पृष्ठम्:चम्पूभारतम्.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथम स्तबक।


वक्र विलासमणिदर्पणधार्यमाण
वामा हिमाशुरयमित्यवधार्य यस्याम् ।
आदर्शबिम्बधृतिरक्ष्रुतदृष्टपूर्वा
तस्येति तादृशधिय विनिव[१]र्तयन्ति ॥ ७ ॥
आलापकालसमपल्लविताङ्कवीणा-
सौरभ्यपातिमधुपारवसकुलस्य ।
तन्त्रीस्वनस्य समितौ तरुणीस्वरस्य
जानाति यत्र चतुरोऽपि न तारतम्यम् ॥ ८ ॥


नृसिंह , तन्न । तथापि गतयामचतुष्यद्योतकघण्टामणिताडनाना रात्रिसबन्धिता सदेहे बाधकाभावेन पुनर्दिवसभ्रमस्य दुर्वारत्वात् । एव सिद्धान्तिना घण्टाधिकारस्य प्रसिद्धिविरुद्धत्वाद्रीडाकरत्वाच्च प्रसिद्धिविरुद्धत्वाक्ष्लीलाख्यदोषद्वयापत्तिश्चेति ॥ ६ ॥

 वक्रमिति । यस्या वामा सुन्दर्यो विलास प्रकाशस्तधुक्त्तेन मणिदर्पणेने वार्यमाणम् । प्रतिबिम्बतयेति भाव । वक्त्र निजमुखम् । दृष्टेवति शेष । अय पुरोवर्ती विशेष्यापेक्षी पुस्त्वनिर्देश । हिमाक्रुशुश्चन्द्र इत्युक्तप्रकारेण अवधार्य । भ्रमि त्वेत्यर्थ । तस्य हिसाशोरादर्रौ दर्पणे बिम्बस्य धृतिर्धारण आदर्शम् अमावास्या पर्यन्त बिम्बधृतिरिति च अश्रुतपूर्वादृष्टपूर्वा चेति । आलोच्येति शेष । उभयत्र गम्यमानार्थत्वादप्रयोग । तत्प्रयोगे पुन पौनरुक्त्तयमिल्यालकारिका । तादृशी धिय दर्पणगतोऽय चन्द्र इत्याकारकज्ञान विनिवर्तयन्ति त्यजन्ति । नाय चन्द्र कितु निजसुखप्रतिबिम्ब एवेति निश्चिन्वत इति यावत् । विशेषदर्शनजन्य भ्रमोत्तरप्रत्यक्षालकार ॥ ७ ॥

 आलापेति । यत्र नगर्यामालापस्य भाषणस्य रागविस्तारीकरणस्वरसदोहस्य सगीतशास्त्रप्रसिद्धस्य वा य कालस्तेन समम्। तत्काल एवेत्यर्थ । पल्लविताया । कुसुमिताया इति यावत् ।अन्यथा सौरभ्यानुपपत्तेरिति भाव । अङ्के उत्सङ्गे वीणाया सौरभ्येन पातिना प्रविशता मधुपाना भृङ्गाणामारवेण सकुळस्य मिश्र स्येत्युभयत्र विशेषणम् । तन्त्रीस्वनस्य तरुणीना स्वरस्य गानात्मकस्य च द्वयो समितौ [ साम्ये ] सत्याम् । ‘समिति सगरे साम्ये सभायामपि’ इति विश्व । तारतम्य न्यूनाधिक्य चतुरो निपुणोऽपि न जानाति । अत्रालिरवसवलनमाधुर्य- द्वयस्य तन्त्रीरुणीस्वनतारतम्याज्ञानहेतुत्वादनेकपदार्थहेतुक काव्यलिकम् -- ‘हेतोर्काक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् इति लक्षणात् ॥ ८ ॥


  1. ‘विनिवारयन्ति’ इति पाठ