पृष्ठम्:Gandhi charitam sanskrit book.pdf/26

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० श्रीगान्धिचरिते उत्तरवादिपरीक्षा तरणंस्वदेशं प्रत्यागमनं च -श्रीगान्धी लन्दननगरे तिस्रः समा व्यवहारशास्त्रमध्यैष्ट । प्रथममत्रभवान् तत्रत्यां प्रावेशिक परीक्षामुदतरत् । पश्चाद् इनर्टेम्पेल् इत्याख्ये महाविद्यालये धर्मसंहिता अधीत्य स उत्तरवादिपरीक्षाञ्चोदतरत् । उत्तीर्णपरीक्षः प्राप्तोपाधिकश्च स स्वदेशे प्रत्यागमं संव्यधात् । संविधाय च प्रायात् । मुम्बापुर्यां यदा पोतदवातरत् तदा स परलोकान्तरितां मातरमश्रौषीत् । दारुणमेतं समाचारं निशम्य स वजतडित इवाभूत् । धर्मस्योपदेष्टं विनयस्य दात्रीं स्वस्य संवर्धयित्रीं प्रणयिनीं जननीमत्यन्तविलुप्तदर्शनां विदित्वा स शुचो वशमगात् । या मच्छिवं सततमनुध्यायन्ती मां चारित्रमुपादिशत् । यस्या धर्मप्रवणताया उपयोगितामहं विदेशेऽन्वभूवम्। यस्याश्च प्रोपितस्य मम श्रद्धा भक्तिश्वातिभूमिं गते सा निधनं गतेति व्यदीर्यतास्य हृदयम् । अनिच्छन्नपि स पूर्वजस्य वचने स्थितो राजकोटं प्रत्ययात् । ज्यायान्भ्राता त्वेनं साक्षाद् राजकोटमनीत्वा पञ्चवटीमानयत् । अत्र समुद्रोल्लङ्घनेन प्रायश्चित्तिनः श्रीमोहनदासस्य परिशुद्धये पूर्वमेव लभारा अक्रियन्त । पुण्यप्रसन्नसलिलायां भागीरथ्यां कृताप्लवे मन्त्रादिभिश्च पूतकाये श्रीमोहनदासे १ चरित्रमेव चारित्रम् । प्रज्ञादित्वात्स्वार्थेऽण । २ कृताभिषेकः, कृतस्नानः । आप्लाव आप्लवः स्नानम्-इत्यमरः । आङ्पूर्वः प्लवतिः स्नानेनैं वर्तते । अत एव स्नातक अप्नुतो व्रती इति च सः ।