नारायणीयम्/दशकम् ९०

विकिस्रोतः तः
← दशकम् ८९ नारायणीयम्
दशकम् ९०
[[लेखकः :|]]
दशकम् ९१ →

वृकभृगुसुनिमोहिन्यम्बरीषादिवृत्ते
ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् ।
स्थितमिह परमात्मन् निष्कलार्वागभिन्नं
किमपि यदवभातं तद्धि रूपं तवैव ॥ ९०१॥

मूर्तित्रयेश्वरसदाशिवपञ्चकं यत् प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् ।
तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥ ९०२॥

तत्रापि सात्त्विकतनुं तव विष्णुमाहु
र्धाता तु सत्त्वविरळो रजसैव पूर्णः ।
सत्वोत्कटत्वमपि चास्ति तमोविकार
चेष्टादिकं च तव शङ्करनाम्नि मूर्तौ ॥ ९०३॥

तं च त्रिमूर्त्यतिगतं पुरपूरुषं त्वां
शर्वात्मनापि खलु सर्वमयत्वहेतोः ।
शंसन्त्युपासनाविधौ तदपि स्वतस्तु
त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥ ९०४॥

श्रीशङ्करोऽपि भगवान्सकलेषु तावत्
त्वामेव मानयति यो न हि पक्षपाती ।
त्वन्निष्ठमेव स हि नामसहस्रकादि
व्याख्यद्भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥ ९०५॥

मूर्तित्रयातिगमुवाच च मन्त्रशास्त्र
स्यादौ कलायसुषमं सकलेश्वरं त्वाम् ।
ध्यानं च निष्कळमसौ प्रणवे खलूक्त्वा
त्वामेव तत्र सकलं निजगाद नान्यम् ॥ ९०६॥

समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते ।
त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥ ९०७
यद्ब्राह्मकल्प इह भागवतद्वितीय
स्कन्धोदितं वपुरनावृतमीश धात्रे ।
तस्यैव नाम हरिशर्वमुखं जगाद
श्रीमाधवः शिवपरोऽपि पुराणसारे ॥ ९०८॥

ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते
तेषां फलं हि दृढयैव तदीयभक्त्या ।
व्यासो हि तेन कृतवानधिकारिहेतोः
स्कान्दादिकेषु तव हानिवचोऽर्थवादैः ॥ ९०९॥

भूतार्थकीर्तिरनुवादविरुद्धवादौ
त्रेधार्थवादगतयः खलु रोचनार्थाः ।
स्कान्दादिकेषु बहवोऽत्र विरुद्धवादा
स्त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥ ९०१०॥

यत्किञ्चिदप्यविदुषापि विभो मयोक्तं
तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव ।
व्यासोक्तिसारमयभागवतोपगीत
क्लेशान्विधूय कुरु भक्तिभरं परात्मन् ॥ ९०११॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_९०&oldid=32334" इत्यस्माद् प्रतिप्राप्तम्