श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २४

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २३ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः २४
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १० →


श्रीशुक उवाच।
तस्यां विदर्भोऽजनयत्पुत्रौ नाम्ना कुशक्रथौ ।
तृतीयं रोमपादं च विदर्भकुलनन्दनम् १।
रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत ।
उशिकस्तत्सुतस्तस्माच्चेदिश्चैद्यादयो नृपाः २।
क्रथस्य कुन्तिः पुत्रोऽभूद्वृष्णिस्तस्याथ निर्वृतिः।
ततो दशार्हो नाम्नाभूत्तस्य व्योमः सुतस्ततः ३।
जीमूतो विकृतिस्तस्य यस्य भीमरथः सुतः।
ततो नवरथः पुत्रो जातो दशरथस्ततः ४।
करम्भिः शकुनेः पुत्रो देवरातस्तदात्मजः।
देवक्षत्रस्ततस्तस्य मधुः कुरुवशादनुः ५।
पुरुहोत्रस्त्वनोः पुत्रस्तस्यायुः सात्वतस्ततः।
भजमानो भजिर्दिव्यो वृष्णिर्देवावृधोऽन्धकः ६।
सात्वतस्य सुताः सप्त महाभोजश्च मारिष।
भजमानस्य निम्लोचिः किङ्कणो धृष्टिरेव च ७।
एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः।
शताजिच्च सहस्राजिदयुताजिदिति प्रभो ८।
बभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू।
यथैव शृणुमो दूरात्सम्पश्यामस्तथान्तिकात् ९।
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः।
पुरुषाः पञ्चषष्टिश्च षट्सहस्राणि चाष्ट च १०।
येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि।
महाभोजोऽतिधर्मात्मा भोजा आसंस्तदन्वये ११।
वृष्णेः सुमित्रः पुत्रोऽभूद्युधाजिच्च परन्तप।
शिनिस्तस्यानमित्रश्च निघ्नोऽभूदनमित्रतः १२।
सत्राजितः प्रसेनश्च निघ्नस्याथासतुः सुतौ।
अनमित्रसुतो योऽन्यः शिनिस्तस्य च सत्यकः १३।
युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः।
युगन्धरोऽनमित्रस्य वृष्णिः पुत्रोऽपरस्ततः १४।
श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कतः।
अक्रूरप्रमुखा आसन्पुत्रा द्वादश विश्रुताः १५।
आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः।
धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षोऽरिमर्दनः १६।
शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश।
तेषां स्वसा सुचाराख्या द्वावक्रूरसुतावपि १७।
देववानुपदेवश्च तथा चित्ररथात्मजाः।
पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः १८।
कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः।
कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः १९।
कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः।
अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्वसुः २० (अरिद्योतः पाठभेदः)।
तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ।
देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः २१।
देववानुपदेवश्च सुदेवो देववर्धनः।
तेषां स्वसारः सप्तासन्धृतदेवादयो नृप २२।
शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता।
सहदेवा देवकी च वसुदेव उवाह ताः २३।
कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा।
राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनयः २४।
कंसा कंसवती कङ्का शूरभू राष्टपालिका।
उग्रसेनदुहितरो वसुदेवानुजस्त्रियः २५।
शूरो विदूरथादासीद्भजमानस्तु तत्सुतः।
शिनिस्तस्मात्स्वयं भोजो हृदिकस्तत्सुतो मतः २६।
देवमीढः शतधनुः कृतवर्मेति तत्सुताः।
देवमीढस्य शूरस्य मारिषा नाम पत्न्यभूत् २७।
तस्यां स जनयामास दश पुत्रानकल्मषान्।
वसुदेवं देवभागं देवश्रवसमानकम् २८।
सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम्।
देवदुन्दुभयो नेदुरानका यस्य जन्मनि २९।
वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम्।
पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः ३०।
राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः।
कुन्तेः सख्युः पिता शूरो ह्यपुत्रस्य पृथामदात् ३१।
साप दुर्वाससो विद्यां देवहूतीं प्रतोषितात्।
तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचिः ३२।
तदैवोपागतं देवं वीक्ष्य विस्मितमानसा।
प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे ३३।
अमोघं देवसन्दर्शमादधे त्वयि चात्मजम्।
योनिर्यथा न दुष्येत कर्ताहं ते सुमध्यमे ३४।
इति तस्यां स आधाय गर्भं सूर्यो दिवं गतः।
सद्यः कुमारः सञ्जज्ञे द्वितीय इव भास्करः ३५।
तं सात्यजन्नदीतोये कृच्छ्राल्लोकस्य बिभ्यती।
प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रमः ३६।
श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत्।
यस्यामभूद्दन्तवक्र ऋषिशप्तो दितेः सुतः ३७।
कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत।
सन्तर्दनादयस्तस्यां पञ्चासन्कैकयाः सुताः ३८।
राजाधिदेव्यामावन्त्यौ जयसेनोऽजनिष्ट ह।
दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत् ३९।
शिशुपालः सुतस्तस्याः कथितस्तस्य सम्भवः।
देवभागस्य कंसायां चित्रकेतुबृहद्बलौ ४०।
कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा।
बकः कङ्कात्तु कङ्कायां सत्यजित्पुरुजित्तथा ४१।
सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान्।
हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः ४२।
मिश्रकेश्यामप्सरसि वृकादीन्वत्सकस्तथा।
तक्षपुष्करशालादीन्दुर्वाक्ष्यां वृक आदधे ४३।
सुमित्रार्जुनपालादीन्समीकात्तु सुदामनी।
आनकः कर्णिकायां वै ऋतधामाजयावपि ४४।
पौरवी रोहिणी भद्रा मदिरा रोचना इला।
देवकीप्रमुखाश्चासन्पत्न्य आनकदुन्दुभेः ४५।
बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम्।
वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ४६।
सुभद्रो भद्र बाहुश्च दुर्मदो भद्र एव च।
पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ४७।
नन्दोपनन्दकृतक शूराद्या मदिरात्मजाः।
कौशल्या केशिनं त्वेकमसूत कुलनन्दनम् ४८।
रोचनायामतो जाता हस्तहेमाङ्गदादयः।
इलायामुरुवल्कादीन्यदुमुख्यानजीजनत् ४९।
विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः।
शान्तिदेवात्मजा राजन्प्रशमप्रसितादयः ५०।
राजन्यकल्पवर्षाद्या उपदेवासुता दश।
वसुहंससुवंशाद्याः श्रीदेवायास्तु षट्सुताः ५१।
देवरक्षितया लब्धा नव चात्र गदादयः।
वसुदेवः सुतानष्टावादधे सहदेवया ५२।
प्रवरश्रतमुख्यांश्च साक्षाद्धर्मो वसूनिव।
वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत् ५३।
कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधीः।
ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम् ५४।
अष्टमस्तु तयोरासीत्स्वयमेव हरिः किल।
सुभद्रा च महाभागा तव राजन्पितामही ५५।
यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्मनः।
तदा तु भगवानीश आत्मानं सृजते हरिः ५६।
न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते।
आत्ममायां विनेशस्य परस्य द्र ष्टुरात्मनः ५७।
यन्मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि।
अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ५८।
अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनैः।
भुव आक्रम्यमाणाया अभाराय कृतोद्यमः ५९।
कर्माण्यपरिमेयाणि मनसापि सुरेश्वरैः।
सहसङ्कर्षणश्चक्रे भगवान्मधुसूदनः ६०।
कलौ जनिष्यमाणानां दुःखशोकतमोनुदम्।
अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः ६१।
यस्मिन्सत्कर्णपीयुषे यशस्तीर्थवरे सकृत्।
श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम् ६२।
भोजवृष्ण्यन्धकमधु शूरसेनदशार्हकैः।
श्लाघनीयेहितः शश्वत्कुरुसृञ्जयपाण्डुभिः ६३।
स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया।
नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया ६४।
यस्याननं मकरकुण्डलचारुकर्ण भ्राजत्कपोलसुभगं सविलासहासम्।
नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो नार्यो नराश्च मुदिताः कुपिता निमेश्च ६५।
जातो गतः पितृगृहाद्व्रजमेधितार्थो हत्वा रिपून्सुतशतानि कृतोरुदारः।
उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे आत्मानमात्मनिगमं प्रथयन्जनेषु ६६।
पृथ्व्याः स वै गुरुभरं क्षपयन्कुरूणामन्तःसमुत्थकलिना युधि भूपचम्वः।
दृष्ट्या विधूय विजये जयमुद्विघोष्य प्रोच्योद्धवाय च परं समगात्स्वधाम ६७।

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां नवमस्कन्धे श्रीसूर्यसोमवंशानुकीर्तने यदुवंशानुकीर्तनं नाम चतुर्विंशोऽध्यायः।

इति नवमः स्कन्धः समाप्तः।