स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०८१

विकिस्रोतः तः
← अध्यायः ०८० स्कन्दपुराणम् - नागरखण्डः
अध्यायः ८१
[[लेखकः :|]]
अध्यायः ०८२ →

।। अगस्त्य उवाच ।। ।।
धर्मतीर्थस्य माहात्म्यं कीदृग्देवेन शंभुना ।।
स्कंद देव्यै समाख्यातं तदाख्याहि कृपां कुरु ।। १ ।।
।। स्कंद उवाच ।। ।।
विंध्योन्नतिहृदाख्यामि धर्मतीर्थसमुद्भवम् ।।
आकर्णय महाप्राज्ञ यथा देवेन भाषितम् ।। २ ।।
वृत्रं निहत्य वृत्रारिर्ब्रह्महत्यामवाप्तवान् ।।
अनुतप्तोथ पप्रच्छ प्रायश्चित्तं पुरोहितम् ।। ३ ।।
।। बृहस्पतिरुवाच ।। ।।
यदि त्वं देवराजेमां ब्रह्महत्यां सुदुस्त्यजाम् ।।
अपानुनुत्सुस्तद्याहि काशीं विश्वेशपालिताम् ।। ४ ।।
नान्यत्किंचित्क्वचिद्दृष्टं ब्रह्महत्यामहौषधम् ।।
राजधानीं परित्यज्य शक्र विश्वेशितुः पराम् ।। ५ ।।
भैरवस्यापिहस्ताग्रादपतद्वैधसं शिरः ।।
यत्रानंदवने तत्र वृत्रशत्रो व्रज द्रुतम् ।।६।।
सीमानमपि संप्राप्य शक्रानंदवनस्य हि ।।
ब्रह्महत्या पलायेत वेपमाना निराश्रया ।। ७ ।।
अन्येषामपि पापानां महापापजुषामपि ।।
नाशयित्री परा काशी विश्वेश समधिष्ठिता ।। ८ ।।
महापातकतो मुक्तिः काश्यामे व शतक्रतो ।।
महासंसारतो मुक्तिः काश्यामेव न चान्यतः ।।९।।
निर्वाणनगरी काशी काशी सर्वाघसंघहृत् ।।
विश्वेशितुः प्रिया काशी द्यौः काशी सदृशी नहि ।। ।। 4.2.81.१० ।।
ब्रह्महत्याभयं यस्य यस्य संसारतो भयम्।।
जातुचित्तेन न त्याज्या काशिका मुक्तिकाशिका ।।११।।
जंतूनां कर्मबीजानां यत्र देहविसर्जने ।।
न जातुचित्प्ररोहोस्ति हरदृष्ट्याप्तशुष्मणाम् ।। १२ ।।
तां काशीं प्राप्य वृत्रारे वृत्रहत्यापनुत्तये ।।
समाराधय विश्वेशं विश्वमुक्तिप्रदायकम् ।। १३ ।।
बृहस्पतेरिति वचो निशम्य स सहस्रदृक् ।।
आयाद्द्रुततरं काशीं महापातकघातुकाम् ।। १४ ।।
स्नात्वोत्तरवहायां च धर्मेशं परितः स्थितः ।।
आराधयन्महादेवं ब्रह्मद्वत्याप नुत्तये ।। १५ ।।
महारुद्रजपासक्तः सुत्रामाथ त्रिलोचनम् ।।
ददर्श लिंगमध्यस्थं स्वभासा दीपितांबरम् ।। १६ ।।
पुनस्तुष्टाव वेदोक्तै रुद्रसूक्तैरनेकधा ।।
विनिष्क्रम्य ततो लिंगादाविर्भूय भवोवदत् ।। १७ ।।
शचीपते प्रसन्नोस्मि वरं वरय सुव्रत ।।
किं देयं द्रुतमाख्याहि धर्मपीठकृतास्पद ।। १८ ।।
श्रुत्वेति देवदेवस्य स प्रेमवचनं हरिः ।।
सर्वज्ञ किंतेऽविदितं तमुवाचेति वृत्रहा ।। १९ ।।
ततस्तत्कृपयानुन्नो धर्मपीठनिषेवणात् ।।
निष्पाद्य तीर्थं तत्रेशोऽत्र स्नाहींद्रेति चाब्रवीत् ।।4.2.81.२०।।
तत्रेंद्रः स्नानमात्रेण दिव्यगंधोऽभवत्क्षणात् ।।
अवाप च रुचिं चारुं प्राक्तनीं शातयाज्ञिकीम् ।।२१।।
तदाश्चर्यमथो दृष्ट्वा मुनयो नारदादयः ।।
परिसस्नुर्मुदायुक्ता धर्मतीर्थेऽघहारिणि ।। २२ ।।
अतर्पयन्पितॄन्दिव्यान्व्यधुः श्राद्धानि श्रद्धया ।।
धर्मेशं स्नापयामासुस्तत्तीर्थाम्बुभृतैर्घटैः ।। २३ ।।
तदा प्रभृति तत्तीर्थं धर्मांधुरिति विश्रुतम् ।।
ब्रह्महत्यादि पापानामक्लेशं क्षालनं परम् ।। २४ ।।
यत्फलं तीर्थराजस्य स्नानेन परिकीर्त्यते ।।
सहस्रगुणितं तत्स्याद्धर्मांधु स्नानमात्रतः ।। २५ ।।
गंगाद्वारे कुरुक्षेत्रे गंगासागरसंगमे ।।
यत्फलं लभते मर्त्यो धर्मतीर्थे तदाप्नुयात् ।। २६ ।।
नर्मदायां सरस्वत्यां गौतम्यां सिंहगे गुरौ ।।
स्नात्वा यत्फलमाप्येत धर्मकूपे तदाप्नुयात्।। २७ ।।
मानसे पुष्करे चैव द्वारिके सागरे तथा ।।
तीर्थे स्नात्वा फलं यत्स्यात्तत्स्याद्धर्मजलाशये ।।२८।।
कार्तिक्यां सूकरक्षेत्रे चैत्र्यां गौरीमहाह्रदे ।।
शंखोद्धारे हरिदिने यत्फलं तत्फलं त्विह ।।२९।।
तीर्थद्वयं प्रतीक्षंते सिस्नासून्पितरो नरान् ।।
गंगायां धर्मकूपे च पिंडनिर्वपणाशया ।।4.2.81.३०।।
पितामहसमीपे वा धर्मेशस्याग्रतोथ वा ।।
फल्गौ च धर्मकूपे च माद्यंति प्रपितामहाः ।। ३१ ।।
धर्मकूपे नरः स्नात्वा परितर्प्य पितामहान् ।।
गयां गत्वा किमधिकं कर्ता पितृमुदावहम् ।। ३२ ।।
यथा गयायां तृप्ताः स्युः पिंडदाने पितामहाः ।।
धर्मतीर्थे तथैव स्युर्न न्यूनं नैव चाधिकम् ।। ३३ ।
ते धन्याः पितृभक्तास्ते प्रीणितास्तैः पितामहाः।।
पैत्रादृणाद्धर्मतीर्थे निष्कृतिर्यैः कृता सुतैः ।। ।। ३४ ।।
तत्तीर्थस्य प्रभावेण निष्पापोभूत्क्षणेन च ।।
प्रणम्य देवदेवेशमिंद्रोऽगादमरावतीम् ।।३५।।
अपारो महिमा तस्य धर्मतीर्थस्य कुंभज ।।
तत्कूपे स्वं निरीक्ष्यापि श्राद्धदानफलं लभेत् ।। ३६ ।।
तत्रापि काकिणी मात्रं यच्छेत्पितृमुदे नरः ।।
अक्षयं फलमाप्नोति धर्मपीठप्रभावतः ।। ३७ ।।
तत्र यो भोजयेद्विप्रान्यतिनोथ तपस्विनः ।।
सिक्थे सिक्थे लभेत्सोथ वाजपेयफलं स्फुटम् ।। ३८ ।।
प्राप्यामरावतीं शक्रस्ततो दिविषदां पुरः ।।
धर्मपीठस्य माहात्म्यं महत्काश्यामवर्णयत् ।। ३९ ।।
आगत्य पुनरप्यत्र शंभोरानंदकानने ।।
मुनिवृंदारकैः सार्धं लिंगमस्थापयद्धरिः ।।4.2.81.४०।।
तारकेशात्पश्चिमत इंद्रेश्वरमितीरितम् ।।
तस्य संदर्शनात्पुंसामैंद्रलोको न दूरतः ।।४१।।
तद्दक्षिणे शचीशश्च स्वयं शच्या प्रतिष्ठितः ।।
शचीशार्चनतः स्त्रीणां सौभाग्यमतुलं भवेत् ।। ४२ ।।
तत्समीपेस्ति रंभेशो बहुसौख्यसमृद्धिदः ।।
इंद्रेश्वरस्य परितो लोकपालेश्वरो परः ।। ४३ ।।
तदर्चनात्प्रसीदंति लोकपालाः समृद्धिदाः ।।
धर्मेशात्पश्चिमाशायां धरणीशः प्रकीर्तितः ।।
तद्दर्शनेन धैर्यं स्याद्राज्ये राजकुलादिषु ।। ४४ ।।
धर्मेशाद्दक्षिणे पूज्यं तत्त्वेशाख्यं परं नरैः ।।
तत्त्वज्ञानं प्रवर्तेत तल्लिंगस्य समर्चनात् ।। ४५ ।।
धर्मेशात्पूर्वदिग्भागे वैराग्येशं समर्चयेत् ।।
निवृत्तिश्चेतसस्तस्य लिंगस्य स्पर्शनादपि ।। ४६ ।।
ज्ञानेश्वरं तथैशान्यां ज्ञानदं सर्वदेहिनाम् ।।
ऐश्वर्येशमुदीच्यां च लिंगाद्धर्मेश्वराच्छुभात् ।। ४७ ।।
तद्दर्शनाद्भवेन्नृणामैश्वर्यं मनसेप्सितम् ।।
पंचवक्त्रस्य रूपाणि लिंगान्येतानि कुंभज ।।४८।।
एतान्यवश्यं संसेव्य नरः प्राप्नोति शाश्वतम् ।।
अन्यत्तत्रैव यद्वृत्तं तदाख्यामि मुने शृणु ।।४९।।
यच्छ्रुत्वापि नरो घोरे संसाराब्धौ न मज्जति ।।
कदंबशिखरो नाम विंध्यपादो महानिह ।। 4.2.81.५० ।।
दमस्य पुत्रस्तत्रासीद्दुर्दमो नाम पार्थिवः ।।
पितर्युपरते राज्यं संप्राप्याविजितेंद्रियः ।। ५१ ।।
हरेत्पुरंध्रीः प्रसभं पौराणां काममोहितः ।।
असाधवः प्रियास्तस्य साधवोऽप्रियतां ययुः ।। ५२ ।।
अदंड्यान्दंडयांचक्रे दंड्येष्वासीत्पराङमुखः ।।
सदैव मृगयाशीलः सोऽभून्मृगयु संगतः ।। ।। ५३ ।।
विवासिताः स्वविषयात्तेन सन्मतिदायिनः ।।
धर्माधिकारिणः शूद्रा ब्राह्मणाः करदीकृताः ।।५४।।
परदारेषुसंतुष्टः स्वदारेषु पराङ्मुखः ।।
आनर्च जातुचिन्नैव देवौ दुःखांतकारिणौ ।। ५५ ।।
हारिणौ सर्वपापानां सर्ववांछितदायिनौ ।।
सर्वेषां जगतीसारौ श्रीकंठश्रीपतीपती ।। ५६ ।।
स्वप्रजास्वेक उदितो धूमकेतुरिवापरः ।।
दुर्दमो नाम भूपालः क्षयाया कांड एव हि ।।५७।।
स कदाचिन्मृगयुभिः पापर्धि व्यसनातुरः ।।
सार्धं विवेशारण्यानि गृष्टिपृष्ठानुगो हयी ।। ।। ५८ ।।
एकाकी दैवयोगेन दुर्दमः सोऽवनीपतिः ।
धन्वी तुरंगमारुढोऽविशदानंदकाननम् ।। ५९ ।।
स विलोक्याथ सर्वत्र पादपा नवकेशिनः ।।
सुच्छायांश्च सुविस्तारान्गतश्रम इवाभवत् ।। 4.2.81.६० ।।
सुगंधेन सुशीतेन सुमदेन सुवायुना ।।
क्षणं संवीजितो राजा पल्लवव्यजनैः कुजैः ।। ६३ ।।
केवलं मृगया जातस्तत्खेदो न व्यपाव्रजत् ।।
आजन्मजनितः खेदो निरगात्तद्वनेक्षणात् ।। ६२ ।।
मध्ये वनं स चापश्यत्प्रासादं चुंबितांबरम् ।।
महारत्नशलाकानां रम्यमेकमिवाकरम् ।।६३।।
अथावरुह्य तुरगात्स भूपालोतिविस्मितः ।।
धर्मेशमंडपं प्राप्य स्वात्मानं प्रशशंस ह ।।६४।।
धन्योस्म्यहं प्रसन्नोस्मि धन्ये मेद्य विलोचने ।।
धन्यमद्यतनं चाहर्यदपश्यमिमां भुवम् ।। ६५ ।।
पुनर्निनिंद चात्मानं धर्मपीठ प्रभावतः ।।
धिङ्मां दुर्जनसंसर्गं त्यक्तसज्जनसंगमम् ।। ६६ ।।
जंतूद्वेगकरं मूढं प्रजापीडनपंडितम् ।।
परदारपरद्रव्यापहृत्यासुखमानिनम् ।।६७।।
अद्ययावन्मम गतं वृथाजन्माल्पमेधस ।।
धर्मस्थानानीदृशानि यद्दृष्टानि न कुत्रचित् ।। ६८ ।।
एवं बहु विनिंद्य स्वं नत्वा धर्मेश्वरं विभुम् ।।
आरुह्याश्वं ययौ राजा दुर्दमो विषयं स्वकम् ।। ६९ ।।
ततोमात्यान्समाहूय क्रमायातांश्चिरंतनान् ।।
नवीनान्परिनिर्वास्य पौरांश्चापि समाह्वयत् ।। 4.2.81.७० ।।
ब्राह्मणांश्चनमस्कृत्य तेभ्यो वृत्तीः प्रदाय च ।।
पुत्रे राज्यं समारोप्य प्रजाधर्मे निवेश्य च ।। ७१ ।।
परिदंड्य च दंडार्हान्साधूंश्च परितोष्य च ।।
दारानपि परित्यज्य विषयेषु पराङ्मुखः ।। ७२ ।।
समागच्छदथैकाकी काशीं श्रेयोविकासिनीम् ।।
धर्मेश्वरं समाराध्य कालान्निर्वाणमाप्तवान् ।। ७३ ।।
धर्मेशदर्शनान्नित्यं तथाभूतः स दुर्दमः ।।
बभूव दमिनां श्रेष्ठः प्रांते मोक्षं च लब्धवान् ।। ७४ ।।
इत्थं धर्मेश माहात्म्यं मया स्वल्पं निरूपितम् ।।
धर्मपीठस्य माहात्म्यं सम्यक्को वेद कुंभज ।। ७९ ।।
इदं धर्मेश्वराख्यानं यः श्रोष्यति नरोत्तमः ।।
आजन्मसंचितात्पापात्स मुक्तो भवति क्षणात् ।।७६।।
श्राद्धकाले विशेषेण धर्मेशाख्यानमुत्तमम्।।
श्रावयेद्ब्राह्मणान्धीमान्पितॄणां तृप्तिकारणम् ।। ७७ ।।
धर्माख्यानमिदं शृण्वन्नपि दूरस्थितः सुधीः ।।
सर्वपापर्विनिर्मुक्तो गंतांते शिवमंदिरम् ।। ७८ ।। ।।
इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धे धर्मेश्वराख्याननामैकाशीतितमोध्यायः ।। ८१ ।।