दत्तात्रेयोपनिषत्

विकिस्रोतः तः

दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् .
त्रिपान्नारायणाकरं दत्तात्रेयमुपास्महे ..
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ..
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ .. सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं
तारकं तन्नो ब्रूहि भगवन्नित्युक्तः सत्यानन्द सात्त्विकं मामकं
धामोपास्वेत्याह . सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते
संसारिणो भवन्ति नारायणेनैवं विवक्षितो ब्रह्मा विश्वरूपधरं
विष्णुं नारायणं दत्तात्रेअयं ध्यात्वा सद्वदति . दमिति हंसः .
दामिति दीर्घं तद्बीजं नाम बीजस्थम् . दामित्येकाक्षरं भवति .
तदेतत्तारकं भवति . तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् .
गायत्री छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता . वटबीजस्थमिव
दत्तबीजस्थं सर्वं जगत् . एतदैवाक्षरं व्याख्यातम् . व्याख्यास्ये
षडक्षरम् . ओमिति द्वितीयम् . ह्रीमिति तृतीयम् . क्लीमिति चतुर्थम् .
ग्लौमिति पञ्चमम् . द्रामिति षट्कम् . षडक्षरोऽयं भवति .
योगानुभवो भवति . गायत्री छन्दः . सदाशिव ऋषिः . दत्तात्रेयो
देवता . द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः .
दत्तात्रेयायेति सत्यानन्दचिदात्मकम् . नम इति पूर्णानन्दकविग्रहम् .
गायत्री छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता . दत्तात्रेयायेति
कीलकम् . तदेव बीजम् . नमः शक्तिर्भवति . ओमिति प्रथमम् . आमिति
द्वितीयम् . ह्रीमिति तृतीयम् . क्रोमिति चतुर्थम् . एहीति तदेव वदेत् .
दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः . जगती छन्दः .
सदाशिव ऋषिः . दत्तात्रेयो देवता . ओमिति बीजम् .
स्वाहेति शक्तिः . संबुद्धिरिति कीलकम् . द्रमिति हृदये .
ह्रीं क्लीमिति शीर्षे . एहीति शिखायाम् . दत्तेति कवचे .
आत्रेयेति चक्षुषि . स्वाहेत्यस्त्रे . तन्मयो भवति .
य एवं वेद . षोडशाक्षरं व्याख्यास्ये .
प्राणं देयम् . मानं देयम् . चक्षुर्देयम् . श्रोत्रं देयम् .
षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न देयो भवति .
अतिसेवापरभक्तगुणवच्छिष्याय वदेत् . ओमिति प्रथमं भवति .
ऐमिति द्वितीयम् . क्रोमिति तृतीयम् . क्लीमिति चतुर्थम् .
क्लूमिति पञ्चमम् . ह्रामिति षष्ठम् . ह्रीमिति
सप्तमम् . ह्रूमित्यष्टमम् . सौरिति नवमम् .
दत्तात्रेयायेति चतुर्दशम् . स्वाहेति षोडशम् .
गायत्री छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता .
ॐ बीजम् . स्वाहा शक्तिः . चतुर्थ्यन्तं कीलकम् .
ओमिति हृदये . क्लां क्लीं क्लूमिति शिखायाम् . सौरिति
कवचे . चतुर्थ्यन्तं चक्षुषि . स्वाहेत्यस्त्रे . यो
नित्यमधीयानः सच्चिदानन्द सुखी मोक्षी भवति .
सौरित्यन्ते श्रीवैष्णव इत्युच्यते . तज्जापी विष्णुरूपी
भवति . अनुष्टुप् छन्दो व्याख्यास्ये . सर्वत्र
संबुद्धिरिमानीत्युच्यन्ते . दत्तात्रेय हरे कृष्ण
उन्मत्तानन्ददायक . दिगंबर मुने बालपिशाच
ज्ञानसागर .. १.. इत्युपनिषत् . अनुष्टुप् छन्दः .
सदाशिव ऋषिः . दत्तात्रेयो देवता दत्तात्रेयेति हृदये .
हरे कृष्णेति शीर्षे . उन्मत्तानन्देति शिखायाम् .
दायकमुन इति कवचे . दिगंबरेति चक्षुषि .
पिशाचज्ञानसागरेत्यस्त्रे . आनुष्टुभोऽयं
मयाधीतः . अब्रह्मजन्मदोषाश्च प्रणश्यन्ति .
सर्वोपकारी मोक्षी भवति . य एवं वेदेत्युपनिषत् .. १..
इति प्रथमः खण्डः .. १..
ओमिति व्याहरेत् . ॐ नमो भगवते दत्तात्रेयाय
स्मरणमात्रसन्तुष्टाय महाभयनिवारणाय
महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्त-
पिशाचवेषायेति महायोगिनेऽवधूतायेति
अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकामफल-
प्रदाय ओमिति व्याहरेत् . भवबन्धमोचनायेति
ह्रीमिति व्याहरेत् . सकलविभूति दायेति क्रोमिति व्याहरेत् .
साध्याकर्षणायेति सौरिति व्याहरेत् . सर्वमनः-
क्षोभणायेति श्रीमिति व्याहरेत् . महोमिति व्याहरेत् .
चिरञ्जीविने वषडिति व्याहरेत् . वशीकुरुवशीकुरु
वौषडिति व्याहरेत् . आकर्षयाकर्षय हुमिति
व्याहरेत् . विद्वेषयविद्वेषय फडिति व्याहरेत् .
उच्चाटयोच्चाटय ठठेति व्याहरेत् . स्तम्भय-
स्तम्भय खखेति व्याहरेत् . मारयमारय नमः
संपन्नाय नमः संपन्नाय स्वाहा पोषयपोषय
परमन्त्रपरयन्त्रपरतन्त्रांश्छिन्धिच्छिन्धि
ग्रहान्निवारयनिवारय व्याधीन्निवारयनिवारय दुःखं
हरयहरय दारिद्र्यं विद्रावयविद्रावय देहं
पोषयपोषय चित्तं तोषयतोषयेति सर्वमन्त्र-
सर्वयन्त्रसर्वतन्त्रसर्वपल्लवस्वरूपायेति ॐ नमः
शिवायेत्युपनिषत् .. २..
इति द्वितीयः खण्डः .. २..
य एवं वेद . अनुष्टुप् छन्दः . सदाशिव ऋषिः .
दत्तात्रेयो देवता . ओमिति बीजम् . स्वाहेति शक्तिः .
द्रामिति कीलकम् . अष्टमूर्त्यष्टमन्त्रा भवन्ति .
यो नित्यमधीते वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः
पूतो भवति . गायत्र्या शतसहस्रं जप्तं भवति .
महारुद्रशतसहस्रजापी भवति . प्रणवायुतकोटिजप्तो भवति .
शतपूर्वाञ्छतापरान्पुनाति . स पङ्क्तिपावनो भवति .
ब्रह्महत्यादिपातकैर्मुक्तो भवति . गोहत्यादिपातकैर्मुक्तो भवति .
तुलापुरुषादिदानैः प्रपापानतः पूतो भवति .
अशेषपापान्मुक्तो भवति . भक्ष्याभक्ष्यपापैर्मुक्तो भवति .
सर्वमन्त्रयोगपारीणो भवति . स एव ब्राह्मणो भवति .
तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् . सोऽनन्तफलमश्नुते .
स जीवन्मुक्तो भवतीत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ..
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ..
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..
इति दत्तात्रेयोपनिषत्समाप्ता ..

"https://sa.wikisource.org/w/index.php?title=दत्तात्रेयोपनिषत्&oldid=37914" इत्यस्माद् प्रतिप्राप्तम्