पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १३४

विकिस्रोतः तः
← अध्यायः १३३ पद्मपुराणम्
अध्यायः १३४
वेदव्यासः
अध्यायः १३५ →

महादेव उवाच।
वेत्रवत्यास्तु माहात्म्यं वक्ष्यामि शृणु सुंदरि ।
यत्र स्नात्वा विमुच्यंते यावदाभूतसंप्लवम् १।
वृत्रेण च कृतः कूपो महागंभीरसंज्ञकः ।
कूपात्सा निःसृता देवी महापापौघनाशिनी २।
यथा गंगा तथेयं च सरिच्छ्रेष्ठा सुरोत्तमे ।
अस्या दर्शनमात्रेण पापौघाः शमयंति च ३।
शृणु देवि प्रवक्ष्यामि इतिहासं पुरातनम् ।
यच्छ्रुत्वा पापिनो दोषैर्विमुक्ताः कर्मबंधनात् ४।
चंपके नगरे चैव राजा राज्यं करोति सः ।
सदा दुष्टो दुष्टरूपो जनानां स प्रपीडकः ५।
अधर्मो धर्मरूपश्च विष्णुनिंदापरायणः ।
देव द्विज निहंता च आश्रमाणां विदूषकः ६।
वेदनिंदापरः श्रीमान्मूर्खो वा निर्घृणः शठः ।
असच्छास्त्रेषु निरतः परदाराभिमर्शकः ७।
विदारुणेति नामा च संजातो मूर्ख एव च ।
कदाचिद्दैवयोगेन आगतस्तां नदीं प्रति ८।
आखेटकसमायुक्तः स्वयं कुष्ठी सुरेश्वरि ।
महापापादयं जातो ब्राह्मणानां च निंदनात् ९।
वृथावादी दुरात्मा च शठो वै निर्घृणः पशुः ।
वेदनिंदारतो नित्यं गोशास्त्राणां प्रदूषकः १०।
एवंविधो वने भ्राम्यंस्तृषार्तः स सुहृद्वृतः ।
अश्वादुत्तीर्य राजाऽसौ जलं पीत्वा गृहं गतः ११।
तेनैवोदकपानेन गतं कुष्ठं न संशयः ।
बुद्धिस्तु निर्मला जाता तस्य राज्ञो विशेषतः १२।
विष्णौ भक्तिः समुत्पन्ना तदा तस्य सुरेश्वरि ।
ततः प्रभृति कालेन स्नानं वै कृतवान्सदा १३।
निर्मलो बहुरूपाढ्यो जातस्तत्र सुरेश्वरि ।
इहलोके सुखं भुक्त्वा कृत्वा यज्ञाननेकशः १४।
विप्रेभ्यो दक्षिणां दत्वा स गतो वैष्णवं पदम् ।
इति ज्ञात्वा तु भो देवि वेत्रवत्यां विशेषतः १५।
स्नानं कुर्वंति ये विप्रास्ते मुक्ता नगनंदिनि ।
राजन्यो वाथ वैश्यो वा शूद्रो वा सुरसत्तमे १६।
यत्र स्नानं प्रकुर्वंति ते मुक्ताः पापबंधनात् ।
कार्तिके वाऽथ माघे वा बाह्यो वा वेदनिंदकः १७।
सरितां संगमे स्नात्वा मुच्यते देवि किल्बिषात् ।
साभ्रमत्याः समं यत्र तस्याः संगः प्रदृश्यते १८।
तत्र स्नात्वा विशेषेण मुच्यते ब्रह्महा सदा ।
खेटकं नगरं दिव्यं स्वर्गरूपं तु वाऽनघे १९।
ब्रह्मणा तत्र वै देवि योगाश्च बहवः कृताः ।
तत्र स्नात्वा च भुक्त्वा च पुनर्जन्म न विद्यते २०।
सा द्वितीया स्मृता गंगा कलौ देवि विशेषतः ।
ये नराः सुखमिच्छंति धनमिच्छंति ये नराः २१।
स्वर्गमिच्छंति ये लोकास्ते वै स्नात्वा पुनःपुनः ।
इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम् २२।
सूर्यवंशे च ये जाताः सोमवंशे तथैव च ।
आगता वेत्रवत्यां तु स्नात्वा निर्वृतिमागताः २३।
दर्शनाद्धरते दुःखं स्पर्शनान्मानसं ह्यघम् ।
स्नात्वा भुक्त्वा तथा देवि मुक्तिभागी न संशयः २४।
स्नानाज्जपात्तथाहोमादनंतं फलमश्नुते ।
गत्वा वाराणसीतीर्थं भक्त्या चांद्रायणं चरेत् २५।
तत्र गत्वा महत्पुण्यं तत्पुण्यं सुरसत्तमे ।
वेत्रवत्यां विशेषेण पंचत्वं यदि गच्छति २६।
स वै चतुर्भुजो भूत्वा याति विष्णोः परं पदम् ।
पृथिव्यां यानि तीर्थानि ये देवाः पितरस्तथा २७।
ते सर्वे च वसंतीह वेत्रवत्यां सुरेश्वरि ।
किमन्यद्बहुनोक्तेन भूयो भूयो वरानने २८।
वेत्रवत्याः समं तीर्थं पृथिव्यां न सनातनि ।
अहं विष्णुस्तथा ब्रह्मा देवाश्च परमर्षयः २९।
तिष्ठंति देवताः सर्वे वेत्रवत्यां महेश्वरि ।
एककालं द्विकालं वा त्रिकालं च विशेषतः ३०।
स्नानं कुर्वंति ये तत्र ते वै मुक्ता न संशयः ३१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे वेत्रवती माहात्म्ये चतुस्त्रिंशाधिकशततमोऽध्यायः १३४।