पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०९६

विकिस्रोतः तः
← अध्यायः ०९५ पद्मपुराणम्
अध्यायः ०९६
वेदव्यासः
अध्यायः ०९७ →

पृथुरुवाच-
यत्त्वया कथितं ब्रह्मन्व्रतमूर्जस्य विस्तरात् ।
तत्र या तुलसीमूले विष्णोः पूजा त्वयोदिता १।
तेनाहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवम् ।
कथं सातिप्रिया विष्णोर्देवदेवस्य शार्ङ्गिणः २।
कथमेषा समुत्पन्ना कस्मिंस्थाने च नारद ।
एतद्ब्रूहि समासेन सर्वज्ञोऽसि मतो हि मे ३।
नारदउवाच-
पुरा रुद्रेण दैत्येंद्रे सिंधुसूनौ निपातिते ।
प्रणम्य शिरसा रुद्रं देवा ब्रह्मादयोऽब्रुवन् ।
शृणु राजन्प्रवक्ष्यामि माहात्म्यं तुलसीभवम् ४।
सेतिहासं पुरावृत्तं तत्सर्वं कथयामि ते ।
पुरा शक्रः शिवं द्रष्टुमगात्कैलासपर्वतम् ।
सर्वदेवैः परिवृतस्त्वप्सरोगणसेवितः ५।
यावद्गतः शिवगृहं तावत्तत्राशु दृष्टवान् ।
पुरुषं भीमकर्माणं दंष्ट्रानयनभीषणम् ६।
स पृष्टस्तेन कस्त्वं भो क्व गतो जगदीश्वरः ।
एवं पुनः पुनः पृष्टः स यदा नोचिवान्नृप ७।
ततः क्रुद्धो वज्रपाणिस्तन्निर्भर्त्स्य वचोऽब्रवीत् ।
रे मया पृच्छमानोऽपि नोत्तरं दत्तवानसि ८।
अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ।
इत्युदीर्य ततो वज्री वज्रेण चाहनद्दृढम् ९।
तेनास्य कंठे नीलत्वमगाद्वज्रं च भस्मतां ।
ततो रुद्र प्रजज्वाल तेजसा प्रदहन्निव १०।
दृष्ट्वा बृहस्पतिस्तूर्णं कृतांजलिपुटोऽभवत् ।
इंद्रश्चदंडवद्भूमौ कृत्वा स्तोतुं प्रचक्रमे ११।
बृहस्पतिरुवाच-
नमो देवाधिदेवाय त्र्यंबकाय कपर्दिने ।
त्रिपुरघ्नाय शर्वाय नमोंधकनिषूदिने १२।
विरूपायातिरूपाय बहुरूपाय शंभवे ।
यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने १३।
कालांतकाय कालाय कालभोगधराय च ।
नमो ब्रह्मशिरोहंत्रे ब्राह्मणाय नमो नमः १४।
नारद उवाच-
एवं स्तुतस्तदा शंभुः द्विजर्षभं जगाद ह ।
संहरन्नयनज्वालं त्रिलोकीदहनक्षमाम् १५।
वरं वरय भो ब्रह्मन्प्रीतः स्तुत्यानया तव ।
इंद्रस्यजीवदानेन जीवति त्वं प्रथां व्रज १६।
बृहस्पतिरुवाच-
यदि तुष्टोऽसि देव त्वं याहींद्रं शरणागतम् ।
अग्निरेष शमं यातु भालनेत्रसमुद्भवः १७।
ईश्वर उवाच-
पुनः प्रवेशमायाति भालनेत्रे कथं त्वयम् ।
एनं त्यक्ष्याम्यहं दूरे यथेंद्रं नैव पीडयेत् १८।
नारद उवाच-
इत्युक्त्वा तं करे धृत्वा प्राक्षिपल्लवणांभसि ।
सोऽपतत्सिंधुगंगायाः सागरस्य च संगमे १९।
तदा स बालरूपत्वमगात्तत्र रुरोद च ।
रुदतस्तस्य शब्देन प्राकंपद्धरणी मुहुः २०।
स्वर्गश्च सत्यलोकश्च तत्स्वनाद्बधिरीकृतौ ।
श्रुत्वा ब्रह्मा ययौ तत्र किमेतदिति विस्मितः २१।
तावत्समुद्रस्योत्संगे तं बालं स ददर्श ह ।
दृष्ट्वा ब्राह्मणमायांतं समुद्रोऽपि कृतांजलि २२।
प्रणम्य शिरसा बालं तस्योत्संगे न्यवेशयेत् ।
ततो ब्रह्माब्रवीद्वाक्यं कस्यायं शिशुरद्भुतः २३।
निशम्येति वचो धातुर्वाक्यं तु सागरोऽब्रवीत् ।
ब्रह्मा उवाच-
सरित्पते कुतो लब्धो बालो ह्येष महाबलः २४।
यस्य नादेन संत्रस्ता देवासुरमहोरगाः ।
समुद्र उवाच-
भो ब्रह्मन्सिधुगंगायां जातोऽयं मम पुत्रकः २५।
जातकर्मादि संस्कारान्कुरुष्वास्य जगद्गुरो ।
नारद उवाच-
इत्थं वदति पाथोधौ स बालः सागरात्मजः २६।
ब्रह्माणमग्रहीत्कूर्चे विधुन्वंतं मुहुर्मुहुः ।
धुन्वतस्तस्य कूर्चं तु नेत्राभ्यामागमज्जलम् ।
कथंचिन्मुक्तकूर्चोऽथ ब्रह्मा प्रोवाच सागरम् २७।
ब्रह्मोवाच-
नेत्राभ्यां विधृतं यस्मादनेनैतज्जलं मम ।
तस्माज्जलंधर इति ख्यातो नाम्ना भवत्यसौ २८।
अधुनैवैष तरुणः सर्वशस्त्रास्त्रपारगः ।
अवध्यः सर्वभूतानां विना रुद्रं भविष्यति २९।
याति यत्र समुद्भूतस्तत्रेदानीं गमिष्यति ३०।
नारद उवाच-
इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत् ।
आमंत्र्य सरितां नाथं ब्रह्मांतर्द्धानमन्वगात् ३१।
अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा ।
कालनेमिसुतां वृंदां तद्भार्यार्थमयाचत ३२।
ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां तां प्रददुः प्रहर्षिताः ।
स चापि तान्प्राप्यसुहृद्वरान्वशी शशास गां शुक्रसहायवान्बली ३३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जालंधरोत्पत्तिवर्णनंनाम षण्णवतितमोऽध्यायः ९६।