स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०४५

विकिस्रोतः तः

।। स्कंद उवाच ।। ।।
अथ तद्योगिनीवृंदं दूराद्दृष्टिं प्रसार्य च ।।
स्वनेत्रदैर्घ्यनिर्माणं प्रशशंस फलान्वितम् ।। १ ।।
दिव्यप्रासादमालानां पताकाश्चलपल्लवाः ।।
सादरं दूरमार्गस्थान्पांथानाह्वयतीरिव ।।२।।
चंचत्प्रासादमाणिक्यैर्विजृंभितमरीचिभिः ।।
सुनीलमपि च व्योमवीक्ष्यमाणं सुनिर्मलम् ।। ३ ।।
देवत्वं माययाच्छाद्य वेषं कार्पटिकोचितम् ।।
विधाय काशीमविशद्योगिनीचक्रमक्रमम् ।। ४ ।।
काचिच्चयोगिनी भूता काचिज्जाता तपस्विनी ।।
काचिद्बभूव सैरंध्री काचिन्मासोपवासिनी ।।५।।
मालाकारवधूः काचित्काचिन्नापितसुंदरी ।।
सूतिकर्मविचारज्ञा ऽपरा भैषज्यकोविदा ।। ६ ।।
वैश्या च काचिदभवत्क्रयविक्रयचंचुरा ।।
व्यालग्राहिण्यभूत्काचिद्दासीधात्री च काचन ।। ७ ।।
एका च नृत्यकुशला त्वन्या गानविशारदा ।।
अपरा वेणुवादज्ञा परा वीणाधराभवत् ।। ८ ।।
मृदंगवादनज्ञान्या काचित्ताल कलावती ।।
काचित्कार्मणतत्त्वज्ञा काचिन्मौक्तिकगुंफिका ।। ९ ।।
गंधभागविधिज्ञान्या काचिदक्षकलालया ।।
आलापोल्लासकुशला काचिच्चत्वरचारिणी ।। 4.1.45.१० ।।
वंशाधिरोहणे दक्षा रज्जुमार्गेण चेतरा ।।
काचिद्वातुलचेष्टाऽभूत्पथि चीवरवेष्टना ।। ११ ।।
अपत्यदाऽनपत्यानां परा तत्रपुरेऽवसत् ।।
काचित्करांघ्रिरेखाणां लक्षणानि चिकेति च ।। १२ ।।
चित्रलेखन नैपुण्यात्काचिज्जनमनोहरा ।।
वशीकरणमंत्रज्ञा काचित्तत्र चचार ह ।। १३ ।।
गुटिकासिद्धिदा काचित्काचिदंजनसिद्धिदा ।।
धातुवादविदग्धान्या पादुकासिद्धिदा परा ।। १४ ।।
अग्निस्तंभ जलस्तंभ वाक्स्तंभं चाप्यशिक्षयत् ।।
खेचरीत्वं ददौ काचिददृश्यत्वं परा ददौ ।। १५ ।।
काचिदाकर्पणीं सिद्धिं ददावुच्चाटनं परा ।।
काचिन्निजांगसौंदर्य युवचित्तविमोहिनी ।। १६ ।।
चिंतितार्थप्रदा काचित्काचिज्ज्योतिः कलावती ।।
इत्यादि वेषभाषाभिरनुकृत्य समंततः ।। १७ ।।
प्रत्यंगणं प्रतिगृहं प्राविशद्योगिनीगणः ।।
इत्थमब्दंचरंत्यस्ता योगिन्योऽहर्निशं पुरि ।।१८।।
न च्छिद्रं लेभिरे क्वापि नृपविघ्नचिकीर्षवः ।।
ततः समेत्य ताः सर्वा योगिन्यो वंध्यवांछिताः ।।
तस्थुः संमंत्र्य तत्रैव न गता मंदरं पुनः ।। १९ ।।
प्रभुकार्यमनिष्पाद्य सदः संभावनैधितः ।।
कः पुरः शक्नुयात्स्थातुं स्वामिनो क्षतविग्रहः ।।4.1.45.२०।।
अन्यच्च चिंतितं ताभिर्योगिनीभिरिदं मुने ।।
प्रभुं विनापि जीवामो न तु काशीं विना पुनः ।। २१ ।।
प्रभूरुष्टोपि सद्भृत्ये जीविकामात्रहारकः ।।
काशीहरेत्कराद्भ्रष्टा पुरुषार्थचतुष्टयम् ।। २२ ।।
नाद्यापि काशीं संत्यज्य तदारभ्य महामुने ।।
योगिन्योन्यत्र तिष्ठंति चरंत्योपि जगत्त्रयम्।। २३ ।।
प्राप्यापि श्रीमतीं काशीं यस्तितिक्षति दुर्मतिः ।।
स एव प्रत्युत त्यक्तो धर्मकामार्थमुक्तिभिः ।।२४।।
कः काशीं प्राप्य दुर्बुद्धिरपरत्र यियासति।।
मोक्षनिक्षेप कलशीं तुच्छश्रीकृतमानसः ।। २५ ।।
विमुखोपीश्वरोस्माकं काशीसेवनपुण्यतः ।।
संमुखो भविता पुण्यं कृतकृत्याः स्म तद्वयम् ।। २६ ।।
दिनैः कतिपयैरेव सर्वज्ञोपि समेष्यति ।।
विना काशीं न रमते यतोऽन्यत्र त्रिलोचनः ।। २७ ।।
शंभोः शक्तिरियं काशी काचित्सर्वैरगोचरा ।।
शंभुरेव हि जानीयादेतस्याः परमं सुखम् ।। ।। २८ ।।
इति निश्चित्य मनसि शंभोरानंदकानने ।।
अतिष्ठद्योगिनीवृंदं कयाचिन्माययावृतम् ।। २९ ।।
व्यास उवाच ।। ।।
इत्थं समाकर्ण्य मुनिः पुनः पप्रच्छ षण्मुखम् ।।
कानि कानि च नामानि तासां तानि वदेश्वर ।। 4.1.45.३० ।।
भजनाद्योगिनीनां च काश्यां किं जायते फलम् ।।
कस्मिन्पर्वणि ताः पूज्याः कथं पूज्याश्च तद्वद ।। ३१ ।।
श्रुत्वेतिप्रश्नमौमेयो योगिनीसंश्रयं ततः ।।
प्रत्युवाच मुने वच्मि शृणोत्ववहितो भवान् ।। ३२ ।।
।। स्कंद उवाच ।। ।।
नामधेयानि वक्ष्यामि योगिनीनां घटोद्भव।।
आकर्ण्य यानि पापानि क्षयंति भविनां क्षणात्।।३३।।
गजानना सिंहमुखी गृध्रास्या काकतुंडिका।।
उष्ट्रग्रीवा हयग्रीवा वाराही शरभानना ।।३४।।
उलूकिका शिवारावा मयूरी विकटानना ।।
अष्टवक्त्रा कोटराक्षी कुब्जा विकटलोचना ।।३५।।
शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना ।।
ऋक्षाक्षी केकराक्षी च बृहत्तुंडा सुराप्रिया ।। ३६ ।।
कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ।।
पाशहस्ता दंडहस्ता प्रचंडा चंडविक्रमा ।। ३७ ।।
शिशुघ्नी पापहंत्री च काली रुधिरपायिनी ।।
वसाधया गर्भभक्षा शवहस्तांत्रमालिनी ।।३८।।
स्थूलकेशी बृहत्कुक्षिः सर्पास्या प्रेतवाहना ।।
दंदशूककरा क्रौंची मृगशीर्षा वृषानना ।। ३९ ।।
व्यात्तास्या धूमनिःश्वासा व्योमैकचरणोर्ध्वदृक् ।।
तापनी शोषणीदृष्टिः कोटरी स्थूलनासिका ।। 4.1.45.४० ।।
विद्युत्प्रभा बलाकास्या मार्जारी कटपूतना ।।
अट्टाट्टहासा कामाक्षी मृगाक्षी मृगलोचना ।।४१।।
नामानीमानि यो मर्त्यश्चतुःषष्टिं दिनेदिने ।।
जपेत्त्रिसंध्यं तस्येह दुष्टबाधा प्रशाम्यति ।। ४२ ।।
न डाकिन्यो न शाकिन्यो न कूष्मांडा न राक्षसाः ।।
तस्य पीडां प्रकुर्वंति नामानीमानि यः पठेत् ।। ४३ ।।
शिशूनां शांतिकारीणि गर्भशांतिकराणि च ।।
रणे राजकुले वापि विवादे जयदान्यपि ।। ४४ ।।
लभेदभीप्सितां सिद्धिं योगिनीपीठसेवकः ।।
मंत्रांतराण्यपि जपंस्तत्पीठे सिद्धिभाग्भवेत् ।। ४५ ।।
बलिपूजोपहारैश्च धूपदीपसमर्पणैः ।।
क्षिप्रं प्रसन्ना योगिन्यः प्रयच्छेयुर्मनोरथान् ।। ४६ ।।
शरत्काले महापूजां तत्र कृत्वा विधानतः ।।
हवींषि हुत्वा मंत्रज्ञो महतीं सिद्धिमाप्नुयात् ।। ४७ ।।
आरभ्याश्वयुजःशुक्लां तिथिं प्रतिपदं शुभाम् ।।
पूजयेन्नवमीयावन्नरश्चिंतितमाप्नुयात् ।। ४८ ।।
कृष्णपक्षस्य भूतायामुपवासी नरोत्तमः ।।
तत्र जागरणं कृत्वा महतीं सिद्धिमाप्नुयात् ।। ४९ ।।
प्रणवादिचतुर्थ्यन्तैर्नामभिर्भक्तिमान्नरः ।।
प्रत्येकं हवनं कृत्वा शतमष्टोत्तरं निशि ।। 4.1.45.५० ।।
ससर्पिषा गुग्गुलुना लघुकोलि प्रमाणतः ।।
यां यां सिद्धिमभीप्सेत तांतां प्राप्नोति मानवः ।।५१।।
चैत्रकृष्णप्रतिपदि तत्र यात्रा प्रयत्नतः ।।
क्षेत्रविघ्नशांत्यर्थं कर्तव्या पुण्यकृज्जनैः ।। ५२ ।।
यात्रा च सांवत्सरिकीं यो न कुर्यादवज्ञया ।।
तस्य विघ्नं प्रयच्छंति योगिन्यः काशिवासिनः ।। ५३ ।।
अग्रे कृत्वा स्थिताः सर्वास्ताः काश्यां मणिकर्णिकाम् ।।
तन्नमस्कारमात्रेण नरो विघ्नैर्न बाध्यते ।। ५४ ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे षष्टियोगन्यागमनंनाम पंचचत्वारिंशोध्यायः ।। ४५ ।।