पृष्ठम्:Ganaratnamahodadhi.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नामगणाध्यायः १


स कस्य स्तोतव्यः कतिविधगणः कस्य विषयः

पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥


हे देव यस्तव महिमा स वाङ्मनसयोः पन्थानं मार्गमतीत एव । उल्ल- ङ्घितवानेवेत्यर्थः । ग्रामश्च गन्तव्यः शीतञ्च । शीतात् कथं गम्यत इत्यर्थः ॥ पादपूरणेऽमि । भीमः पार्थस्तथैव च ॥ वा विकल्पानवकॢप्त्युपमानद्वन्द्वस- मुच्चयेषु ॥ यवैवौ व्रीहिभिर्वा यजेत ॥ शस्त्रवेदमधिगम्य तत्त्वतः कस्य वेह भुजवीर्य्यशालिनः ॥ जातां मन्ये तुहिनमथितां पद्मिनीं वान्यरूपाम् ॥ सो वा शम्भोस्तदीया वा मूर्त्तिर्जलमयी मम । न तृतीयेत्यर्थः ॥ वायुर्वा दहनो वा ॥ ह । अह । इति विनियोगे । त्वं ह ग्रामं गच्छ । अयमहारण्यं गच्छत ॥ आचारातिक्रमेऽपि । स्वयं ह ओदनं भुङ्क्ते । उपाध्यायं सक्तून् पाययति ॥ स्वयमह रथेन याति । उपाध्यायं पदातिं गमयति ॥ हः पादपूरणेऽपि । इति ह स्माहुराचार्य्याः । अह शब्दः पूजायामपि भवति । यथा । अह मा- णवको भुडःक्ते ।। क्षेमार्थेऽपि शाश्वतः ॥ एव । इति नियमानियमौपम्योत्प्रे- क्षासु । अहमेव स्वयमिदं वदामि ॥ अद्येव ॥ इहेव ॥ श्रीस्तवैव मेऽस्तु ।। तवेव मेनादुहितुः कथञ्चिद्विवाहदीक्षातिलकं चकार । तमेवेति मनोरथमिवेत्यर्थः ॥ क्वेव भोक्ष्यसे । इत्यनवकॢप्तावित्येके ॥ एवमिति प्रकृतपरामर्शप्रकारे वार्थो- पदेशनिर्देशनिश्चयाङ्गीकारैवार्थेषु ॥ एवंवादिनि देवर्षौ ॥ एवं कुरु ॥ मैवं मंस्थाः ॥ अग्निरेवं विप्रः ॥ एवं पठ ॥ एवं तावत् ॥ एवमेतत् कः सन्देहः ॥ एवं कुर्मः ।। आहार्यमेव मृगनाभिपत्त्रमियानशेषेण तयोर्विशेषः ॥ नह । इति प्रत्यारम्भे । नह भोक्ष्यस इति ॥ नहि । नवा । नो । इति निषेधे ।। नहि नहि महिमानं प्राप्य तृप्यन्ति भूपाः । यद्वा । अभ्यासो हि कर्मणां कौशलमाव- इति । नहि सकृन्निपातमात्रेणोदविन्दुरपि ग्रावणि निम्नतामादधाति ॥ अ- सकृदित्यर्थः ॥ नवा कुर्य्यात् ॥ व्यञ्जनमस्वरं परं वर्णं नयेत् । यद्वा । अविप्र इव भाषसे । विप्रवन्न ब्रूष इत्यर्थः ॥ दददपि गिरमन्तर्बुध्यते नो मनुष्यः ॥ चनेति चिदर्थे । किमो विभक्तिप्रत्ययान्तात् परएव अस्य प्रयोगो भवति । तद्यथा । कश्चन । काचन । किंचन । केचन । क्वचन । कदाचन । कथंच- नेति ॥ हि । इति स्फुटार्थनिश्चयहेतुषु । को ह्यबालिशो हस्तगतं पादगतं कुर्य्यात्‌ ॥ तार्क्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दानेरयुवा वनावलीम्‌ ॥


"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ganaratnamahodadhi.pdf/९&oldid=156878" इत्यस्माद् प्रतिप्राप्तम्