स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ०९

विकिस्रोतः तः

॥ प्रह्लाद उवाच ॥ ॥
ततो गच्छेद्द्विजश्रेष्ठाः सप्तकुण्डान्सुविश्रुतान् ॥
सर्वपापप्रशमनानृद्धिबुद्धिविवर्द्धनान्॥१॥
आराधितः स च यदा हरिराविर्बभूव ह ॥
संस्तूयमानो मुनिभिर्लक्ष्म्या सह जगत्पतिः ॥ २ ॥
अर्हणं च तदा चक्रुर्हरये सुरगङ्गया ॥
वामपार्श्वे स्थितां पद्मामभिषेक्तुं समुद्यताम् ॥ ३ ॥
सनकाद्या ब्रह्मसुताः सप्तैते मनसा द्विजाः ॥
पृथक्पृथग्घ्रदान्कृत्वा सिषिचुः सागरोद्भवाम् ॥ ४ ॥
ततो लक्ष्मीह्रदाः प्रोक्ता देव्या नात्रैव संज्ञिताः ॥
प्राप्ते तु द्वापरस्यांते रुक्मिणीसंश्रयेण तु ॥ ५ ॥
रुक्मिणीह्रदमित्येवं कलौ ख्यातिं गताः पुनः ॥
भृगुणा सेवितं यस्माद्भृगुतीर्थमिति स्मृतम् ॥ ६ ॥
तस्मिन्गत्वा महाभागाः प्रक्षाल्य चरणौ मृदा ॥
आचम्य च कुशान्गृह्य प्राङ्मुखो नियतः शुचिः ॥ ७ ॥
संपूर्णं चार्घ्यमादाय फलपुष्पाक्षतादिभिः ॥
रजतं च शिरे कृत्वा मन्त्रमेतमुदीरयेत् ॥ ८ ॥
भक्त्या चार्घ्यं प्रदास्यामि ह्रदे रुक्मिणिसंज्ञिते ॥
सर्वपापविनाशाय रुक्मिण्याः प्रीणनाय च ॥ ९ ॥
स्नानं कुर्य्यात्ततो विप्राः कृत्वा शिरसि तारकम् ॥
देवान्मनुप्यान्सन्तर्प्य पितॄनथ विशेषतः ॥ 7.4.9.१० ॥
श्राद्धं ततः प्रकुर्वीत विप्रानाहूय भक्तितः ॥
दक्षिणां च ततो दद्याद्रजतं रुक्ममेव च ॥ ११ ॥
विशेषतः प्रदेयानि फलानि रसवन्ति च ॥
दम्पत्योर्भोजनं दद्यान्मिष्टान्नेन द्विजोत्तमाः ॥ १२॥
विप्रपत्न्यस्तु संपूज्याः स्त्रियश्चान्याः स्वशक्तितः ॥
कञ्चुकै रक्तवस्त्रैश्च रुक्मिणी प्रीयतामिति ॥ १३ ॥
एवं कृते द्विजश्रेष्ठाः कृतकृत्यो भवेन्नरः ॥
सर्वान्कामानवाप्नोति विष्णुलोकं स गच्छति ॥ १४ ॥
वसते च सदा गेहे लक्ष्मीस्तस्य न संशयः ॥
आरोग्यं मनसस्तुष्टिर्न चोद्वेगः कदाचन ॥ १५ ॥
पितॄणामक्षया तृप्तिः प्रजा भवति निश्चला ॥
हीनसत्त्वो नैव भवेद्दीर्घायुश्च भवेन्नरः ॥ १६ ॥
आढ्यो भवति सर्वत्र यः स्नातो रुक्मिणी ह्रदे ॥
न लक्ष्म्या मुच्यते विप्रा नालक्ष्म्या व्रियते नरः ॥ १७ ॥
न वैरं कलहस्तस्य यः स्नातो रुक्मिणीह्रदे ॥
गमनागमनं न स्यात्संसारभ्रमणं तथा ॥ १८ ॥
दुःखशोकौ कुतस्तस्य यः स्नातो रुक्मिणीह्रदे ॥
सर्वपापविनिर्मुक्तो महाभयविवर्जितः ॥ १९ ॥
सर्वान्कामानिह प्राप्य याति विष्णुपदं नरः ॥ 7.4.9.२० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारका माहात्म्ये रुक्मिणीह्रदमाहात्म्यवर्णनंनाम नवमोऽध्यायः ॥ ९ ॥ ॥ छ ॥