पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०२०

विकिस्रोतः तः
← अध्यायः ०१९ पद्मपुराणम्
अध्यायः ०२०
वेदव्यासः
अध्यायः ०२१ →

श्रीमहादेवउवाच-
हरिद्वारं महापुण्यं शृणु देवर्षिसत्तम ।
यत्र गंगा वहत्येव तत्रोक्तं तीर्थमुत्तमम् १।
यत्र देवा वसंतीह ऋषयो मनवस्तथा ।
यत्र देवः स्वयं साक्षात्केशवो नित्यमाश्रितः २।
पुरा पूर्वं तु भो वत्स तीर्थं जातं महत्तदा ।
यस्य दर्शनमात्रेण दूरतो याति पातकम् ३।
यत्र गंगा महारम्या जाता पुण्य विशेषतः ।
विष्णुपादोदकी जाता तच्चरणस्पर्शनात्ततः ४।
भगीरथेन भो विद्वन्नानीता तत्र मार्गतः ।
उद्धारः पूर्वजानां तु कृतस्तेन महात्मना ५।
नारदउवाच-
कोऽयं देव समाख्यातो भगीरथ महातपाः ।
येन तीर्थं समानीतं लोकानां हितकारणात् ६।
गंगातीर्थं महत्पुण्यं सर्वपापप्रणाशनम् ।
लोकाः सर्वे वदंत्येवमेतत्तीर्थोत्तमोत्तमम् ७।
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ८।
कथं तेन समानीता किं कार्यं वद सुव्रत ।
महादेव उवाच-
येन गंगा यथानीता गंगाद्वारेऽतिशोभने ९।
तत्सर्वं संप्रवक्ष्यामि क्रमानुक्रमयोगतः ।
पूर्वमासीद्धरिश्चंद्रस्त्रैलोक्ये सत्यपालकः १०।
रोहितस्तस्यपुत्रोऽभूदेको विष्णुपरायणः ।
तस्यापि च वृकः पुत्रो धर्मिष्ठः सत्पथिस्थितः ११।
तस्य पुत्रः सुबाहुश्च जातोस्मिन्वै कुले तदा ।
तस्य पुत्रो गरो नाम नात्यंतं धार्मिकोऽभवत् १२।
कदाचित्कालयोगेन दुःखी जातोऽत्र कारणात् ।
राजा तु तत्र देशेन तर्जितो धर्मकारणात् १३।
स्वकुटुंबं गृहीत्वा तु गतोऽसौ भार्गवाश्रमे ।
रक्षितो भार्गवेणाथ कृपया तत्र वै तदा १४।
तत्र पुत्रो ह्यभूत्तस्य सगरो नाम वै द्विज ।
ववृधे चाश्रमे पुण्ये भार्गवेणाभिरक्षितः १५।
उपवीतादिकं सर्वं क्षत्रियस्य तदा कृतम् ।
शस्त्राणां च तथाभ्यासो वेदानां तु तथैव च १६।
आग्नेयास्त्रं ततो लब्ध्वा भार्गवात्सगरो नृपः ।
जघान पृथिवीं गत्वा तालजंघान्सहैहयान् १७ ।
सशकान् पारदांश्चैव जघान स महातपाः ।
नारद उवाच-
माहात्म्यं सगरस्याथ वद शंकर विस्तरात् १८।
महादेव उवाच-
सूर्यवंशी महाराजो विख्यातः स महाबली ।
गरस्य व्यसने तात हृतं राज्यमभूत्किल १९।
हैहयैस्तालजंघाद्यैः शकैः सार्द्धं च नारद ।
यवनाः पारदाश्चैव कांबोजाः पह्लवास्तथा २०।
एते पंचगणा ब्रह्मन्हैहयार्थे पराक्रमान् ।
हृतराज्यस्ततो राजा सगरोऽथ वनं ययौ २१।
पत्न्याचानुगतो दुःखी स वै प्राणानवासृजत् ।
तस्य पत्नी तु कल्याणी सगर्भा च व्रतान्विता २२।
सपत्न्या भार्गवस्तस्य वृतः पूर्वं सुतेप्सया ।
सा तु भर्तृचितां कृत्वा वने तं प्ररुरोद ह २३।
और्वस्तां वारयित्वा च गरपत्नीं तु नारद ।
न्यवेदयत तत्पुत्रं धर्मिष्ठं सात्विकं प्रियम् २४।
निवेदिते ततो बाले मरणात्सा न्यवर्त्तत ।
ततो मासद्वये जाते ववर्द्धौर्वस्य चाश्रमे २५।
जातकर्मादियोगश्च और्वेण च तथा कृतः ।
उपवीतादिकं सर्वं जातं तत्र महामुनेः २६।
तत्र वेदादिकं सर्वं पठितं चौर्वयोगतः ।
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् २७।
आग्नेयं तं महाभाग अमरैरपि दुःसहम् ।
स तेनासुबलेनाजौ बलेन च समन्वितः २८।
हैहयान्वै जघानाशु संक्रुद्धः स्वबलेन च ।
आजहार च लोकेषु स च कीर्तिमवाप सः २९।
ततः शकाः सयवनाः कांबोजाः पल्लवास्तथा ।
हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः ३०।
वसिष्ठोऽपि च तान्कृत्वा समयेन महाद्युतिः ।
सगरं वारयामास तेषां दत्त्वाऽभयं नृपः ३१।
सगरः स्वां प्रतिज्ञांतु गुरोर्वाक्यं निशम्य च ।
धर्मैर्जघान तांश्चैषां विकृतत्वं चकार ह ३२।
अर्द्धंशकनांशिरसो मुंडं कृत्वा विसर्जयत् ।
यवनानां शिरः सर्वं कांबोजानां तथैव च ३३।
पारदा मुंडकेशाश्च पल्ल्वाः श्मश्रुरक्षकाः ।
एवं विजित्य सर्वान्वै कृतवान्धर्मसंग्रहम् ३४।
सर्वधर्मजयी राजा विजित्येमां वसुंधराम् ।
आशु संस्कारयामास वाजिमेधाय पार्थिवः ३५।
तस्य चारयतःसोऽश्वः समुद्रे पूर्वदक्षिणे ।
वेला समीपेऽपहृतो भूमिं चैव प्रवेशितः ३६।
स तं देशं तदा पुत्रैः खानयामास सर्वतः ।
नाश्वं प्रापुस्तदातेवै खन्यमाने महार्णवे ३७।
तत्रैकमादिपुरुषं ददृशुस्ते त्वरान्विताः ।
तमादिपुरुषं देवं कपिलं जगतां प्रभुम् ३८।
तस्य चक्षुः समुत्पन्न वह्निना प्रतिबुध्यतः ।
दग्धाः षष्टि सहस्राणि चत्वारस्तेऽवशेषिताः ३९।
हृषीकेतुः सुकेतुश्च तथा धर्मरथोपरः ।
शूरः पंचजनश्चैव तस्य वंशकरा द्विज ४०।
प्रादाच्च तस्मै भगवान्हरिः पंचवरान्स्वयम् ।
वंशं मोक्षं सुकीर्तिञ्च समुद्रं तनयं विभुः ४१।
सागरत्वं च लेभेथ कर्मणा तेन तस्य वै ।
तमाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् ।
आजहाराश्वमेधानां शतं स च महायशाः ४२।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे विंशोऽध्यायः २०।