केत्वष्टोत्तरशतनामावलिः

विकिस्रोतः तः
केत्वष्टोत्तरशतनामावलिः
नवग्रहस्तोत्राणि
[[लेखकः :|]]

केतु बीज मन्त्र -
ॐ स्रां स्रीं स्रौं सः केतवे नमः ॥


ॐ केतवे नमः ॥
ॐ स्थूलशिरसे नमः ॥
ॐ शिरोमात्राय नमः ॥
ॐ ध्वजाकृतये नमः ॥
ॐ नवग्रहयुताय नमः ॥
ॐ सिंहिकासुरीगर्भसंभवाय नमः ॥
ॐ महाभीतिकराय नमः ॥
ॐ चित्रवर्णाय नमः ॥
ॐ श्रीपिङ्गलाक्षकाय नमः ॥
ॐ फुल्लधूम्रसंकाषाय नमः ॥ १०


ॐ तीक्ष्णदंष्ट्राय नमः ॥
ॐ महोदराय नमः ॥
ॐ रक्तनेत्राय नमः ॥
ॐ चित्रकारिणे नमः ॥
ॐ तीव्रकोपाय नमः ॥
ॐ महासुराय नमः ॥
ॐ क्रूरकण्ठाय नमः ॥
ॐ क्रोधनिधये नमः ॥
ॐ छायाग्रहविशेषकाय नमः ॥
ॐ अन्त्यग्रहाय नमः ॥ २०


ॐ महाशीर्षाय नमः ॥
ॐ सूर्यारये नमः ॥
ॐ पुष्पवद्ग्राहिणे नमः ॥
ॐ वरहस्ताय नमः ॥
ॐ गदापाणये नमः ॥
ॐ चित्रवस्त्रधराय नमः ॥
ॐ चित्रध्वजपताकाय नमः ॥
ॐ घोराय नमः ॥
ॐ चित्ररथाय नमः ॥
ॐ शिखिने नमः ॥ ३०


ॐ कुलुत्थभक्षकाय नमः ॥
ॐ वैडूर्याभरणाय नमः ॥
ॐ उत्पातजनकाय नमः ॥
ॐ शुक्रमित्राय नमः ॥
ॐ मन्दसखाय नमः ॥
ॐ गदाधराय नमः ॥
ॐ नाकपतये नमः ॥
ॐ अन्तर्वेदीश्वराय नमः ॥
ॐ जैमिनिगोत्रजाय नमः ॥
ॐ चित्रगुप्तात्मने नमः ॥ ४०



ॐ दक्षिणामुखाय नमः ॥
ॐ मुकुन्दवरपात्राय नमः ॥
ॐ महासुरकुलोद्भवाय नमः ॥
ॐ घनवर्णाय नमः ॥
ॐ लम्बदेवाय नमः ॥
ॐ मृत्युपुत्राय नमः ॥
ॐ उत्पातरूपधारिणे नमः ॥
ॐ अदृश्याय नमः ॥
ॐ कालाग्निसंनिभाय नमः ॥
ॐ नृपीडाय नमः ॥ ५०


ॐ ग्रहकारिणे नमः ॥
ॐ सर्वोपद्रवकारकाय नमः ॥
ॐ चित्रप्रसूताय नमः ॥
ॐ अनलाय नमः ॥
ॐ सर्वव्याधिविनाशकाय नमः ॥
ॐ अपसव्यप्रचारिणे नमः ॥
ॐ नवमे पापदायकाय नमः ॥
ॐ पंचमे शोकदाय नमः ॥
ॐ उपरागखेचराय नमः ॥
ॐ अतिपुरुषकर्मणे नमः ॥ ६०


ॐ तुरीये सुखप्रदाय नमः ॥
ॐ तृतीये वैरदाय नमः ॥
ॐ पापग्रहाय नमः ॥
ॐ स्फोटककारकाय नमः ॥
ॐ प्राणनाथाय नमः ॥
ॐ पञ्चमे श्रमकारकाय नमः ॥
ॐ द्वितीयेऽस्फुटवग्दात्रे नमः ॥
ॐ विषाकुलितवक्त्रकाय नमः ॥
ॐ कामरूपिणे नमः ॥
ॐ सिंहदन्ताय नमः ॥ ७०


ॐ कुशेध्मप्रियाय नमः ॥
ॐ चतुर्थे मातृनाशाय नमः ॥
ॐ नवमे पितृनाशकाय नमः ॥
ॐ अन्त्ये वैरप्रदाय नमः ॥
ॐ सुतानन्दन्निधनकाय नमः ॥
ॐ सर्पाक्षिजाताय नमः ॥
ॐ अनङ्गाय नमः ॥
ॐ कर्मराश्युद्भवाय नमः ॥
ॐ उपान्ते कीर्तिदाय नमः ॥
ॐ सप्तमे कलहप्रदाय नमः ॥ ८०



ॐ अष्टमे व्याधिकर्त्रे नमः ॥
ॐ धने बहुसुखप्रदाय नमः ॥
ॐ जनने रोगदाय नमः ॥
ॐ ऊर्ध्वमूर्धजाय नमः ॥
ॐ ग्रहनायकाय नमः ॥
ॐ पापदृष्टये नमः ॥
ॐ खेचराय नमः ॥
ॐ शाम्भवाय नमः ॥
ॐ अशेषपूजिताय नमः ॥
ॐ शाश्वताय नमः ॥ ९०


ॐ नटाय नमः ॥
ॐ शुभाशुभफलप्रदाय नमः ॥
ॐ धूम्राय नमः ॥
ॐ सुधापायिने नमः ॥
ॐ अजिताय नमः ॥
ॐ भक्तवत्सलाय नमः ॥
ॐ सिंहासनाय नमः ॥
ॐ केतुमूर्तये नमः ॥
ॐ रवीन्दुद्युतिनाशकाय नमः ॥
ॐ अमराय नमः ॥ १००


ॐ पीडकाय नमः ॥
ॐ अमर्त्याय नमः ॥
ॐ विष्णुदृष्टाय नमः ॥
ॐ असुरेश्वराय नमः ॥
ॐ भक्तरक्षाय नमः ॥
ॐ वैचित्र्यकपटस्यन्दनाय नमः ॥
ॐ विचित्रफलदायिने नमः ॥
ॐ भक्ताभीष्टफलप्रदाय नमः ॥


॥ इति केतु अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥