गरुडपुराणम्/आचारकाण्डः/अध्यायः १२०

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ११९ गरुडपुराणम्
अध्यायः १२०
वेदव्यासः
आचारकाण्डः, अध्यायः १२१ →

श्रीगरुडमहापुराणम् १२०
ब्रह्मोवाच ।
रम्भातृतीयां वक्ष्ये च सौभाग्यश्रीसुतादिदाम् ।
मार्गशीर्षेसिते पक्षे तृतीयायामुपोषितः ॥ १,१२०.१ ॥

गौरीं यजेद्बिल्वपत्रैः कुशोदककरस्ततः ।
कदम्बादौ गिरिसुतां पौषे मरुबकैर्यजेत् ॥ १,१२०.२ ॥

कर्पूरादः कृसरदो मल्लिकादन्तकाष्ठकृत् ।
माघेसुभद्रां कल्हारैर्घृताशो मण्डकप्रदः ॥ १,१२०.३ ॥

गीतीमयं तन्तकाष्ठं फाल्गुने गोमतीं यजेत् ।
कुन्दैः कृत्वा दन्तकाष्ठं जीवाशः शष्कुलीप्रदः ॥ १,१२०.४ ॥

विशालाक्षीं दमनकैश्चैत्रे च कृसरप्रदः ।
दधिप्राशो दन्तकाष्ठं तगरं श्रीमुखीं यजेत् ॥ १,१२०.५ ॥

वैशाखे कर्णिकारैश्च अशोकाशो वटप्रदः ।
ज्येष्ठे नारायणीमर्चेच्छतपत्रैश्च खण्डदः ।
लवङ्गाशो भवेदेव आषाढे माधवीं यजेत् ॥ १,१२०.६ ॥

तिलाशो बिल्वपत्रैश्च क्षीरान्नवटकप्रदः ।
औदुम्बरं दन्तकाष्ठं तगर्याः श्रावणे श्रियम् ॥ १,१२०.७ ॥

दन्तकाष्ठं मल्लिकाया क्षीरदो ह्युत्तमां यजेत् ।
पद्मैर्यजेद्भाद्रपदे शृङ्गदाशो गृडादिदः ॥ १,१२०.८ ॥

राजपुत्रीं चाश्वयुजे जपापुष्पैश्च जीरकम् ।
प्राशयेन्निशि नैवेद्यैः कृसरैः कार्तिके यजेत् ॥ १,१२०.९ ॥

जातीपुष्पैः पद्मजां च पञ्चगव्याशनो यजेत् ।
घृतोदनं च वर्षान्ते सपत्नीकान्द्विजान्यजेत् ॥ १,१२०.१० ॥

उमामहेश्वरं पूज्य प्रदद्याच्च गुडादिकम् ।
वस्त्रच्छत्रसुवर्णाद्यैः रात्रौ च कृतजागरः ।
गीतवाद्यैर्ददत्प्रतर्गवाद्यं सर्वमान्पुयात् ॥ १,१२०.११ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रम्भातृतीयाव्रतं नाम विंशत्युत्तरशततमोऽध्यायः