पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

७२
[ २ प्रकरणम्
न च परलोकसैमीहा स भवति धनपालको मूर्खः ॥ ३१ ॥ |
उपभोगकातराणा पुरुषाणामर्थसंचयपराणाम् । कैन्यामणिरिव
सदने तिष्ठत्यर्थ परस्यार्थे ॥ ३२ ॥ यदि भवति धनेन
धनी *क्षितितलनिहितेन भोगैरहितन । तस्माद्वयमपि ध-
निनस्तिष्ठति न, काश्चनो मेरुः ॥३३॥ नैन्दनरेन्द्रद्रविणैर्दुष्कृ-
तमिव किमपि विहितमतिघोरम् । वसुधातलोष्मपाको विर-
मति नाद्यापि यत्तेभ्यः ॥ ३४ ॥ द्दैढतरनिबद्धमुष्टेः कोर्शे-
निषण्णख सहजमलिनस्य । कृपणस्य कृपाणस्य च केव-
लमैाकारतो भेदः ॥ ३५ ॥ कृपणससृद्धीनामपि भोत्तारः
सन्ति केचिदतिनिपुणाः । जलसंपदोऽमैर्बुराशेर्यीन्ति वश
सर्वदैव वँडैवाग्न' ॥ ३६ ॥ प्रासानपि न लभन्ते भोगान्भेोक्तुं
खकर्ममिः कृपणाः । मुखैपैाकः किल भवति द्राक्षापाके
'बैलिभुजा हि ॥ ३७ ॥ अतिसाहसमतिदुष्करमत्याश्चर्य च
दानमर्थनाम् । योऽपि ददाति शरीर न ददाति स वित्त-
लेशमपि ll ३८ ॥ केऽपि स्वभावलुब्धास्तीव्रतरा यातना-
मपि सहन्ते । न तु सल्यजन्ति वित्त मात्सर्यमिवाधमाः
सततम् ॥ ३९ ॥ और्वौ इवातिलुब्धा भवन्ति घनलवण-
बारिबहुतृष्णाः । तृणलवमिव निजदेहं त्यजन्ति लेशं न
वित्तस्स ॥ ४० ॥ 'और्थिनि कवयति र्कर्वैयति पठति च
पठति स्तवोद्यते स्तौति । पश्चाद्यामीत्युक्ते कृपणः प्रैणैतो-
Sञ्जर्लि कुरुते ॥ ४१ ॥ दानं भोगं च विना धनसत्तामात्र-
केण चेद्धनिनः । वयमपि किमिति न धनिनस्तिष्ठति नः
काश्चनो मेरुः ॥ ४२ ॥ धनिनोऽप्यदानभोगा गण्यन्ते
धुरि महादरिद्राणाम् । हन्ति न यतः पिपासामतः समु-
द्रोऽपि मरुरिव ॥ ४३ ॥ अभ्युपयुक्ताः सद्भिर्गतागतै-
रहरहः सुनिर्विण्णाः । कृपणजनसंनिकर्ष सप्राप्यार्थः
स्खपन्तीव ॥ ४४ ॥ ते मूखैतरा लोके येषा धनमस्ति
नास्ति च ल्यागः । केवलमर्जनर्क्षुणवियोगदुःखान्यनुभवन्ति
॥ ४५ .॥ याचमानजनमानसवृत्तः पूरणाय बत जन्म न
यस्स । तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः
॥ ४६ ॥ मा धनणनि कृपण, खलु जीवस्तृष्णयापैयतु जातु
परसै । तत्र नैष कुरुते मम चित्र यसु नार्पयति तानि
१ इच्छः .2, उत्तमकन्या ३ भूम्यन्तर्गतेन ४ उपभोगहीनेन

  • नचनवतिकोटिमिता• कनकदीनाररो. पाटलिपुत्रमहीपतिना नन्देन

भूमैौ निहिता अद्यापि तिष्ठन्तीति प्रसिद्धि. ६ ट्टद्वतरमतिनेिबिङे
निवप्रस_ मुष्टियैनः, पक्षे,-दृढतरं निबद्धा मुष्टि. ' त्सरुर्यस्य.
७ कोशागारे निषण्णस्य स्थितस्य, पक्षे,-कोशे खङ्गपेिधाने
स्यितस्य < स्वभावमलेिनस्य. मलिनवेषत्वात्, पक्षे,-कृष्णवर्णत्वात्

  • अांकिरिंतं अाकृल्य॒ा भेद ; पक्षे,-कृपणशब्देऽकारो वतैते कृपाण-

शन्द अाकारो वर्तते एतावतैव भेदो भिन्नत्वम्, कृपाण.`खक्
१° समुद्भस्य १९ वाडवाझे • १२ मुखरोग १३ काकानाम्
१४ याचके १५ कविता करोति. १६ नम्र .
सुभाषितरत्नभाण्डागारम्
सृतो॒ऽपि ॥ ४७॥ लोक एष परलोकमुपेता हा द्विधाय निधने
धनमेकः । इत्यमुं खळु तदस्य निनी॒ीषत्यथि॒िबन्धुरूंद॒य॒-
द्दयचित्त, ॥ ४८ ॥ सचित क्रतुषु नोपयुज्यते॒ याचितं
गुणवते न दीयते । तत्कदयैपरिरक्षित धन चेौरपार्थिव-
गृहेषु गच्छति ॥ ४९ ॥ वरममी तरवो वनगोचरा'
शकुनिसार्थविलुप्तफलश्रिय. । न तु धनाढ्वगृहाः कृपणाः
फणानिहितरत्नभुजगमवृत्तयः ॥| ५० ॥ न निर्यियासन्ति
कदयैहस्ताद्धनानि पासोरिव तैललेशा. । दैवात्कदाचिद्विनि-
योक्तुरेव निर्गन्तुमिच्छन्त्यसुभिः सहैव॥ ५१ ॥ सुसवृतैर्जी-
वितवत्सुरक्षितैर्निजेऽपि देहे कृतयन्त्रणख च l त
व्रजतो भवान्तरे शटैधैनैः पञ्चनदी न पूरिता ॥ ५२ ॥ अहो
धनाना महती विदग्धता सुखोषिताना कृपणस्य वेश्मनि l
ब्रूजुन्ति न त्यागदशा न_भोग्यता परा च कृाचित्श्रृथ॒यन्ति
निर्वृतिम् ॥ ५३ ॥ फलं खेच्छालभ्यं प्रतिवनमैखेदं *क्षिति-
रुहा पय, स्थाने स्थाने शिशिरमधुर पुण्यसरिताम् । सृदुस्पर्श
शय्या सुललितलतापल्लवमयी सहन्ते सताप तदपि
धनिना द्वारि कृपणाः ॥ ५४ ॥ यदेते साधूनामुपरि वि-
मुखाः सन्ति धनिनो न चैषावज्ञैषामपि तु निजवित्तव्यय-
भयम् । अतः खेदो नास्मिन्परममनुकम्पैव भवति खमासत्र-
सेतभ्यः क इह हरिणेभ्यः परिभवः ॥ ५५ ॥ न शान्तान्त-
स्तृष्णा धनलवणवारिव्यतिकरैः क्षतच्छायः कायश्चिरवि-
रसरूक्षाशनतया । अनिद्रा मन्दाग्निर्नृपसलिलचैौरानल-
भयात्कदर्याणा कष्टं स्फुटमधनकष्टादपि परम् ॥ ५६ ॥
जहाति सहसाननं ईटिति पृच्छति स्वागर्त नमस्यति
कृताञ्जलिः श्रुतिमनोहर भाषते । दद्राति कुसुमं फलं शिथि-
लयत्यभीष्टा क्रियामहो न परिचीयते कृपणवञ्चनाचातुरी
॥ ५७ ॥ डैयश्चणकचर्वर्ण फणिफणामणेः कर्षणं करेण
गिरितोलनं जलनिधेः पदा लङ्घनम् । प्रैसुप्तहरिबोधनं
निशिर्तखङ्गसंस्पर्शनं कदाचिदखिलं भवेन्न च शठाद्धनखाजै-
नम् ॥ ५८ ॥ एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः
सन्त्येते धनिकाः कलासु सकलाखाचार्यचर्याचणाः |
अप्येते सुमनोगिरा निशमनाद्विभ्यत्यहो श्लाघया धूते
मूर्धनि कुण्डले कैषणतः क्षीणे भवेतामिति ॥ ५९ ॥
प्रीतिं न प्रकटीकरोति सुहृदि द्रब्यव्ययाशङ्कया भीतः
प्रत्युपकारकारणभयान्नाकृष्यते सेवया । मिथ्यां जल्पतेि
वित्तमार्गणभयात्स्तुत्यापि न प्रीयते कीनाशो विभवव्ययव्य-
तिकरत्रस्तः कर्थ प्राणिति ॥ ६० ॥ मत्वा सार...गुणानां
१ उद्यत्करुर्ण चित्त यस्य. २ छेशरहितम् ३ वृक्षाणाग्म्.
४ सत्वरम् ५ कर्णमधुरम् ६ लोद्दम् ७ निद्रितासैहोत्थापनम्•
८ तीक्ष्ण ९ घर्षणत •