पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

८२
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
गुणानर्चन्ति जन्तूना न जाति केवला कचित् । स्फाटिकं
भाजन भग्न काकिन्यापि न गृह्यते ॥ २८ ॥ नहि जन्मनि
ज्येष्ठत्व ज्येष्ठत्वं गुण उच्यते । गुणाद्रुरुत्वमायाति दधि
दुग्धं घृत यथा ॥ २९ ॥ गुणवान्सुचिरस्थायी दैवे-
नापि न सह्यते । तिष्ठत्येकां निशा चन्द्र श्रीमान्सैपूर्ण-
मण्डल. ॥ ३० ॥ सर्वत्र गुणवान्देशे चकास्ति प्रथते-
तराम् । मणिर्मूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥ ३१ ॥
गुण औाकर्षणयोग्यो धनुष इवैकोऽपि लैक्षलाभाय । लूता-
तन्तुभिरिव केि गुणैर्विर्मैर्दासहैर्बहुभि. ॥ ३२ ॥ अनवसरे
गुणवानपि हृदयादवतार्यते हार' । पश्य शलाकावसरे
तृणेऽपि भूपैः प्रसार्यते स्वकरः ॥३३ ॥ गुणवन्त क्ह्रिश्यन्ते
प्रायेण भवन्ति निर्गुणा सुखिन । बन्धनमायान्ति
शुका यथेष्टसंचारिण, काका ॥ ३४ ॥ गुणिनि गुणज्ञो
रमते नागुणशीलस्य गुणिनि परितोष, । अंलिरेति
वनात्कमलं न दैर्दुरस्तन्निवासोऽपि ॥ ३५ ॥ ॐवल-
म्बितविष्णुपदः कर्षितजनचक्षुरतुलगतिः । पत्रमयोऽपि
पदार्थः र्पतङ्गतामेति गुणयोगात् ॥ *३६ ॥ अमित-
गुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति |
निखिलरसायनमैहितो गन्धेनोग्रेण लशुन इव ॥ ३७ ॥
दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते ।
प्रीत्यैव शशिनि पतितं पश्यति लोक कलङ्कमपि ॥ ३८ ॥
अन्तगैतैर्गुणैः कि द्वित्रा अपि यत्र साक्षिणो विरलाः ।
स गुणो गीतेर्यदसौ वनेचर हरिणमपि हरति ॥ ३९ ॥
गुणा गुणज्ञेषु गुणीभवन्ति ते निर्गुण प्राप्य भवन्ति दोषा, |
सुस्वादुतोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः
॥ ४० ॥ गुणेषु यत्ल. पुरुषेण कायाँ न किचिदप्राप्यतमै
गुणानाम् । गुणप्रकर्षर्दुडुपेन शंभोरलङ्घयमुल्लङ्घितमुक्त-
माङ्गम् ॥ ४१ ॥ निष्र्कैलैङ्ककलयैकयापि यः संयुतः
स खलु पूज्यते.- जनै, । भद्र पश्य जलजोऽपि धायैते
शंकरेण शिरसा निशाकरः ॥ ४२ ॥ वक्रोऽपि पङ्कजनि-
तोऽपि र्दुरौसदोऽपि छैथैाँलाश्रितोऽपि विफैर्ललोऽपि सकण्ट-
कोऽपि । गन्धेन बन्धुरसि केतकपुष्पजेन ह्येको गुण.
खलु निहन्ति समस्तदोषान् ॥ ४३ ॥ न खनति खुरैः
क्षोणीपृष्ठं न नर्दति सादर प्रकृतिपुरुषं प्रेक्ष्याप्यग्रे . न
कुप्यति गोचरम् । वहति च धुर धुर्यो वैर्यादनु॑र्द्धतकंधरो
१ चिंचारक्षम , पक्षे,-य्थाश्रुतम् २ लक्षसख्याफधनलाभाय, पक्षे,-
वेध्यलाभाय ३ विचारासहै , पक्षे,-अाकर्षणासहै ४ ङ्केश प्राप्नुवन्ति

  • भ्रमर 8 मेक ७ अाकाशाश्रय ८ पतङ्ग सूर्य , पक्षे,-पत्र

(कगद)निमैि त सूत्रनि॒िबद्ध क्रीडाथै गगने उडुाय्यते *पतग' इति
नानैव देशभाषाया प्रसिद्ध, ९पूजित . १० चन्द्रेण ११निर्मलविद्यया
१3 दुष्प्राप १३ सपाँश्रितोsपि १४ फलहीनोऽपि १५ सनमितग्रीव
जगति गुणिनः कार्योदार्यात्परानतिशेरते ॥ ४४ ॥ गुणा-
नामज्ञाता प्रचुरधनदातापि न मुदे मुदे विद्याज्ञाता भवति
मितदातापि गुणिनाम् । दृशौ ग्राम्या दत्त न पुनरवधक्त
च चतुरो दृशः प्रान्तं दत्वा वशयति नितान्तं पुरवधूः
|॥ ४५ |॥ उपादाता यावन्न भवति गुणाना गुणवतामस-
त्कल्पास्तावत्रिभुवनमहार्घा अपि गुणाः । अपि प्राग्दैत्यारे-
र्हृदयवसतेः कौस्तुभमणिः स कि नासीदब्धौ श्रुतिरपि न
यस्य कचिदभूत् ॥ ४६ ॥ विवादप्रारम्भ. प्रथयति पर
दम्भमतुलं गुणाना गाम्भीर्ये तव भवति साक्षी कलकलः ।
पय.पूर्णः कुम्भो ध्वनति न तथा वातवलितो यथा रित्तो
भाभाध्वनिमनिभृतं मुञ्चति मुहुः ॥ ४७ ॥ कौशेयं कृमिर्ज
सुव॒र्णर्मुपळुाद्दृर्वीपि गोरोमैत, पङ्कार्त्तेामरसं शशाङ्क उदघेरि-
न्दीर्वैर गोमयैोत् । काष्ठादग्निरहेः फणादपि मणिर्गोपित्ततो
रोचना प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति केि
जन्मना ll ४८ |॥
उद्यमप्रशंसा
उद्योग' खलु कर्तव्यः फलं मार्जौरवद्भवेत् । जन्मप्रभृति
गौर्नास्ति पयः पिबति नित्यश. ॥ १ ॥ उद्यमं साहसं धैर्य
बुद्धिः शक्ति, पराक्रमः | घडेते यत्र वर्तन्ते तत्र देवः
सहायकृत् ॥ २ ॥ उद्यमेन हि सिध्यन्ति कार्याणि न
मनोरथैः । नहि सुप्तस्य सिहस्य प्रविशन्ति मुखे मृगा.
॥ ३ ॥ न•दैवमिति संचिन्त्य त्यजेदुद्योगमात्मन, । अनु-
द्यमेन कस्तैलं. तिलेभ्यः प्रासुमर्हति ॥ ४ ॥ विहाय पैौरुषं
यो हि दैवमेर्वैीवलम्बते । प्रैौसादसिहवत्तस्य मूर्ध्नि तिष्ठन्ति
वायसा, ॥ ५ ॥ पूर्वजन्मकृर्त कर्म तद्दैवमिति कथ्यते । तस्मा-
त्पुरुषकारेण विना दैवं न सिध्यति ॥ ६ ॥ यथा ह्येकेन चक्रेण
न रथस्ख गतिर्भवेत्। एवं पुरुषकारेण विना दैवं न सिध्यति
॥ ७ ॥ यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति । एवमात्म-
कृतं कर्म मानवः प्रतिपद्यते ॥ ८ ॥ निर्पीनमिव मण्डूकाः सरः
पूर्णमिवाण्डजाः । सोद्योगं नरमायान्ति विवशाः सर्वसंपदः
॥ ९ ॥ दैवं पुंरुषकारेण सैीँध्यसिद्धिनिबन्धनम् । योऽति-
क्रमितुमिच्छेत स लोके नावसीदति ॥ १० ॥ योजनाना
सहस्रं तु शनैर्गच्छेत्पिपीलिका । अगच्छन्वैनतेयोऽपि पद-
मेकं नू गच्छति ॥ ११ ॥ कामृप् िश्रियमासाद्य यस्तद्वृद्धैौ
न चेष्टते । तखैाँयतिषु न श्रेयो बीजभेोजिकुटुम्बवत्
१ पाषाणात् २ घेनुकेशेभ्य ३ कर्दमात् ४ रत्तकमलम्
‘* नील कमलम् ६ अाश्रयति ७ प्रासादे देवालयशिखरे य
पाषाणनिर्भित सिंहस्त्रद्वत् ८ कूपः ९ उद्यमेन १० साध्यसिद्ध्यधीर्न
तदायत्तमिल्यर्थ* ११ उलङ्घयितुम्. १२ व्यापार न करोति. १३ उत्तर-
कालेषु, भविष्यकाले इल्यथै १४ कल्याणम्