृत्वैव ' परा यान्ति
सन्तः सतापसततिम् । तद्सन्तो हसन्तोऽपि हेलयैव हि
कुर्वते ॥ ९० ॥ गुणदोषावशास्त्रज्ञ, कथ विभजते जन, ।
किमन्धस्खाधिकारोऽस्ति रूपभेदोपलब्धिषु ॥ ९१ ॥
प्राय ग्रकाशता याति मलिन. साधुबाधया । नाग्रसिष्यत
चेदर्क कोऽज्ञास्यत्सिहिकैासुतम् ॥ ९२ ॥ प्राग्णः
परोपतापाय दुजैन. सततोद्यत. । अवश्यकरणीयत्वान्न
कारणमपेक्षते ॥ ९३ ॥ यथा गजपतिः श्रान्तश्छायार्थीं
वृक्षमाश्रित, । विश्रम्यं त द्रुम हन्ति तथा नीचः स्वमाश्रयम्
॥ ९४ ॥ चारुता परदारार्थ धन लोकोर्पतप्तये । प्रभुत्व
साधुनाशाय खले खलतरा गुणाः ॥ ९५ ॥ परोपकार-
विज्ञानमात्रलाभोपजीविनाम् । दाशैानामिव धूर्ताना जालाय
गुणसग्रह' ॥.९६ ॥ करोति पूज्यमानोऽपि लोकव्यसन-
दीक्षित. । दर्शने दर्शने त्रासं गृहाहिरिव दुर्जन. ॥ ९७ ॥
सत्यधर्मच्युतात्पुसै. क्रुद्धादाशीविषादिव । नास्तिकोऽपि
ह्युद्विजते जनः किं पुनरास्तिकः ॥ ९८ ॥ येषा प्राणिवधः
क्रीडा नर्म मर्मच्छिदो गिरः | कार्य परोपतापित्व ते
मृत्योरपि मृत्यव ॥ ९९ ॥ न तथेच्छन्त्यकल्याणा.
परेषा वेदितु गुणान् । यथैषा ज्ञातुमिच्छन्ति नैर्गुण्य पाप-
चेतस. ॥ १० ० ॥ अतो हास्यतर लोके केिचिदन्यन्न
विद्यत । यत्र दुर्जन इत्याह दुर्जनः सज्जन जनम् ॥ १०१ ॥
अपकारमसप्राप्य तुष्येत्साधुरसाधुत, । नैष लाभो भुज-
गेन वेष्टितो यन्न दृश्यते ॥ १०२ ॥ लुब्धः स्तब्धोऽर्नृजु-
र्मूर्खः प्रभुरेकान्तदारुणः । बहूनेष खलः साधून्मारयित्वा
१ समार्जितपासुंसचयस्थान् म्, *उफोरडा? इति लोके २ राङ्गुम्
३ परोपतापाय ४ म,स्यजीवि धीवरtणाम् ५ कुटिल
सुभाषितरत्नभाण्डागारम्
^~~~~~~^«-~«^«^«~~>«~«~^-~~>^~^^-^~~«^-^«~^~«~<~^-~~-^-^-^~^-^-^~^~^-^~ «^~^~^~^-~^-^-^^^^ ^~^~^^
[ २ प्रकरणम्
मरिष्यति ॥ १७३ ॥ का खलेन सह स्पर्धा सज्जनस्याभिमा-
निन, । भाषण भीषण साधुदूषण यस्य भूषणम् ॥ १०४ ॥
मुखेनैकेन विश्यन्ति पादमेकस्य कण्टका । दूगन्मुखसह-
स्रेण सर्वप्राणहरा खलाः ॥ १०५ ॥ निर्माय खलजिहाग्र
सर्वप्राणहर नृणाम् | चकार केि वृथा शस्त्रविषवह्नीन्प्रजा-
पतिः ॥१०६ ॥ यथा परोपकारेषु नित्य जागर्ति सज्जनः |
तथा परापकारेषु जागर्ति सतत खल. ॥१०७ ॥ बिभेति
पिशुनान्नीच. प्रकाशनपटीयस. । न पुनर्मूढहृदयो निन्द्-
नीयात्स्खकर्मण. ॥ १०८ ॥ वृथाज्वलितकोपाग्नः परुषा-
क्षरवादिनः । टुजैनस्यैौपध नास्ति क्रिचिदन्यदनुक्तरात्
|॥ १०९ ॥ जीवन्नपि न तत्कर्तुं शक्रोति सुजनस्तथा |
दुजैनो यन्मृत, कुर्यात्परेभ्योऽहितमुत्तरम् ॥ ११० ॥ यद्य-
दिष्टतम तत्तद्देय गुणवते किल | अत एव खलो दोषा-
न्साधुभ्य' सग्रयच्छति ॥ १११ ॥ वरमत्यन्तविफलः सुख-
सेव्यो हि मज्जनः । न तु प्राणहरस्तीक्ष्ण. शरवत्सफलः
खलः ॥ ११२ ॥ खभावेनैव निशित्ः कृतपक्षग्रहोऽपि
सन् ! शरवद्रुणनिर्मुक्तः खल, कस्य न भेदक• ॥ ११३ ॥
दुजैन, सुजनीकतुं यत्नेनापि न शक्यते | सस्कारेणापि
लशुन क सुगन्धीकरिष्यति ॥ ११४ ॥ नैवात्मनो
विनाश गणयति पिशुनः परव्यसनहृष्ट. । प्राप्य सहस्र-
विनाश समरे नृत्यति मुदा र्कबन्ध इव ॥ १ १५ | रविरपि
न दहति तादृग्यादृक्संदहति वाळुकानिकरै. । अन्यस्माल्लुब्ध-
पदो नीच प्रायेण दुःसहो भवति ॥ ११६ ॥ त्यक्त्वापि नि-
ज॒प्राणान्परहितविघ्नं खलः करोलेयव । कवले पतिता सद्यो
र्वैमयति खलु मक्षिकाऽन्नभोत्तारम् ॥ ११७ ॥ कृतमपि
महोपकार पय इव पीत्वा निरौतङ्कम् ! प्रैत्युत हन्तु यतते
कैाकोदरसोदरः खलो जगति ॥ ११८ ॥ नलिकागतमपि
कुटिले न भवति सरलं शुनः पुच्छम् | तद्वत्खलजनहृदय
बोधितमपि नैव याति माधुर्यम् ॥ ११९ ॥ एते स्निग्धतमा
इति॒ मा॒ मा क्षुद्रेषु यात विश्वासम् । सिर्द्वीर्थानामेपा श्लेहो-
ऽप्र्येश्श्रूणि प॒!तयति ॥ १२० ॥ गुणिना गुणेषु , सत्खपि
पिशुनजेनो दोषमात्रमादत्त । पुष्पे फले विरागी क्रैमेलक•
कण्टकैौघमिव ॥ १२१ ॥ सुजनानामपि हृदय पिशुनपरिध्व-
ङ्गलिप्तमिह भवति । पवनः परागवाही र्रॐयासु वहन्र्रजैस्वलेो
भवति ॥ १२२ ॥ परिपूर्णेऽपि तटाके काकः कुम्भोदक
पिबति । अनुकूलेऽपि 'र्कलत्रे नीच. परदारलम्पटो भवति
॥ १२३ ॥ दुर्जनदृपितमनसा पुसा सुजनेऽपि नास्ति विश्वा-
१ अशिरस्क कलेवरम् २ पासुपुञ्ज ३ वान्ति कारयन्ति.
४_ नि शूङ्कम् ५ वैपरीत्ये ६ सर्पब॒न्धु ७ श्वेतसर्षपाणाम्,
| पक्षे,-सिद्धोsथै कार्य येषां ते ८ तैलम्; पक्षे,--सेनहभाव ९
l बाष्पाणि 9° उष्ट्र ११ वीथीपु १२ रजोयुत्त १३ भार्यायाम्.