स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १५१

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तस्यैव दक्षिणे भागे तृतीयो भैरवः स्थित ॥
ब्रह्मकुण्डसमीपे तु सावित्र्या संप्रतिष्ठितः ॥ १ ॥
आराध्य तत्र देवेशं देवानां प्रपितामहम् ॥
वायुभक्षा निराहारा तोषयामास शंकरम् ॥ २ ॥
तुष्टः प्राहेश्वरो देवि शंकरस्तां वराननाम् ॥ ३ ॥
योऽस्मिन्कुंडे नरः स्नात्वा मल्लिंगं पूजयिष्यति ॥
पौर्णमास्यां विधानेन गन्धपुष्पादिभिः क्रमात् ॥ ४ ॥
दास्यं तस्य वरा निष्टान्मनसाऽभीसिताञ्छुभान् ॥ ५ ॥
महापातकयुक्तोऽपि मुक्तो भवति पातकैः ॥
सर्वकामसमृद्धात्मा स भूयाद्वृषभध्वजः ॥ ६ ॥
इत्येवमुक्त्वा देवेशि ततोऽन्तर्धानमागतः ॥
सावित्री ब्रह्मलोके तु गता संस्थाप्य शंकरम् ॥ ७ ॥
इति संक्षेपतः प्रोक्तं सावित्रीशमहोदयम् ॥
शृणुयाद्यस्तु मतिमान्स मुक्तः पातकैर्भवेत् ॥ ८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्ये सावित्रीश्वरभैरवमाहात्म्य- वर्णनंनामैकपंचाशदुत्तरशततमोऽध्यायः ॥ १५१ ॥