सदस्यः:రహ్మానుద్దీన్\Test

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



TRIVANDRUM SANSKRIT SERIES
No. LXIV.
THE
MEGHASANDESA
OF
KALIDASA
With the commentary Pradipa of
DAKSHINAVARTANATHA

EDITED BY
MAHAMAHOPADHYAYA
T. GANAPATI SASTRI
Curator of the Department for the publication
of Sanskrit Manuscripts, Trivandrum.
      ----
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OP TRAVANCORE.
      ----


TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS
1919.

पुटमेतत् सुपुष्टितम्


अनन्तशयनसंस्कृतग्रन्थावलिः।

ग्रन्थाङ्कः ६४.

मेघसन्देशः

श्रीकालिदासप्रणीतः
श्रीदक्षिणावर्तनाथप्रणीतप्रदीपाख्यव्याख्यासमेतः।

संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
महामहोपाध्यायेन
त. गणपतिशास्त्रिणा
संशोधितः।
------





स च
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितः।

पुटमेतत् सुपुष्टितम्


PREFACE.
-----

The Meghasandesa along with the commentary Pradipa is now placed before the public for the first time. It is a beautiful and dignified commentary written by Da kshinavartanatha. Arunachalanatha, the illustrious com mentator of Kumarasambhava and Raghuvamsa has followed the path shown in this commentary by Dakshinavartanatha. Many beautiful readings of the text are preserved in this commentary which are far better than those adopted by Mallinatha.

Dakshinavartanatha quotes as authority Kesava svamin, the author of Nanartharnavasamkshepa written in the 12th century A. D. and is also quoted by Arunachala natha. Hence it is clear that the commentator should have flourished between the dates of Kesavasvamin and Aruna chalanatha, who is earlier than Mallinatha.

From the name Dakshinavartanatha, it seems proba ble that he is a native of the country of Cholas, as the presiding deity of Tiruvalanchuzhi, a village in the Chola country is known as Dakshinavartanatha and as it is likely that the name of the same deity is borne by the commentator. The word Dakshinavarta appears to be a sanskritised form of Valanchuzhi, the word "Tiru" being prefixed to show the sacredness of the place.

The commentaries on Raghuvamsa and Kumara sambhava by Dakshinavartanatha have also been obtained by us which will be taken up for publication in due course in this series.

Two manuscripts were consulted for preparing this edition, one of them being obtained on loan from Mr. Govinda Pisharodi of Kailasapuram and the other from Mr. Krishna Varyar of Thiruparpu. I am grateful to these gentlemen for having placed their manuscripts at my dis posal.


Trivandrum,

14th June 1919.

T. GANAPATI SASTRI.

पुटमेतत् सुपुष्टितम्


निवेदना ।
-----

मेघसन्देशस्य प्रदीपाख्यव्याख्यासचिवस्येदं प्रकाशनम् इदम्प्रथमं नाम। प्रदीपस्य प्रास्थानं तावत् प्रौढं च सहृदयमनोरमं च यञ्जातीयमेव तत्रभवान् व्याख्यानविद्याप्रवीणचूडामणिः अरुणगिरिनाथः कुमारसम्भवादिव्याख्यायामाश्रितवान्। अत्र बहुषु स्थलेषु मूलपाठा मल्लिनाथादृतमूलपाठेभ्यश्चारुतरा उपलभ्यन्ते।

अस्य प्रणेता दक्षिणावर्तनाथो नानार्थार्णवसंक्षेपकर्तारं क्रैस्ताब्दीयद्वादशशतकस्थितं केशवस्वामिनं स्मरति, अरुणगिरिनाथेन स्मर्यते च। अतस्तयोरन्तरालकालप्रभवोऽयमिति स्फुटमेव। दाक्षिणावर्तनाथ इति नाम्नायां चोलाभिजनः सम्भाव्यते, यतः चोलमण्डलान्तर्वर्तिनः 'तिरुवलञ्चुषि' (டிருவலஞ்சுஷி) इति द्रमिलभाषाप्रसिद्धस्य ग्रामस्याधिष्ठातृदेवो दक्षिणावर्तनाथ इति श्रूयते; तस्यैव देवस्य नामधेयमस्मिन् निवेशितमिति च सम्भाव्यते। दक्षिणावर्त इत्येतच्च 'वलञ्चुषि' (வலஞ்சுஷி) इत्यस्यैव संस्कृतीकरणं भाति। तिरुवलञ्चुषी शब्दे तिरुशब्दस्तु श्रीपर्यायवाची पूजायां प्रयुक्तो द्रष्टव्यः। अनेन विनिर्मितं कुमारसम्भवव्याख्यानं रघुवंशव्याख्यानं चास्माभिरुपलब्धमस्ति, यदनतिचिरादस्यां ग्रन्थावलौ ग्रन्थयिष्यामः।

अस्य चिरन्तनस्य मेघसन्देशव्याख्यानरत्नस्यादर्शदानेन कृतपरमोपकारं कैलासपुर-गोविन्दपिषारोटिमहोदयं तिरुपार्पुकृष्णवार्यमहोदयं च प्रति वयं कृतज्ञाः स्मः॥

अनन्तशयनम्,

३१-१०-१०९४.

त. गणपतिशास्त्री.

पुटमेतत् सुपुष्टितम्


॥ श्रीः ॥

महाकविश्रीकालिदासप्रणीतः

मेघसन्देशः

श्रीदक्षिणावर्तनाथप्रणीतप्रदीपाख्य-

व्याख्यासनाथः।
-----
(पूर्वसन्देशः)

रघुवंशकुमारसम्भवौ द्वौ स्फुटभावौ किल यस्य दीपिकाभ्याम्।
स ददाति रसोज्ज्वलं प्रदीपं तिमिरं मेघसमुद्भवं विहन्तुम्॥


इह खलु कविः सीतां प्रति हनूमता हारितं सन्देशं हृदयेन[१] समुद्वहन् तत्स्थानीयनायकाद्युत्पादनेन सन्देशं करोति--

कश्र्चित्कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः

शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु

स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥१॥

कश्चिदिति । रामकथाभिलापे लिङ्गम् ’इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा’ इति वक्ष्यमाणवचनम्[२]। कश्चिद् यक्षः रामगिर्याश्रमेषु वसतिं चक्रे । कश्चिद् देवयोनिविशेषः रामनाम्नः पर्वतस्य आश्रमेषु देवभूमिषु वसतिं पदं चकार । कीदृशो यक्षः, स्वाधिकारात्[३]

  1. ’ये कुर्वाणः त’ ख. पाठः.
  2. ’नम् । स्वा’
  3. ’त् प्रमत्तः इति पाठः । जुगुप्साविरामार्थानामित्यपादाने पञ्चमी । प्रमत्तोऽनवहितः ।’ क. पाठः.
पुटमेतत् सुपुष्टितम्
मेघसन्देशे सव्याख्ये


प्रमत्तः स्वस्याधिकारात् स्थानात् प्रमत्तः भ्रष्टोऽनवहितः । ‘प्रमादोऽनवधानता’ इत्यमरः[१] । ‘जुगुप्साविरामप्रमादार्थानाम्--’ (वा० १.४.२४ ) इत्यपादाने पञ्चमी । स्वाधिकारप्रमत्त इति पाठे समासः कृच्छ्रलभ्यः । शापेन शापफलेन । निग्रहवचनं शापः । अस्तङ्गमितमहिमा, अस्तमिति मकारान्तमव्ययमिदम् । अस्तङ्गमितेत्येकं पदम् । वर्षभोग्येण कृत्स्नैकवर्षभोग्येण । ‘अत्यन्तसंयोगे च’ (२.१.२९) इति समासः । भर्तुः पोष्टुः, स्वामिन इत्यर्थः । यक्षो देवयोनिविशेषः । जनकतनयेत्यादिना रामकथा सूचिता । स्त्रिग्धच्छायातरुषु स्निग्धा लावण्यशालिनः छायाप्रचुरास्तरवो येषु रामगिर्याश्रमेषु । अनेनापि रामकथा सूचिता । बहुवचनेन विरहखेदादेकत्रावस्थानं तस्य न भवतीति सूचितम् ॥१॥


तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं

वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥

तस्मिन्निति । अद्रिग्रहणं पूर्वश्लोके रामगिर्याश्रमे (ष्वित्युक्त)- त्वात् कृतम् । कतिचित्, अनिर्दिष्टसङ्ख्याविशेषेऽप्यस्मिन् पदे सङ्ख्याविशेषो द्रष्टव्यः । तद्यथा ‘मासानन्यान् गमय चतुरो लोचने मीलयित्वा’ इति वक्ष्यमाणवचनेन चतुर्णां मासानां गमयित(व्यं ? व्यत्वं) प्रतीयते । ते चाषाढात् प्रभृति चत्वारो मासाः, ‘आषाढस्य प्रथमदिवस’ इति वक्ष्यमाणत्वात् । पारिशेष्यादेकस्मिन् वत्सरे मासाष्टकं गमितमिति प्रतीयते । अबलाविप्रयुक्तः । पूर्वश्लोके कान्ताविप्रयोगे कथिते सत्य(पि) पुनर्वचनं वक्ष्यमाणकनकवलयभ्रंशादेः कान्ताविरह एव निमित्तमिति सूचयितुम् । कामीति पदमाश्रमवासित्वेऽपि तस्य तपःपरत्वं नास्तीति सूचयितुम् । कनकवलयभ्रंशरिक्तप्रकोष्ठः । विरहकार्श्यात् कामिनां कनकवलयभ्रंशो भवति । तथा शाकुन्तले –-

पूर्वसन्देशः


"इदमशिशिरैरन्तस्तापाद् विवर्णमणीकृतं

निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः ।
अनतिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्

कनकवलयं स्रस्तं मया प्रतिसार्यते ॥"

इति । न त्वधिकारनिषेधादिति भावः । वप्रक्रीडापरिणतगजप्रेक्षणीयं वप्रक्रीडा तटाघातक्रीडा तदर्थं परिणतस्तिर्यग्दन्तप्रहारवान् गजः । ‘तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः’ इति हलधरः । अनेन विशेषणेन मत्तगजदर्शनात् कार्यसिद्धिर्भवतीति सूचितम् । अत्र महायात्रायां वराहमिहिरः ---

"ज्वलितशिखिफलाक्षतेषुयक्षद्विरदमृदङ्गकचामरायुधानि ।

मरतककुरुविन्दपद्मरागस्फटिकमणिप्रमुखाश्च रत्नभेदः ॥

स्वयमपि रचितान्ययत्नतो वा यदि कथितानि भवन्ति मङ्गलानि ।"
इति ॥ २ ॥
तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो-

रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः

कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥

तस्य स्थित्वा कथमपि पुर इति । स्वप्रवृत्तिं प्रियां प्रति मेघेन हारयितुकामस्तदर्थं मेघस्य स्वागतादिकरणाय कामार्तोऽपि महता यत्नेन तस्य पुरः स्थित्वेत्यभिप्रायः । कौतुकाधानहेतोरिति पाठः । कौतुकं कामविषयौत्सुक्यम् । कौतुकार्पणहेतोरित्यर्थः ।

"कौतुकं विषयाभोगे हस्तसूत्रे कुतूहले ।
कामे ख्याते मङ्गले च"

इति यादवः । केतकाधानहेतोरिति पाठे केतकानां गर्भाधानहेतोरित्यर्थः किल भवेत् । इदमत्यन्तश्लाघ्यविशेषणं न स्यादिति बोद्ध-
  1. ’रः । स्वा’ क. पाठः.
पुटमेतत् सुपुष्टितम्
मेघसन्देशे सव्याख्ये


व्यम् । कौतुकाधानहेतोरिति विशेषणं मनोरथस्थितं मेघस्वागतादिकार्यं विस्मृत्य स परवशो बभूवेत्यर्थस्य कारणत्वेनोक्तम् । अन्तर्बाष्पः प्रभुत्वादन्तःस्तम्भितबाष्पः । प्रभुत्वं राजराजस्यानुचर[१] इति सूचितम् । चिरं दध्यौ इति सम्बन्धः । दध्यौ चिन्तयामास । मोहाद् विषयशून्यचित्ततया ध्यायतेः कर्माप्रयोगः । सुखिनः सुखहेतुमतः, सन्निहितप्रियजनस्येत्यर्थः । अन्यथावृत्ति उत्कण्ठापरवशम् । कण्ठाश्लेषप्रणयिनि जन इति । वर्षासमये मेघगर्जितश्रवणभयाद् भर्तृकण्ठमालिङ्गितुं प्रार्थयमाने प्रियजन इत्यर्थः । तस्याश्लेषप्रणयिनि जन इति पाठः । तस्य यक्षस्य । दूरसंस्थे दूरस्थिते ॥३॥

प्रत्यासन्ने मनसि दयिताजीवितालम्बनार्थां
जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ।
स प्रत्यग्रैः कुटचकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥

प्रत्यासन्न इति । प्रत्यासन्ने प्रकृतिस्थे मनसि चेतसि । ध्यानव्याकुलिते हृदये पुनः प्रतिष्ठिते सतीत्यर्थः । प्रत्यासन्ने नभसि इति पाठे नभःशब्दः श्रावणमासवचनः । ‘नभः खं श्रावणो नभा’ इत्यमरसिंहवचनात् । तदा प्रस्तुतमाषाढं विहाय विलम्बनमयुक्तमिति मन्तव्यम् । किञ्च श्रावणमासे ‘मासानन्यान् गमय चतुरो लोचने मीलयित्वा’ इति वचनं स्यादयुक्तमिति । अन्ये त्वाहुः -- नभःशब्दो वर्षर्तुवाचकः, वर्षासमये समागते दयिताजीवितालम्बनार्थां स्वप्रवृत्तिं जीमूतेज हारयिष्यन्निति वर्षासमयात् प्रागेव तस्य चिन्तेति । तदप्यसङ्गतम् । ‘इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे’ इति तात्कालिककार्यचिन्तानिर्देशात् । दयिताजीवितालम्बनार्थां दयिताजीवितप्रयोजनाम् । जीमूतेन । प्रकृतस्य तच्छब्दं विना नाम्नोपादानं वाक्यान्तरव्यवधानादित्यनुसन्धेयम् । प्रवृत्तिं वृत्तान्तम् । कुटचकुसुमैः । ‘कुटचो गिरिमल्लिका’ इति हलायुधः । कुटचकुसुमग्रहणं वार्षिकत्वात् कृतमित्यनुसन्धेयम् । कल्पितार्घाय इति पाठः । कल्पितपूजाविधये । ’मूल्ये

पूर्वसन्देशः ।


पूजाविधावर्घः’ इत्यमरः । प्रीतिप्रमुखवचनं पूज्यानां प्रीतिवचने प्रधानवचनं स्वागतं शोभनमागतमागमनम् । अनेन स्वागतशब्दो विवक्षितः ॥४॥
सन्देशहरणाख्यस्य वस्तुनश्चैतन्यशून्येन मेघेन दुष्करत्वमाशङ्क्य परिहरति –

धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः
सन्देशार्थः क्व पटुकरणैः प्राणिभिः प्रापणीयः ।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
कामार्ता हि प्रणयकृपणाश्चेतनाचेतनेषु ॥ ५ ॥

धूमेति । सन्निपातः समुदायः । सन्देशार्थः, सन्देश एवार्थः सन्देशार्थ इति कर्मधारयः । सन्देशाश्चेति केचित् पठन्ति । पटुकरणैः पट्विन्द्रियैः । ‘खमक्षमिन्द्रियं स्त्रोतो हृषीकं करणं मतम्’ इति हलायुधः । औत्सुक्याद् इष्टार्थोद्युक्तत्वात् । ‘इष्टार्थोद्युक्त उत्सुक’ इत्यमरः । इत्यपरिगणयन्निति सम्बन्धः । गुह्यकः, निधिं गूहत इति गुह्यकः । यक्षाणां वैश्रवणनिधिगूहनात् क्रियानामधेयमिदम् । अथवा यक्षगुह्यकशब्दौ घनदेऽपि वर्तेते । ‘अथो यक्षगुह्यकौ । धनदेऽपी’ति यादवः । तस्माद् वैश्रवणवाचकेन गुह्यकशब्देन तद्भृत्यानां यक्षाणां व्यपदेशस्य युक्तत्वादुक्तं गुह्यक इति । तस्माद् यक्षगुह्यकयोर्भेदे सत्यपि (यश्चक्रयित्ययक्षश्चक्रया ? यक्षश्चक्रे इत्यपेक्ष्य) गुह्यकशब्दस्य विरोधो(न) भवतीत्यनुसन्धेयम् । ययाच इति वक्ष्यमाणापेक्षया । प्रणयकृपणा याच्ञायां क्षुद्राः । क्षुद्रत्वं च दृष्टापरित्यागः । चेतनाचेतनेषु, इयं हि विषयसप्तमी । अचेतनेष्वपीति वक्तव्ये (चेतना) चेतनग्रहणं धूमज्योतिःसलिलमरुतामित्यादिना प्रस्तुतस्याचेतनस्य तदनन्तरं क्व पटुकरणैरित्युपक्षिप्तस्य चेतनस्य (चा)नुगुणेन कृतमित्यनुसन्धेयम् ॥५॥ इदानीं स्तुतिपूर्वां याच्ञां करोति --

जातं वंशे भुवनविदिते पुष्कलावर्तकानां

जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः

  1. ’रत्वेन सू’ ख. पाठः.
पुटमेतत् सुपुष्टितम्
मेघसन्देशे सव्याख्ये


तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥

जातमिति । पुष्कलावर्तकानां मेघानाम् । कूटस्थाः केचन मेघाः पुष्कलावर्तकाः । प्रकृतिपुरुषम् अमात्यादिप्रकृतिवर्गस्थं पुरुषम् । कामरूपम् इच्छाधीनविग्रहम् । इदं विशेषणं दुर्गादिगमनार्थम् । वक्ष्यति – ‘तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी’ति, ‘गत्वा सद्यः कलभतनुतामि’ति च । तेनाभिजात्यप्रभुत्वपरिज्ञानेन । अर्थित्वम् अभ्यर्थनाम् । विधिवशाद् दूरबन्धुः इत्यन्वयः । दूरबन्धुर्दूरस्थभार्यः । बध्नातीति बन्धुरिति व्युत्पत्त्या बन्धुशब्दो भावबन्धिन्यां भार्यायां वर्तते । बन्धुशब्दपर्यायेण सुहृत्पदेन भार्यापि गृह्यते –-

"पुत्रः प्रियाणामधिको भार्यापि सुहृदां वरा ।
गिरीणामधिको मेरुर्देवानां मधुसूदनः ॥"

इति । मोघा व्यर्था निरर्थका । वरमीषत्प्रियम् । वरिष्ठाश्रयणे तु वरेति वक्तव्यम् । अत्रामरसिंहः –- 'देवाद् वृते वरः श्रेष्ठे त्रिषु क्लीबे मनाक्प्रिये’ इति । अधिगुणे सगुण इत्यर्थः । अधमे निर्गुणे । लब्धकामा लब्धप्रार्थनीया । अधिगुणे मोघापि याच्ञा वरमीषत्प्रियमित्यर्थः । अलाभादप्रिया च भवतीत्यभिप्रायेण मनाक्प्रियमित्युक्तम् । अधमे यच्ञा लब्धकामापि न वरमित्यन्वयः ॥ ६ ॥ का वा भवतो याच्ञा इत्यपेक्षायामाह –-

सन्तप्तानां त्वमसि शरणं तत् पयोद ! प्रियायाः

सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां

बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥

सन्तप्तानामिति । आतपसन्तप्तानां कामसन्तप्तानां च । ननु कामसन्तप्तानां मेघालोकनं विरोधि । उक्तं च ‘कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे’ इति । तत् कथं कामसन्तप्तानामित्यर्थो गृह्यते । उच्यते । मेघः खलु प्रोषितप्रियतमप्रेरणया तान् प्रोषितान् प्रियत-

पूर्वसन्देशः

-माभिः सङ्गमय्य तेषां मिथुनानां सन्तापं हरति । तस्मात् सन्तप्तानां त्वमसि शरणमित्युक्तम् । वक्ष्यति ‘यो वृन्दानि त्वरयति’ इति । मे सन्देशं प्रियाया हर इत्यन्वयः । कुत्र स्थिता सा प्रिया, तत्स्थानस्य नाम किं लक्षणं चेत्यपेक्षायामाह –- गन्तव्येति । अलका नाम, नामशब्दः प्रसिद्धौ । यक्षेश्वराणां यक्षमुख्यानाम् । बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या इत्यनेन लक्षणमुक्तम् । अत्र केचित् कैलासालयवर्तिनः परमेश्वरस्यालकोद्याने चैत्ररथेऽवस्थानमयुक्तमिति मन्यमाना एवं व्याचक्षते -– कैलासोत्सङ्गवर्तिन्या अलकाया बहिर्निस्सरणप्रदेश उद्यानशब्देन विवक्षितः । ‘स्यादुद्यानं निस्सरणे वनभेदे प्रयोजने’ इत्यमरसिंहवचनाद् इति ॥७॥

यदि भवान् मत्कार्ये सन्नह्यति, तन्न केवलं ममैवाश्वासकम्, अन्यस्यापि जनस्येत्यभिप्रायेणाह –-

त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः

प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः
कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां

न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ८ ॥

त्वामारूढमिति । पवनपदवीम् आकाशम् । उद्गृहीतालकान्ताः प्रियविरहात् कपोललम्बित्वादलकानामुद्ग्रहणमुक्तम् । प्रत्ययात् प्रियागमनविश्वासात् । आश्वसत्य इति नुमागमरहितः पाठः । अत्र केचित् ‘क्षमूष् सहने’ इत्यस्माद् धातोः षिद्भिदादिपाठेन पित्कार्ये सिद्धे क्षमूष् इति षित्त्वं गणकार्यस्यानित्यत्वज्ञापकं भवति, अत एव ‘न विश्वसेत् पूर्वविरोधितस्य’ इत्यत्र शपो लुङ् न भवति, तथा भट्टिकाव्येऽपि ‘आश्वसेयुर्निशाचराः’ इति । तस्मादाश्वसन्त्य इति नुमागमसहितः पाठ इति व्याचक्षते । तन्न । अन्यथापि रूपसिद्धेः । यत्र गणकार्यस्यानित्यत्वमपेक्ष्यैव रूपसिद्धिर्भवति तत्रैव तदाश्रयणस्य युक्तत्वादित्यलं विस्तरेण । सन्निद्धे प्रोषितनिवर्तनोद्युक्ते । विरहविधुरां विराहक्लिष्टां विरहकृच्छ्रगतामित्यर्थः ।

"विधुरः पत्न्यपेते स्यात् क्लिष्टविश्लिष्टयोरपि"
पुटमेतत् सुपुष्टितम्


इति त्रिभुवनगुरोः । उज्जयिन्यां महाकालमिति किमपि देवतायतनमस्ति । तत्र परमेश्वरः सदा सन्निधत्ते, सर्वेभ्यो वरांश्च ददातीति प्रसिद्धम् । तस्मात् त्रिभुवनगुरोरित्युक्तम् । चण्डेश्वरस्य, इदं महाकालनिकेतनेश्वरस्य देवस्याभिधानमिति केचित् । अन्ये रौद्राकारत्वाच्चण्डेश्वरपदं प्रयुक्तमिति वदन्ति । धूतोद्यानमिति पाठः । कुवलयरजोगन्धिभिः कुवलयपरागगन्धिभिरित्यर्थः । गन्धवत्याः, इदं नाम । तोयक्रीडाभिरतयुवतिस्नानतिक्तैर्मरुद्भिरिति पाठे स्नानं स्नानीयम् । ‘स्नानीयेऽभिषवे स्नानम्’ इति यादवः । गन्धवत्या मरुद्भिरिति संबन्धः । अत्रेदमनुसन्धेयं – पूर्वार्धे तु पुण्यं यायास्त्रिभुवनगुरोर्धाम इति धाम्नः पावनत्वमुक्तम् । उत्तरार्धे तु तस्यैव धाम्नः उद्यानादिमत्तया विलासास्पदत्वं चोक्तमिति । ननु कुवलयरजोगन्धिभिरित्यनेन गन्धवतीमरुतां गन्धवत्त्वमुक्तम् । पुनश्च कथं तोयक्रीडाभिरतयुवतिस्नानतिक्तैर्मरुद्भिरिति गन्धवत्त्वमुच्यत इति ।[१] उच्यते । विलासिनीनां शरीरसंस्कारहेतुना कुसुमादिना स्त्रीसंभोगसंमर्देन च उभयथा गन्धवत्त्वमस्ति । तत्समाधिना मरुतामपि विशेषणमुक्तमिति ॥३३॥

अप्यन्यस्मिन् जलधर ! महाकालमासाद्य काले

स्थातव्यं ते नयनविषयं यावदत्येति भानुः ।
कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीया-

मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥

अपिति । अप्यन्यस्मिन् सन्ध्यासमयादन्यस्मिन्नपि काल इत्यर्थः । महाकालम्, इदमुज्जयिन्यामीश्वरस्य स्थानम् । स्थातव्यं ते स्थातव्यं त्वया । नयनेन यावान् देशो दृश्यः तावान् देशो नयनविषयः । नयनविषयं यावदतिक्रामतीत्यर्थः । सन्ध्यावलिपटहतां, सन्ध्यासमयभूतबलिप्रदानार्थः पटहः सन्ध्याबलिपटहः । आमन्द्राणामीषद्गम्भीराणाम् ‘मन्द्रस्तु गम्भीरे’ इत्यमरः ॥ ३४॥

पूर्वसन्देशः ।

२७

पादन्यासक्वणितरशनास्तत्र लीलावधूतै

रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दू-

नामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥

पादेति । पादन्यासक्वणितरशनाः नृत्तार्थैः पादन्यासैः शब्दितकाञ्चीकलापाः । क्वणतेरकर्मकत्वात् ‘गत्यर्थाकर्मक –’ (३.४.७२) इति कर्तरि निष्ठा । तत्र तस्मिन् सन्ध्याबलौ । लीलावधूतैर्विलाससञ्चारितैः । रत्नच्छायाखचितवलिभिः रत्नच्छायासंबद्धचामरदण्डवलिभङ्गैः । चामरैर्महाकालस्य सेवाचामरैः । नखपदसुखान् नखपदानीव सौख्यहेतून् । अयमभिप्रायः – महाकालं सेवित्वा सेवोपकरणानि तान्येव चामराणि धारयन्त्यः क्लान्तहस्ता देवदास्यस्तत्र बलिप्रदानसमये नृत्यन्ति । तासामुपरि सेवाक्लेशापहान् नखपदसुखान् वर्षप्रथमबिन्दून् भवान् यदि मुञ्चति, ताश्चानन्यदुर्लभान् [२] मधुकरश्रेणीदीर्घान् कटाक्षान् त्वय्यामोक्ष्यन्ति । आमोचनमिन्दीवरमालासमाधिनोक्तमिति । अन्ये त्वाहुः –

दुकूलदण्डिकामालाखड्गचामरगोलकैः ।
हस्तसञ्चारिभिः कुर्युर्नृत्तं तद् देशिकं मतम् ॥

इति वचनात् चामराणि धारयन्त्य एव देशान्तरे नृत्तं कुर्वन्तीति ॥

पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः

सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां

शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ३६ ॥

पश्चादिति । पश्चात् । उच्चैर्भुजतरुवनमित्येकं पदम् । भुजवनमिति वक्तव्ये तरुशब्दप्रयोगो मेघावतरणयोग्यत्वं सूचयति । प्रतिनवजपापुष्परक्तं प्रत्यग्रजपाकुसुमलोहितम् । शान्तोद्वेगस्तिमितनयनं, भयङ्करस्य गजाजिनस्यादर्शनाद् देव्याः शान्त उद्वेगः ॥३६॥

  1. १. ’ति षि’ क. पाठः,
  2. १. ’भा’ ख. पाठः,
पुटमेतत् सुपुष्टितम्


गच्छन्तीनां रमाणवसतिं योषितां तत्र नक्तं

रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः
सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं

तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः॥३७॥

गच्छन्तीनामिति । तत्र उज्जयिन्यां नरपतिपथे राजमार्गे । सूचिभेद्यैः, अतिबहुलत्वात् सूच्यग्रभेदनार्हैरित्यर्थः । मा च भूरिति, चकारो दर्शयेति क्रियया सेवासमुच्चयार्थः ॥३७॥

तां कस्याञ्चिद् भवनवलभौ सुप्तपारावतायां

नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः
दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं

मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः॥३८॥

तामिति । कस्याञ्चित् सुप्तपारावतायाम् । अनेन विशेषणेन पौरजनस्तावद् वर्षासमयत्वाद् वलभिं विहाय गर्भगृहे शेते, तत्र पारावता एव भवन्ति, तेष्वपि सुप्तेषु निश्शब्दा भवन्तीत्युक्तम् । चिरविलसनाद्, विलसनशब्देन स्फुरणं विलासश्च विवक्षितः । वाहयेत् प्रापयेदित्यर्थः । वहन्तं यान्तमध्वानं वाहयतीति वाहयोदिति रुपम् । अध्वनि च यातीति प्रयोगोऽस्ति ।

एष पन्था विदर्भाणामेष यास्यति कोसलान्

इति दर्शनात् । अभ्युपेतार्था कृत्या कार्यक्रिया यैस्ते ।

कृत्या क्रियादेवतयोः कार्ये क्ली कुपिते त्रिषु

इति यादवः ॥३८॥

तस्मिन् काले नयनसलिलं योषितां खण्डितानां

शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
प्रालेयास्त्रं कमलवदनात् सोऽपि हर्तुं नलिन्याः

प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः॥३९॥

–-

पूर्वसन्देशः

२९


तस्मिन्निति । खण्डितानां, भर्तुरन्यासङ्गदर्शनादीर्ष्यालुः खण्डिता ।

ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता

इति दशरूपके । शान्तिमुपरतिं नेयं प्रापयितव्यम् वर्त्म उदयवर्त्म । त्वया प्राचमुखे निरुद्धे प्रणयिनो रात्रिशङ्कया प्रभातेऽपि खण्डितानां प्रसादं न कुर्युः । अतो भानोरुदयवर्त्म त्यजेत्यभिप्रायः । सोऽपि भानुरपि नलिन्याः खण्डिताया इत्येव । तस्याः खण्डितात्वं भानोर्देशान्तरगमनात् । प्रत्यावृत्तः प्रतिनिवृत्तः । कररुधि अनेन हस्तरोधश्च प्रतीयते ॥३९॥

गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने

छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-

न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि॥४०॥

गम्भीराया इति । गम्भीरशब्देनोदात्तनायिका च प्रतीयते । छायात्मा प्रतिबिम्बात्मा ।

छाया त्वनातपे कान्तौ प्रतिबिम्बार्कजाययोः

इति यादवः । अनेन विशेषणेन परमात्मा प्रतिबिम्बं च ध्वन्यते । प्रकृतिसुभगः प्रकृत्या सुभगः, सांख्याभिमतस्य प्रकृत्याख्यस्य तत्त्वस्य सांयोगेन सुभग इत्यर्थोऽपि ग्राह्यः । प्रसन्ने चेतसि प्रकृतिसुभगः परमात्मबिम्बः प्रतिफलतीत्यर्थोऽपि ध्वन्यत इत्यवगन्तव्यम् । त्वं स्वरूपेण तां गम्भीरां प्रवेष्टुं यद्यपि नेच्छसि, तथापि तवच्छायात्मा प्रवेक्ष्यत्यवश्यम् । तस्मात् त्वं धैर्यं कृत्वा चटुलशफरोद्वर्तनप्रेक्षितान्यवमानयितुं नार्हस्येव । ततो मत्कार्यविलम्बो भविष्यतीति भावः ॥४०॥

उक्तमर्थं विवृणोति -

तस्याः किंचित करधृतमिव प्राप्त्वानीरशाखं
नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम ।
पुटमेतत् सुपुष्टितम्


प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः॥
तस्या इति । मुक्तरोधोनितम्बं मुक्तरोधः कटीप्रदेशः । "नितम्बः पश्चिमे श्रोणिभागे च कटके कटौ"

इति यादवः । ज्ञातास्वादः ज्ञातस्त्रीसंभोगरसः । विवृतजघनां विवृतकटिप्रदेशाम् ।

"जघनं स्यात् कटौ पूर्वश्रोणिभागापराङ्गयोः"

इति यादवः ॥ ४१ ॥

त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः

स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते

शीतो वायुः परिणमयिता काननोदुम्बराणाम्॥४२॥

त्वन्निःष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः त्वदीयनवजलबृंहितवसुधागन्धसम्पर्करम्यः । अनेन वायोर्गन्ध(व) त्वमुक्तम् । स्रोतोरन्ध्रध्वनितसुभगं, स्रोतसां रन्ध्रं स्रोतोरन्ध्रमिति जलप्रणालोविवक्षितः । स्रोतोरन्ध्रसंमूर्छज्जलध्वनितसुभगमित्यर्थः । दन्तिभिः सरन्ध्रेण करेण पीयमानो वायुः जलप्रणालनिस्सरत्प्रवाह इव शब्दायत इत्यर्थः । अनेन मान्द्यमुक्तम् । नीचैः । अधस्ताद् दन्तिभिः पीयमानत्वान्मन्दवेगस्तव नीचैरेव वास्यति । तेन दीर्घाध्वगामिनस्ते वायुप्रेरणया श्रान्तिर्न भविष्यतीत्यभिप्रायः । देवपूर्वं देवशब्दपूर्वगिरिं गिरिशब्दम् । एतौ देवगिरिशब्दौ स्वरूपेण मेघानभिगम्यत्वाद् मेघाभिगम्यं स्वसमुदायवाच्यं देवगिरिं लक्षयत इत्यनुसन्धेयम् । काननोदुम्बराणाम् उदुम्बरफलानाम् । कृद्योगे षष्ठी ॥४२॥

तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पासारैः स्नपयतु भवान व्योमगङ्गाजलार्द्रैः ।



पूर्वसन्देशः ।

१३

रक्षाहेतोर्नवशशिभृता वासवीनां चमूना-
मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः॥४३॥

तत्रेति । तत्र देवगिरौ नियतवसतिम् । पुरा किल देवार्थमसुरान् निहत्य तत्र विश्रान्तः स्कन्दो देवैर्याचितः सन् तत्रैव मद्दर्शनायागताभ्यां शिवाभ्यां सह नित्यं वसामीति प्रतिज्ञातवान् । तस्मात् तत्र स्कन्दस्य नियतवसतित्वमुक्तमित्यैतिह्यमनुसन्धेयम् । पुष्पमेधीकृतात्मा, कामरूपत्वादेतन्मेघस्य संभवति । उक्तमैतिह्यं किञ्चिद् विवृणोति – रक्षाहेतोरिति । इयं ‘षष्ठी हेतुप्रयोगे’ (२.३.२६) इति षष्ठी । अत्यादित्यमतिक्रान्तादित्यम् । हुतवहमुखे संभृतं तद्धि तेज इति स्कन्दस्याग्निमुखोत्पत्तेरुक्तम् ॥४३॥

ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी

पुत्रप्रेम्णा कुवलयदलक्षेपि कर्णे करोति
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं

पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः॥४४॥

ज्योतिरिति । कुवलयदलक्षेपीति पाठः । कुवलयदलनिन्दकमित्यर्थः । धौतापाङ्गं शोधितापाङ्गम् । शोधनं च धवलापाङ्गोज्ज्वलीकरणम् । अनेन नर्तकस्य मुखमण्डनसमाधिश्च प्रतीयते । पावकेः स्कन्दस्य । अनेन हुतवहमुखे संभृतं तद्धि तेज इत्यस्य विवरणं कृतम् । पश्चात् पुष्पस्नपनात् पश्चात् ।अद्रिग्रहणगुरुभिः, अद्रिग्रहणं गुहाग्रहणम् । नर्तयेथाः, तदाराधनं नृत्तमत्र विवक्षितं, तदभिषेकस्योक्तत्वाद्, आराध्यैनमिति वक्ष्यमाणत्वाच्च । अनेन श्लोकेन शिवयोः सन्निधानमुक्तमित्यनुसन्धेयम् ॥४४॥

आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा

सिद्धद्वन्द्वैर्जलकणभयाद् वीणिभिर्मुक्तमार्गः ।
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्

स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्॥४५॥
पुटमेतत् सुपुष्टितम्


आराध्येति । सिद्धद्वन्द्वैः, स्कन्दमुपर्वाणयितुमागच्छाद्भिरिति भावः । वीणिभिर्वीणावद्भिः । व्रीह्यादित्वादिनिः ।

"व्रीहिः शिखाष्टका माला पताका वर्मकर्मणी ।
मेखला बडबा वीणा संज्ञा चर्म वलाकया"

इति व्रीह्यादिगणः । जलसिक्ततन्त्रीका वीणा न क्वणतीति सिद्धानां मेघमार्गपरित्यागः । वक्ष्यमाणार्थपरिज्ञानायात्रेदमनुसन्धेयं – दशपुराख्यस्य पुरस्याधिपतिः पुण्यश्लोकः कश्चन रन्तिदेव इति राजा बभूव । तदीयानां धेनूनां मध्ये प्रतिदिनं काञ्चनखुरश्रृङ्गाद्यवयवैः सञ्चरमाणाः काश्चन देवगव्यः समवतीर्य स्वैरं विहृत्य गच्छन्ति । तासां रुपं दृष्ट्वा रन्तिदेवधेनवः पप्रच्छुः कुतो युष्माकमीदृशं रूपं सञ्जातमिति । ताः पुनरब्रुवन् पुरा यज्ञेषु संज्ञपिता वयमीदृश्यो जाता इति । ताश्च धेनवः स्वामिनं रन्तिदेवमुपगम्याब्रुवन् – हे राजन् ! एतावन्तं कालं भवतो वयमुपकृतवत्यः । तस्मादस्मान् क्रतुषु त्वमालभेयाः, येन दिव्यरुपा भवामेति । सोऽपि ता यज्ञेषु विशस्य तासां चर्माणि पर्वतमिव क्वापि संबभार । तस्मात् सरक्तनिःष्यन्दाच्चर्मपर्वतात् कापि नदी प्रवहति, यां चर्मप्रभवत्वाच्चर्मण्वतीमाहुरिति भारतीयमुपाख्यानं हृदये कृत्वा तां नदीं तस्य किर्तित्वेन वर्णयन्नाह- व्यालम्बेथा इति । व्यालम्बेथाः विनम्य प्राप्नुहि । सुरभितनयालम्भजां, सुरभितनया धेनवः तासामालम्भो विशसनम् । स्रोतोमूर्त्या चर्मण्वतीजलमूर्त्या ॥४५॥

मया तस्याः का माननेत्यपेक्षायामाह‌--

त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचोरे
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात प्रवाहम् ।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी-
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम॥४६॥

त्वयीति । पृथुमपि तनुं पृथुमपि दूरभावात् तनुं प्रवाहमित्यन्वयः । गगनगतयः खेचराः सिद्धादयः । एकं मुक्तागुणमिति, एकशब्द एकावलीसमाधिना प्रोक्तः ॥४६॥ –-

पूर्वसन्देशः

३३



तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां
पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं
पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम॥ ४७ ॥

तामिति । उपरिविलसत्कृष्णशारप्रभाणां ‘कृष्णरक्तसितः शारः’ इति यादवप्रकाशेन शारशब्दो वर्णत्रयसाङ्कर्यवाचको यद्यपि अत्र पृथगेव कृष्णशब्दोपादानात् शारशब्दः सितरक्तवर्णयोः साङ्कर्ये सङ्कुचितवृत्तिः । तथा श्रीरामायणप्रयोगश्च विद्यते – ‘कृष्णशारे विलोचने’ इति । सप्तशत्यां च – ‘एको वि काळसारो ण देइ’ इति । कुन्दक्षेपानुगमधुकरश्रीमुषाम् । कुन्दस्य क्षेपो वायुना प्रेरणम् । मधुकरश्रीर्मधुकरशोभा । रक्तकुसुमोदरेषु मधुपानार्थं प्रवेशान्मधुकराणां तत्परागपाटलत्वं च स्वभावतो नीलत्वं च विद्यत इत्यनुसन्धेयम् । आत्मबिम्बं स्वशरीरमण्डलम् ।

"बिम्बोस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु।
प्रतिबिम्बे तत्प्रकृतौ"

इति यादवः । दशपुरवधूनेत्रकौतूहलानाम् । वधूः स्त्री । नेत्राणां कौतूहलादागतानि उन्मेषणादीनि नेत्रकौतूहलानि । तस्मान्नेत्रकौतूहलानां नेत्रोन्मेषणादीनां परिचितभ्रूलताविभ्रमत्वमुपरिविलसत्कृष्णशारप्रभत्वं च संभवति ॥४७॥

ब्रह्मावर्तं जनपदमथच्छायया गाहमानः
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि॥४८॥

ब्रह्मेति । ब्रह्मावर्त इति मध्यदेशे पुण्यः कोऽपि जनपदः । अत्र मनुः –

"सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥"
पुटमेतत् सुपुष्टितम्


इति । अथानन्तरम् । छायया गाहमानः, अनेन तस्य पुण्यदेशत्वात् स्वरूपेणाक्रमणं न युक्तमिति सूचितम् । क्षत्रप्रधनपिशुनम्, अद्यापि शिरःकपालादिमत्तया पाण्डवानां क्षत्रियाणां युद्धसूचकम् । कौरवं कुरूणां संबन्धि । राजन्यानां मूर्घाभिषिक्तानाम् । गाण्डीवधन्वा अर्जुनः । ‘धनुषश्च’ (५.४.१३२) इत्यनङादेशः । मुखानि, मुखग्रहणमनेककर्माश्रयत्वात् कृतम् ॥४८॥

यद्यपि प्रकृत्या पुण्यं कुरुक्षेत्रं, तथापि यस्मिन् प्रदेशे युद्धमासीत् तं नरशिरःकपालादिदूषितं प्राप्य कथमशुद्धो भविष्यामीत्याशङ्क्याह -

हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां

बन्धुस्नेहात् समरविमुखो लाङ्गली याः सिषेवे ।
कृत्वा तासामभिगममपां सौम्य ! सारस्वतीना-

मन्तःशुद्धस्त्वमसि भविता वर्णमात्रेण कृष्णः॥ ४९ ॥

हित्वेति । अभिमतरसाम् अभिमतरसत्वं रेवतीलोचनप्रति बिम्बितां गत्वा । बन्धुस्नेहाद् धर्मपुत्रादिषु दुर्योधनादिषु च तुल्यत्वेन वर्तमानादित्यर्थः । समरविमुखस्त्यक्तसमरः । लाङ्गली, लाङ्गलमस्यास्तीति लाङ्गली बलभद्रः । अनेन सायुधोऽपि बन्धुस्नेहात् समरविमुख इत्यवगम्यते । याः सिषेव इति अपो भक्षयित्वा तपश्चचारेत्यर्थः । अभिगममभिमुखत्वेन गमनम् । अन्तः शुद्धस्त्वमसि भवितेति । असीति मध्यमप्रतिरूपकमव्ययमिदम् । तथा माघकाव्ये – "स्वयमेवशन्तनुतनूज! यमसि गण्मर्घ्ययमभ्यधाः"(स० १५. श्लो० २०) इति । भविता, तृजन्तमिदम् । अन्तः शुद्धो भवितासि अन्तः शुद्धो भविष्यसीत्यर्थः । पापकार्ष्ण्याभ्यां मुक्तद्रव्यवाचिनः शुद्धशब्दस्य श्रवणात् तव कृष्णवर्णलोपो न शङ्कनीय इत्याशङ्क्याह- वर्णमात्रेण कृष्ण इति । वर्णमात्रेण वर्णेनैव । तव चारुत्वहेतोः कृष्णवर्णस्य विपर्ययो न भवतीत्यभिप्रायः ॥४९॥ –-

पूर्वसन्देशः

३५


तस्माद् गच्छेरनुकनखलं शैलराजावतीर्णां

जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
गौरीं वक्त्रेभ्रुकुटिरचनां या विहस्येव फेनैः
शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता॥५०॥

तस्मादिति । अनुकनखलम् । कनखल इति गङ्गाद्वारे कोऽपि पर्वतः । तथा महाभारते –

"गङ्गाद्वारं युधिष्टिर! ।

पुण्यं तत् ख्यायते राजन्! ब्रह्मर्षिगणसेवितम् ॥
सनत्कुमरः कौरव्य! पुण्यः कनखलस्तथा ।
पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः ॥"

इति । शैलराजावतीर्णां हिमवतः प्रवृत्तां हिमवतः प्रसूतां च । सगरतनयस्वर्गसोपानपङ्क्तिः, सगरपुत्राणां कथा प्रसिद्धा । गौरीं बक्रेभ्रुकुटिरचनामिति पाठः । वक्रेभ्रुकुटिरचनां वक्रे भ्रुकुटिरचना यस्याः सा तथोक्ता । ‘अमूर्धमस्तकात्’ (६.३.१२) इति सप्तम्या अलुक् । भ्रुकुटिर्भ्रूकौटिल्यं, कोपोल्लसितभ्रूभङ्गामित्यर्थः । केशग्रहणम्, अनेन केशेष्ववस्थानं बलात्कारेण केशग्रहणं च विवक्षितम् । इन्दुलग्नोर्मिहस्ता अनेन केशग्रहणे मालत्यादिकृतशेखरलग्नहस्तत्वं च ध्वन्यते । अयमभिप्रायः – आवर्योर्द्वयोरपि शैलराजप्रभवत्वे साधारणे त्वं शम्भोरर्धहरासि । अहं तु तस्य मूर्धन्यवस्थानं कृतवतीति केशग्रहणदर्शनकुपितां गौरीं फेनव्याजेन हसन्तीव या विभातीत्यर्थः ॥५०॥

तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी

त्वं चेदच्छ्स्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
संसर्पन्त्या सपदि भवतः स्रोतसिच्छाययासौ

स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा॥५२॥
तस्या इति । व्योम्नि पश्चार्धलम्बी आकाशे पृष्ठभागेन लम्बमानः । लोके हि पश्चादुत्तरशब्दौ पर्यायौ भवतः । अत्र पश्चार्धशब्देन्
पुटमेतत् सुपुष्टितम्


किमुत्तरार्धं नेष्यते । उक्तंच – ‘तं वाहनादवनतोत्तरकायम्’ (रघु० ९.६०) इति । पश्चार्धशब्दस्य मृगादिषु पृष्ठभागे एव प्रयोगदर्शनात् । तथा शाकुन्तले – ‘पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम्’ इति । तर्कयेश्चिन्तयेः । व्योम्नि तिर्थक् पश्चार्धलम्बी तस्यास्तदम्भः पातुं तर्कयेश्चेदित्यर्थः । संसर्पन्त्या अवगाहमानाया । संपदि ससर्पन्त्येत्वन्वयः । छायया प्रतिबिम्बेन अस्थानोपगतयमुनासङ्गमा गङ्गायमुनयोः प्रयागाख्य एव तीर्थे सङ्गमो भवति । ततोऽन्यत् सर्वमस्थानम् । विशिष्टयोः समागमसमाधिरत्र ध्वन्यते ॥५१॥

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां

तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।
वक्ष्यस्यध्वश्रमविनयेन तस्य शृङ्गे निषण्णः

शुभ्रां शोभां त्रिनयनवृषोत्खातपङ्कोपमेयाम्॥ ५२ ॥

आसीनानामिति । नाभिगन्धैर्मृगमदगन्धैः । ‘मृगनाभिर्मृगमदः’ इत्यमरः । मृगाणामित्युक्तत्वाद् मृगनाभिगन्धैरित्यनुक्तम् । तस्या एव प्रभवं गङ्गाया एवोत्पत्तिस्थानम् । वक्ष्यसि, वहतेरिदं रूपं, वोढा भविष्यसि । शुभ्रां दीप्ताम् । ‘शुभ्रः स्याद् दीप्तशुक्लयोः’ इत्यमरः । पङ्कोपमानादुपेक्षितः शुक्लवर्णः (शुभ्र ? शोभां) त्रिनयनवृषोत्खातपङ्कोपमेयामिति पाठः । कामपि वधूं भुक्त्वा तस्या एव जन्मगृहे गन्धादिभिः श्रममपहरतो जामातुः कान्तिरत्र ध्वन्यते ॥५२॥

तं चेद् वायौ सरति सरलस्कन्धसङ्घट्टजन्मा

बाधेतोल्काक्षपितचमरीवालभारो दवाग्निः ।
अर्हस्येनं शमयितुमलं वारिधारासहस्रै-

रापन्नार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम्॥५३॥

तमिति । सरलस्कन्धसंघट्टजन्मा । सरलो वृक्षविशेषः । स्कन्धशब्देन स्कन्धशाखा विवक्षिता । हिमजलस्वरूपत्वत् तस्य हिमवतः –-

पूर्वसन्देशः

३७


किमग्निना व्यसनमित्यपेक्षायामाह – उल्काक्षपितचमरीवालभार इति । दवाग्निः वनवह्निः । वायौ सरति सति सरलस्कन्धसंघट्टजन्मा दवाग्निरुल्काक्षपितचमरीवालभारो भूत्वा तं बाघेत चेदित्यर्थः । वारिधारासहस्रैः वारिधाराणां सहस्रसंख्याभिः । अत्र सहस्रशब्दः संख्यावचनोऽपि क्रियासमन्वयसामर्थ्याभावात् संख्येये पर्यवस्यतीत्येव वोद्धव्यं, बारिधाराभिरित्यर्थः ॥५३॥

ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन्

मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।
तान् कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान्

के वा न स्युः परिभवफला निष्फलारम्भयत्नाः॥

य इति । संरम्भोत्पतनरभसा इति, संरम्भः कोपः, कोपोत्पतनवेगिन इत्यर्थः । स्वाङ्गभङ्गाय स्वशरीरभङ्गाय । सुक्ताध्वानं शरभाणां मार्गमुक्त्वा दूरगामिनम् । मुक्तमार्गत्वात् त्वयि शरभाणां लङ्घनं न संभवति, तेषां शरीरभङ्ग एव भविष्यतीत्यभिप्रायः । तुमुलकरकावृष्टिपातावकीर्णान् । करको घनोपलः । ‘घनोपलस्तु करके’ इति यादवः। करकाणाम् आ(वृष्टिः?)समन्ताद् वृष्टिपातः । परिभवफलाः तिरस्कारः फलं येषाम् । निष्फलारम्भयत्नाः निष्फला आरम्भयत्नाश्चेति कर्मधारयः । आरम्भयत्नाः कर्मव्यापाराः । आरम्भयत्नानां नैष्फल्यं मेघाभिलङ्घनस्याभावात् । यद्वा निष्फला इति पदच्छेदः । निष्फला अफलाः । रम्भयत्नाः संरम्भयत्नाः । ‘रम्भस्तु संरम्भे स्त्री मोचाप्सरसोरि’ति केशवः । के वा निष्फलाः संरम्भयत्नाः परिभवफला न स्युरित्यर्थः ॥५४॥

तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः

शश्वत् सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः ।
यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः

कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः॥५५॥
पुटमेतत् सुपुष्टितम्


तत्रेति । हिमवतः कस्यांचिच्छिलायां रुद्रपादन्यासो विद्यत इति प्रसिद्धम् । शश्वत् सिद्धैरुपहृतबलिं सर्वदा सिद्धैरु(पहृतो) पहारम् ।

"बलिः पूजोपहारे दैत्यभेदे करेपि च"

इति यादवः । अनेन ज्ञानोपायः सूचितः । परीयाः परित ईयाः प्रदक्षिणं कुर्वीथा इत्यर्थः । करणविगमात्, करणं शरीरम् ।

"करणं साधकतमकक्षेत्रगात्रेन्द्रियेष्वपि"

इति यादवः । शरीरपरित्यागादूर्ध्वमित्यर्थः । कल्पिष्यन्ते स्थिरगणपदप्राप्तय इति । ‘नमःस्वस्तिस्वाहास्वधालम् –’ (२.३. १६) इति सूत्रेत्वलंशब्दस्यार्थग्रहणात् पर्याप्तिवाचिनः क्लृपिधातोर्योगे स्थिरगण्पदप्राप्तय इति चतुर्थीनिर्देशः ॥५५॥

शब्दायन्ते मधुरसनिलैः कीचकाः पूर्यमाणाः

संसक्ताभिस्त्रिपुरविजयो गीयते किंनराभिः ।
निर्ह्रादी ते मुरव इव चेत् कन्दरेषु ध्वनिः स्यात्
सङ्गीतार्थो ननु पशुपतेर्नृत्यतस्तत्र पूर्णः ॥५६॥

शब्देति । ‘शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे’ (३.१.१७) इति क्यङ् । संसक्ताभिः भक्तिमतीभिः [१] । शब्दायन्ते गीयते इति च वर्तमाननिर्देशः सर्वदा संभवात् कृतः । निर्ह्रादी ते मुरव इव चेत् कन्दरेषु ध्वनिः स्यादिति ।

"निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनिः कलः"

इति यादवः । पर्यायत्वेन यद्यपि चरन्ति तथाप्यत्रानुनादो निर्ह्रादत्वेन विवक्षितः । मुरव इति सप्तम्यन्तः । मुरवे निर्ह्रादी ध्वनिरिव कन्दरेषु ध्वनिस्ते स्याच्चेदित्यर्थः । सङ्गीतार्थः सङ्गीतस्य हेतुः । सङ्गीतं नाम प्रेक्षणीयनृत्तगीतवाद्यात्मकं त्रयम् । ननु सङ्गीतशब्दस्य नृत्तादित्रयवाचकत्वं नास्ति, नाटकेषु सङ्गीतकमनुतिष्ठामीति दर्शनात् । सङ्गीतशब्दस्तु गानमात्रे प्रयुज्यते । तथा कुमारसंभवे – ‘वनान्तसङ्गीतसखीररोदयत्’ इति । वक्ष्यति च- ‘सङ्गीताय प्रहतमुरवा’ इति । –-

पूर्वसन्देशः

३९


कथमत्र सङ्गीतशब्दस्य नृत्तादित्रयवाचकत्वमस्तीति व्याख्यायते इति । उच्यते । सङ्गीतशब्दस्यैव नृत्तादित्रयवाचकत्वं यादवेनोक्तं –

<centre>"नृत्तं गीतं वाद्यमिति नाट्यं तौर्यत्रिकं त्रिकम् । सङ्गीतं प्रेक्षणार्थेऽस्मिन्"

इति । पशुपतेर्नृत्यतस्तत्र पूर्ण इति पाठः । पशुपतेस्तत्र भावी (समग्रः) इति पाठे तु नृत्तानुपादानात् सङ्गीतार्थः पूर्णो न स्यात् । अन्ये तु सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समस्त इति पठन्ति । पादन्यासमन्तरेण स्वरुपेणापि पशुपतिस्तत्र वसतीति प्रसिद्धम् ॥५६॥

प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान्

हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् ।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी
श्यामः पादो बलिविमथनाभ्युद्यतस्येव विष्णोः॥५७॥

प्रालेयेति । तांस्तान् विशेषान् ‘तस्माद् गच्छेरनुकनखलम्’ इत्युक्तान् विशेषान् । हंसद्वारं हंसानां मानसाख्यसरोगमनद्वारम् । भृगुपतियशोवर्त्म । अत्रेदमनुसन्धेयं – स्कन्देन कौञ्चारातिना स्पर्धमानः परशुरामः कौञ्चाचलं शरेण सरन्ध्रमकरोत् । तेन तस्य महती कीर्तिरासीत् । तस्माद् भृगुपतियशोवर्त्मेत्युक्तम् । यथाह मुरारिः-

"यद्वाणव्रणवर्त्मना शिखरिणः क्रौञ्चस्य हंसच्छला- दद्याप्यस्थिकणाः पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः ॥"

इति । अनुसरेः उद्दिश्य गच्छेः । रन्ध्रस्य तिरश्चीनोर्ध्वत्वात् तिर्यगायामशोभीत्युक्तम् । बलिविमथनाभ्युद्यतस्येव विष्णोः इति । बलिभङ्गोद्यतस्य । इदं व्याप्तिवावकत्वात् तत्कालोचितं विशेषणम् ॥५७॥

गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः

कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ।
शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं

राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः॥५८॥

गत्वेति । तेन रन्ध्रेणोर्ध्वं गत्वेत्यर्थः । दशमुखभुजोच्छ्वासि-

  1. १. ’र’ क. पाठः
पुटमेतत् सुपुष्टितम्


तप्रस्थसन्धेः दशमुखभुजोद्धारणाद् दलितसानुसन्धेः । त्रिदशवनितादर्पणस्य । ननु इदं विशेषणमयुक्तं मेघवातस्पर्शाद् दर्पणस्यान्धीभावात् । उक्तं च--

''मत्तः सदाचारशुचेः कलङ्कं पयोदवातादिव दर्पणस्य''

इति । अस्य परिहारः – कैलासस्य महत्तया मालिन्यं न संभवतीति । महत्तामेव दर्शयति – श्रृङ्गोच्छ्रायैरिति । वितत्य विस्तीर्य । यावदाकाशं वितत्येत्यर्थः । अट्टहासो महाहासः । ‘अट्टहासो महाहास’ इति यादवः ॥५८॥

उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे

सद्यःकृत्तद्विरदरदनच्छेदगौरस्य तस्य ।
शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री-
मंसन्यस्ते सति हलभृतो मेचके वाससीव॥५९॥

उत्पश्यामीति । स्निग्धभिन्नाञ्जनाभे भन्नस्निग्घाञ्जनशिलासन्निभे । स्तिमितनयनप्रेक्षणीयामिति उत्पश्यामीत्यनेन संबन्धः । हलभृतो नीलाम्बरस्य । अस्यापि सद्यः कृत्तद्विरदरदनच्छेदगौरस्येत्यादि योज्यम् । मेचके नीले ।

"कृष्णे नीलासितश्यामकालश्यामलमेचकाः"

इत्मरः ॥५९॥

हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता

क्रीडाशैले यदि च विहरेत् पादचारेण गौरी ।
भङ्गी भक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः

सोपानं कुरु मणितटारोहणायाग्रयायी॥६०॥

हित्वेति । भुजगवलयोत्सारणं देव्यास्रासाभावाय । यदि चेति चकारस्य त्वमित्यनेन संबन्धः । विहरेत् क्रीडेत् परिक्रामोदिति वा । भङ्गी भङ्गवान् । ‘भङ्गो विभङ्गः शकलः’ इति केशवः । उक्तंच ‘शिलाविभङ्गैरि’ति । भक्त्या ईश्वरभक्तया । प्रागप्युक्तं ‘भक्तिनम्रः परीया’ –-

पूर्वसन्देशः

४१


इति । विरचितवपुः । विच्छिद्य विच्छिद्य रचनं विरचनं सोपानमित्यर्थः[१] । मणितटारोहणाय [२] । मणिग्रहणं मेघस्य नीलवर्णत्वात् तटसोपानयोरेकवर्णत्वं सूचयितुं कृतम् । गौरी क्रीडाशैले पादचारेण यदि विहरेत्, त्वं च भक्त्या भङ्गीभूत्वा विरचितवपुः मणितटारोहणाय सोपानं कुर्वीत्यर्थः ॥६०॥

तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं

नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे ! घर्मलब्धस्य न स्यात्

क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः॥६१॥

तत्रेति । वलयकुलिशोद्धट्टनोद्गीर्णतोयं वलयमेव कुलिशं वलयकुलिशं तेन वलयकुलिशेन ऊर्ध्वप्रोतत्वं वलयकुलिशोद्धट्टनम् । कुलिशग्रहणेनोद्धट्टनसाधनत्वमुक्तम् । यन्त्रधारागृहत्वं कृत्रिमधारागृहत्वम् । धर्मलब्धस्य धर्मकाललब्धस्य । ननु वर्षाकालो वर्तते । कथं धर्मकाललाभः । देवभूमित्वात् कैलासे षडृतवः सर्वदा वर्तन्त्ते । वक्ष्यति च – ‘हस्ते लीलाकमलम्’ इति । अथवा धर्मशब्देन श्रमो विवक्षितः । फ्रीडाश्रमसमये लब्धस्येत्यर्थः । भाययेर्भयं जनयेः ॥६१॥

हेमाम्भोजप्रसवि सलिलं मानसस्याददानः

कुर्वन् कामात् क्षणमुखपटप्रीतिमैरावतस्य ।
धुन्वन् कल्पद्रुमकिसलयान्यंशुकानीव वातै-

र्नानाचेष्टैर्जलद ! ललितैर्निर्विशेस्तं नगेन्द्रम्॥६२॥
डेमेति । प्रसवो जननं पुष्पं वा, तदस्यास्तीति प्रसवि ।
''प्रसवो जननानुज्ञापुत्रेषु फलपुष्पयोः ''
इति यादवः । कामाद् यथेष्टम् । इदं सर्वशेषम् । क्षणमुखपटप्रीतिं, क्षणग्रहणं सलिलादानमुहूर्तविवक्षायाम् । मुखपटप्रीतिं मुखावगुण्ठनपटप्रीतिम् । ऐरावतस्य मानसावगाहिनः । उन्मज्जत ऐरावतस्य
  1. १. 'न कुरु । म'
  2. १. 'य । सोपानं कु' क. पाठः