पृष्ठम्:Gandhi charitam sanskrit book.pdf/28

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ द्वितीयः परिच्छेदः ।


सप्तचत्वार्रिशदुत्तरनवशतोत्तरसहस्र तमे वैक्रमेब्दे दक्षिणा प्रीकाभूखण्डे पञ्चदशलक्षप्राया भरत दक्षिणाप्रीकाभूखण्डे वर्षीया न्यवसन् । एषां भूयांसस्तु नैटाल् जनपदे वसतिमकुर्वन् । गौराङ्गः प्रजाः कृष्णाङ्गेभ्यो भरतवर्षीयेभ्योऽसूयवत्तान कुत्सयन् विविधं चलिरुएन । एवं हि तत्र वृद्धि गतो वर्णविद्वेषो यदाढ्यश्चाननाढ्यश्च बहुज्ञश्चज्ञश्च , विविध विद्यासु विनेतार उपाध्यायाश्च, नैगमाः सांयात्रिकौः पोतदी- नामचीशितारश्च सर्वे कर्मकरा इति सावज्ञामहूयन्त । परमा



१ प्रायेण पन्चदशलक्षमिति । सुप्सुपेति समासः । २ गौरमङ्ग कीव ग्रासां ता गौराङ्गा गौराङ्गयश्च । अङ्गात्रकराठेभ्यो वक्तव्यमिति वा ङीष् । ३ नापरा वणिज इत्यर्थः। नगरो वणिक् नैगमैौ द्वौ–इत्यमरः । वणिक्पथः पुरं वेदो निगमाः -इति च सः । निगमे भवः— नैगमः । ४ वहित्रगामिनो वणिज इत्यर्थः । सांयात्रिकः पोतवणिक्-इत्यमरः । संयात्रा द्वीपान्तरासनं प्रयोजनमस्येति सांयात्रिकः । संपूर्वास्य याते द्वीपान्तरगमने वृत्तिरित्याहुः ।