स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ०६

विकिस्रोतः तः
← अध्यायः ५ स्कन्दपुराणम्
अध्यायः ६
वेदव्यासः
अध्यायः ७ →

व्यास उवाच ।। ।।
उपकाराय साधूनां गृहस्थाश्रमवासिनाम् ।।
यथा च क्रियते धर्मो यथावत्कथयामि ते ।। १ ।।
वत्स गार्हस्थ्यमास्थाय नरः सर्वमिदं जगत् ।।
पुष्णाति तेन लोकांश्च स जयत्यभिवांछितान् ।। २ ।।
पितरो मुनयो देवा भूतानि मनुजास्तथा ।।
क्रिमिकीटपतंगाश्च वयांसि पितरोऽसुराः ।। ३ ।।
गृहस्थमुपजीवंति ततस्तृप्तिं प्रयांति च ।।
मुखं वास्य निरीक्षंते अपो नो दास्यतीति च ।। ४ ।।
सर्वस्याधारभूता ये वत्स धेनुस्त्रयीमयी ।।
अस्यां प्रतिष्ठितं विश्वं विश्वहेतुश्च या मता ।। ५ ।।
ऋक्पृष्ठासौ यजुःसंध्या सामकुक्षिपयोधरा ।।
इष्टापूर्तविषाणा च साधुसूक्ततनूरुहा ।। ६ ।।
शांति पुष्टिशकृन्मूत्रा वर्णपादप्रतिष्ठिता ।।
उपजीव्यमाना जगतां पदक्रमजटाघनैः ।। ७ ।।
स्वाहाकारस्वधाकारौ वषट्कारश्च पुत्रक ।।
हन्तकारस्तथै वान्यस्तस्याः स्तनचतुष्टयम् ।। ८ ।।
स्वाहाकारस्तनं देवाः पितरश्च स्वधामयम् ।।
मुनयश्च वषट्कारं देवभूतसुरेश्वराः ।। ९ ।।
हन्तकारं मनुष्याश्च पिबंति सततं स्तनम् ।।
एवमध्यापयेदेव वेदानां प्रत्यहं त्रयीम् ।। 3.2.6.१० ।।
तेषामुच्छेदकर्त्ता यः पुरुषोऽनंतपापकृत् ।।
स तमस्यंधतामिस्रे नरके हि निमज्जति ।। ११ ।।
यस्त्वेनां मानवो धेनुं स्वर्वत्सैरमरादिभिः ।।
पूजयत्युचिते काले स स्वर्गायोपपद्यते ।। १२ ।।
तस्मात्पुत्र मनुष्येण देवर्षि पितृमानवाः ।।
भूतानि चानुदिवसं पोष्याणि स्वतनुर्यथा ।। १३ ।।
तस्मात्स्नातः शुचिर्भूत्वा देवर्षिपितृतर्पणम् ।।
यज्ञस्यांते तथैवाद्भिः काले कुर्यात्समाहितः ।। १४ ।।
सुमनोगन्धपुष्पैश्च देवानभ्यर्च्य मानवः ।।
ततोग्नेस्तर्पणं कुर्याद्द्याच्चापि बलींस्तथा ।। १५ ।।
नक्तंचरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् ।।
पितॄणां निर्वपेत्तद्वद्दक्षिणाभिमुखस्ततः ।। १६ ।।
गृहस्थस्तत्परो भूत्वा समाहितमानसः ।।
ततस्तोयमुपादाय तेष्वेवार्पण सत्क्रियाम् ।। १७ ।।
स्थानेषु निक्षिपेत्प्राज्ञो नाम्ना तूदिश्य देवताः ।।
एवं बलिं गृहे दत्त्वा गृहे गृहपतिः शुचिः ।। १८ ।।
आचम्य च ततः कुर्यात्प्राज्ञो द्वारावलोकनम् ।।
मुहूर्तस्याष्टमं भागमुदीक्षेतातिथिं ततः ।। १९ ।।
अतिथिं तत्र संप्राप्तमर्घ्यपाद्योदकेन च ।।
बुभुक्षुमागतं श्रांतं याचमानमकिंचनम् ।। 3.2.6.२० ।।
ब्राह्मणं प्राहुरतिथिं संपूज्य शक्तितो बुधैः ।।
न पृछेत्तत्राचरणं स्वाध्यायं चापि पंडितः ।।२१।।
शोभनाशोभनाकारं तं मन्येत प्रजापतिम् ।।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ।। २२ ।।
तस्मै दत्त्वा तु यो भुंक्ते स तु भुंक्तेऽमृतं नरः ।।
अतिथिर्यस्य भग्नाशो गृहात्प्रति निवर्तते ।।२३।।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ।।
अपि वा शाकदानेन यद्वा तोयप्रदानतः ।।
पूजयेत्तं नरः भक्त्या तेनैवातो विमुच्यते ।।२४।।
।। युधिष्ठिर उवाच ।। ।।
विवाहा ब्राह्मदैवार्षाः प्राजापत्यासुरौ तथा ।।
गांधर्वो राक्षसश्चापि पैशाचोष्टम उच्यते ।।२५।।
एतेषां च विधिं ब्रूहि तथा कार्यं च तत्त्वतः ।।
गृहस्थानां तथा धर्मान्ब्रूहि मे त्वं विशेषतः ।। २६ ।।
।। पराशर उवाच ।। ।।
स ब्राह्मो वरमाहूय यत्र कन्या स्वलंकृता ।।
दीयते तत्सुतः पूयात्पुरुषानेकविंशतिम् ।। २७ ।।
यज्ञस्थायर्त्विजे दैवस्तज्जः पाति चतुर्दश ।।
वरादादाय गोद्वन्द्वमार्षस्तज्जः पुनाति षट् ।। २८ ।।
सहोभौ चरतां धर्मं प्राजापत्यः स ईरितः ।।
वरवध्वोः स्वेच्छय्रा च गांधर्वोऽन्योन्यमैत्रतः ।।
प्रसह्य कन्याहरणाद्राक्षसो निन्दितः सताम् ।। २९ ।।
छलेन कन्याहरणात्पैशाचो गर्हितोऽष्टमः ।।
प्रायः क्षत्रविशोरुक्ता गांधर्वासुरराक्षसाः ।। 3.2.6.३० ।।
अष्टमस्त्वेष पापिष्ठः पापिष्ठानां च संभवः ।।
सवर्णया करो ग्राह्यो धार्यः क्षत्रियया शरः ।। ३१ ।।
प्रतोदो वैश्यया धार्यो वासोंतः शूद्रया तथा ।।
असवर्णा स्वेष विधिः स्मृतौ दृष्टश्च वेदने ।। ३२ ।।
सवर्णाभिस्तु सर्वाभिः पाणिर्ग्राह्यस्त्वयं विधिः ।।
धर्म्ये विवाहे जायंते धर्म्याः पुत्राः शतायुषः ।। ३३ ।।
अधर्म्याद्धर्म्मरहिता मंदभाग्यधनायुषः ।।
कृतकालाभिगमने धर्मोयं गृहिणः परः ।।३४।।
स्त्रीणां वरमनुस्मृत्य यथाकाम्यथवा भवेत् ।।
दिवाभिगमनं पुंसामनायुष्यं परं मतम्।। ३५ ।।
श्राद्धार्हः सर्वपर्वाणि न गंतव्यानि धीमता ।।
तत्र गछन्स्त्रियं मोहार्द्धर्मात्प्रच्यवते परात् ।। ३६ ।।
ऋतुकालाभिगामी यः स्वदारनिरतश्च यः ।।
स सदा ब्रह्मचारी हि विज्ञेयः स गृहाश्रमी ।। ३७ ।।
आर्षे विवाहे गोद्वंद्वं यदुक्तं तत्र शस्यते ।।
शुल्कमण्वपि कन्यायाः कन्याविक्रयपापकृत् ।। ३८ ।।
अपत्यविक्रयात्कल्पं वसेद्विट्कृमिभोजने ।।
अतो नाण्वपि कन्याया उपजीव्यं नरैर्धनम् ।। ३९ ।।
तत्र तुष्टा महालक्ष्मीर्निवसेद्दानवारिणा ।।
वाणिज्यं नीचसेवा च वेदानध्ययनं तथा ।। 3.2.6.४० ।।
कुविवाहः क्रियालोपः कुले पतनहेतवः ।।
कुर्याद्वैवाहिके चाग्नौ गृह्यकर्म्मान्वहं गृही ।। ४१ ।।
पञ्चयज्ञक्रियां चापि पक्तिं दैनंदिनीमपि ।।
गृहस्थाश्रमिणः पञ्चसूनाकर्म दिनेदिने ।। ४२ ।।
कुण्डनी पेषणी चुल्ली ह्युदकुम्भी तु मार्जनी ।।
तासां च पंचसूनानां निराकरणहेतवः ।।
क्रतवः पंच निर्द्दिष्टा गृहिश्रेयोभिवर्द्धनाः ।। ४३ ।।
पठनं ब्रह्मयज्ञः स्यात्तर्पणं च पितृक्रतुः ।।
होमो दैवो बलिर्भौत आतिथ्यं नृक्रतुः क्रमात् ।। ४४ ।।
वैश्वदेवांतरे प्राप्तः सूर्योढो वातिथिः स्मृतः ।।
अतिथेरादितोप्येते भोज्या नात्र विचारणा ।। ४५ ।।
पितृदेवमनुष्येभ्यो दत्त्वाश्नात्यमृतं गृही ।।
अदत्त्वान्नं च यो भुंक्ते केवलं स्वोदरंभरिः ।। ४६ ।।
वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः ।।
सर्वे ते वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः ।।४७।।
अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः ।।
इह लोकेन्नहीनाः स्युः काकयोनिं व्रजंत्यथो ।। ४८।।
वेदोक्तं विदितं कर्म्म नित्यं कुर्यादतंद्रितः ।।
यदि कुर्याद्यथाशक्ति प्राप्नुयात्सद्गतिं पराम् ।। ४९ ।।
षष्ठ्यष्टम्योर्वसेत्पापं तैले मांसे सदैव हि ।।
चतुर्दश्यां पञ्चदश्यां तथैव च क्षुरे भगे ।। 3.2.6.५० ।।
उदयन्तं न वीक्षेत नास्तं यंतं न मस्तके ।।
न राहुणोपस्पृष्टं च नांडस्थं वीक्षयेद्रविम् ।।५१।।
न वीक्षेतात्मनो रूपमप्सु धावेन्न कर्दमे ।।
न नग्नां स्त्रियमीक्षेत न नग्नो जलमाविशेत् ।।५२।।
देवतायतनं विप्रं धेनुं मधु मृदं तथा।।
जातिवृद्धं वयोवृद्धं विद्यावृद्धं तथैव च ।।५३।।
अश्वत्थं चैत्यवृक्षं च गुरुं जलभृतं घटम्।।
सिद्धान्नं दधिसिद्धार्थं गच्छन्कुर्यात्प्रदक्षिणम् ।। ५४ ।।
रजस्वलां न सेवेत नाश्नीयात्सह भार्यया ।।
एकवासा न भुञ्जीत न भुञ्जीतोत्कटासने ।। ५५ ।।
नाशुचिं स्त्रियमीक्षेत तेज स्कामो द्विजोत्तमः ।।
असंतर्प्य पितॄन्देवान्नाद्यादन्नं च कुत्रचित् ।।५६।।
पक्वान्नं चापि नो मांसं दीर्घकालं जिजीविषुः ।।
न मूत्रणं व्रजे कुर्यान्न वल्मी के न भस्मनि ।। ५७ ।।
न गत्तेंषु ससत्त्वेषु न तिष्ठन्न व्रजन्नपि ।।
ब्राह्मणं सूर्यमग्निं च चंद्रऋक्षगुरूनपि ।। ५८ ।।
अभिपश्यन्न कुर्वीत मलमूत्रविसर्ज नम्।।
मुखेनोपधमेन्नाग्निं नग्नां नेक्षेत योषितम् ।। ५९ ।।
नांघ्री प्रतापयेदग्नौ न वस्तु अशुचि क्षिपेत् ।।
प्राणिहिंसां न कुर्वीत नाश्नीयात्संध्य योर्द्वयोः ।। 3.2.6.६० ।।
न संविशेच्च संध्यायां प्रातः सायं क्वचिद्बुधः ।।
नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत् ।। ६१ ।।
नैकः सुप्यात्क्वचिच्छून्ये न शयानं प्रबोधयेत् ।।
पंथानं नैकलो यायान्न वार्य्यंजलिना पिबेत् ।। ६२ ।।
न दिवोद्धृतसारं च भक्षयेद्दधि नो निशि ।।
स्त्रीधर्मिणी नाभिवदेन्नाद्यादातृप्ति रात्रिषु ।। ६३ ।।
तौर्यत्रिकप्रियो न स्यात्कांस्ये पादौ न धावयेत् ।।
श्राद्धं कृत्वा परश्राद्धे योऽश्नीयाज्ज्ञानवर्जितः ।। ६४ ।।
दातुः श्राद्धफलं नास्ति भोक्ता किल्बिषभुग्भवेत् ।।
न धारयेदन्यभुक्तं वासश्चोपानहावपि ।। ६५ ।।
न भिन्नभाजनेऽश्नीयान्नासीताग्न्यादिदूषिते ।।
आरोहणं गवां पृष्ठे प्रेतधूमं सरित्तटम्।। ६६ ।।
बालातपं दिवास्वापं त्यजेद्दीर्घं जिजीविषुः ।।
स्नात्वा न मार्जयेद्गात्रं विसृजेन्न शिखां पथि ।। ।। ६७ ।।
हस्तौ शिरो न धुनुयान्नाकर्षेदासनं पदा ।।
करेण नो मृजेद्गात्रं स्नानवस्त्रेण वा पुनः ।। ६८ ।।
शुनोच्छिष्टं भवेद्गात्रं पुनः स्नानेन शुध्यति ।।
नोत्पाटयेल्लोमनखं दशनेन कदाचन।।६९।।
करजैः करजच्छेदं विवर्जयेच्छुभाय तु।।
यदायत्यां त्यजेत्तन्न कुर्यात्कर्म प्रयत्नतः।। 3.2.6.७०।।
अद्वारेण न गन्तव्यं स्ववेश्मापि कदाचन।।
क्रीडेन्नाज्ञैः सहासीत न धर्म्मघ्नैर्न रोगिभिः।।७१।।
न शयीत क्वचिन्नग्नः पाणौ भुंजीत नैव च ।।
आर्द्रपादकरास्योऽश्नन्दीर्घकालं न जीवति ।। ७२ ।।
संविशेन्नार्द्रचरणो नोच्छिष्टः क्वचिदाव्रजेत् ।।
शयनस्थो न चाश्नीयान्न पिबेच्च जलं द्विजः ।। ७३ ।।
सोपानत्को नोपविशेन्न जलं चोत्थितः पिबेत् ।।
सर्व्वमम्लमयं नाद्यादारोग्यस्याभिलाषुकः ।। ७४ ।।
न निरीक्षेत विण्मूत्रे नोच्छिष्टः संस्पृशेच्छिरः ।।
नाधितिष्ठेत्तुषांगार भस्मकेशकपालिकाः ।। ७५ ।।
पतितैः सह संवासः पतनायैव जायते ।।
दद्यादासनं मंचं न शूद्राय कदाचन ।। ७६ ।।
ब्राह्मण्याद्धीयते विप्रः शूद्रो धर्माच्च हीयते ।।
धर्मोपदेशः शूद्राणां स्वश्रेयः प्रतिघातयेत् ।। ७७ ।।
द्विजशुश्रूषणं धर्म्मः शूद्राणां हि परो मतः ।।
कण्डूयनं हि शिरसः पाणिभ्यां न शुभं मतम् ।। ७८ ।।
आदिशेद्वैदिकं मंत्रं न शूद्राय कदाचन ।।
ब्राह्मण्या दीयते विप्रः शूद्रो धर्म्माच्च हीयते ।। ।७९ ।।
आताडनं कराभ्यां च क्रोशनं केशलुंचनम् ।।
अशास्त्रवर्तनं भूयो लुब्धात्कृत्वा प्रतिग्रहम् ।। 3.2.6.८० ।।
ब्राह्मणः स च वै याति नरकानेकविंशतिम् ।।
अकालमेघस्तनिते वर्षर्तौ पांसुवर्षणे ।। ८१ ।।
महाबालध्वनौ रात्रावनध्यायाः प्रकीर्तिताः ।।
उल्कापाते च भूकंपे दिग्दाहे मध्यरात्रिषु ।। ८२ ।।
मध्ययोर्वृषलोपान्ते राज्यहारे च सूतके ।।
दशाष्टकासु भूतायां श्राद्धाहे प्रतिपद्यपि ।।८३।।
पूर्णिमायां तथाष्टम्यां विड्वरे राष्ट्रविप्लवे ।।
उपाकर्मणि चोत्सर्गे कल्पादिषु युगादिषु ।।८४।।
आरण्यकमधीत्यापि बाणसाम्नोरपि ध्वनौ ।।
अनध्यायेषु चैतेषु चाधीयीत न वै क्वचित् ।।८५।।
भूताष्टम्योः पञ्चदश्योर्ब्रह्मचारी सदा भवेत् ।।
अनायुष्यकरं चेह परदारोपसर्पणम् ।।
तस्मात्तद्दूरतस्त्याज्य वैरिणां चोपसेवनम् ।। ८६ ।।
पूर्वर्द्धिभिः परित्यक्तमात्मानं नावमानयेत् ।।
सदोद्यमवतां यस्माच्छ्रियो विद्या न दुर्लभाः ।। ।। ८७ ।।
सत्यं ब्रूयात्प्रियं बूयान्न ब्रूयात्सत्यमप्रियम् ।।
प्रियं च नानृतं ब्रूयादेष धर्मो विधीयते ।। ८८ ।।
वाचोवेगं मनावेगं जिह्वावेगं च वर्ज येत् ।।
गुह्यजान्यपि लोमानि तत्स्पर्शादशुचिर्भवेत ।। ८९ ।।
पादधौतोदकं मूत्रमुच्छिष्टान्युदकानि च ।।
निष्ठीवनं च श्लेष्माणं दूराद्दूरं विनिः क्षिपेत ।। 3.2.6.९० ।।
अहर्न्निशं श्रुतेर्जाप्याच्छौचाचारनिषेवणात ।।
अद्रोहवत्या बुद्ध्या च पूर्वजन्म म्मरेद्द्विजः ।। ९१ ।।
वृद्धान्प्रयत्नाद्वंदेत दद्यात्तेषां स्वमासनम ।।
विनम्रकन्धरो भूयादनुयायात्ततश्च तान् ।। ९२ ।।
श्रुतिभूदेवदेवानां नृपसाधुतपस्विनाम् ।।
पतिव्रतानां नारीणां निन्दां कुर्यान्न कर्हि चित ।। ९३ ।।
उद्धृत्य पञ्चमृत्पिंडान्स्नायात्परजलाशये ।।
श्रद्धया पात्रमासाद्य यत्किंचिद्दीयते वसु ।। ९४ ।।
देशे काले च विधिना तदानंत्याय कल्पते ।।
भूप्रदो मण्डलाधीशः सर्वत्र सुखितोऽन्नदः ।। ९५ ।।
तोयदाता सुरूपः स्यात्पुष्टश्चान्नप्रदो भवेत ।।
प्रदीपदो निर्मलाक्षो गोदातार्यमलोक भाक् ।।९६।।
स्वर्णदाता च दीर्घायुस्तिलदः स्याच्च सुप्रजः ।।
वेश्मदोऽत्युच्चसौधेशो वस्त्रदश्चन्द्रलोकभाक् ।।९७।।
हयप्रदो दिव्यदेहो लक्ष्मीवान्वृषभ प्रदः।।
सुभार्यः शिबिकादाता सुपर्यंकप्रदोऽपि च ।।९८।।
श्रद्धया प्रतिगृह्णाति श्रद्धया यः प्रयच्छति ।।
स्वर्गिणौ तावुभौ स्यातां पततोऽश्रद्रया त्वधः ।।।९९।।
अनृतेन क्षरेद्यज्ञस्तपो विस्मयतः क्षरेत् ।।
क्षरेत्कीर्तिर्विनादानमायुर्विप्रापमानतः ।।3.2.6.१००।।
गंधं पुष्पं कुशा गावः शाकं मांसं पयो दधि ।।
मणिमत्स्यगहं धान्यं ग्राह्यमेतदुपस्थितम् ।।१०१।।
मधूदकं फलं मूलमेधांस्यभयदक्षिणा ।।
अभ्युद्यतानि ग्राह्याणि त्वेतान्यपि निकृष्टतः।।१०२।।
दासनापितगोपालकुलमित्रार्द्धसीरिणः ।।
भोज्यान्नाः शूद्रवर्गेमी तथात्मविनिवेदकः ।।१०३।।
इत्थमाचारधर्मोयं धर्मारण्यनिवासिनाम् ।।
श्रुतिस्मृत्युक्तधर्मोऽयं युधिष्ठिर निवेदितः ।। १०४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये
सदाचारलक्षणवर्णनं नाम षष्ठोऽध्यायः ।। ६ ।। ।। छ ।।