पृष्ठम्:Chézy - Théorie du sloka ou mètre héroïque sanskrit.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कामनृशंसत्वं


अर्द्धरात्रे सुसुप्तस्य कामो द्वारं दुधाव मे ।
कः कोऽत्र मयोक्तं केन भग्नं मे स्वपनं मृदु ॥ १ ॥
मां प्रत्युवाच कन्दर्पो मा भैषीः शिशुरस्मि वै ।
शीतवर्षणार्द्रतनुर्नक्तं तमसि संभ्रमन् ॥ २ ॥
तच्छ्रुत्वा कृपान्वीतेन स मयाशु प्रवेशितः ।
बालं पश्यामि सुत्रस्तं तूणपृष्ठं धनुष्करं ॥ ३ ॥
तदर्थेऽग्निसमीपत्वे शयनं रचयाम्यरं ।
तस्य पाण्युष्णीकरोमि मार्ज्मि च स्तिमितालकान् ॥ ४ ॥
स सपद्यपि सन्तुष्टो मां पार्श्वादुत्थितोऽब्रवीत् ।
धनुर्ज्यां म्रष्टुमिच्छामि न स्यादब्निर्गुणीकृता ॥ ५ ॥
ततोऽरं सशरं चापमकरोत् प्रहसन्निव ।
हृन्मध्ये विव्याध च मां मुदा नृत्यन् स निर्द्दयः ॥ ६ ॥
साधु साधु तेनाप्युक्तं शंस मां खलु सज्जन ।
इष्वासे न दोषः किञ्चिद्धन्त हृत्ते सुपीडितं ॥ ७ ॥