पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/260

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धुमासदिवसेकवेकदाहमम्बया सह मधुमासविस्ताआईरतशाएभं प्रोत्कुल्लनवनलिनकुमुदकुवलयक ह्वारीमदमन्लेदं सरः स्तातुम भ्यपतम् । अत्र च स्त्रानाथमाआआतया भाआवत्या पार्वत्या तटशि लातलेपु विआईलखिताआईन समृवईरिटीनि पायुनिममकृशापदमण्डलानुमितमुनिजनप्रणामप्रद क्षिणाआईन च्यम्वकप्रीतविम्वकनि वन्दमाना म्नंमरभरमुमरार्भकेसरजर्जरकुसुमोपहाररमपोऽयं लतामण्डपः ? परमृतनरवस्तोईटपाटितकुएयलनालविवरविआआलितमष्ट धुनिकरघारः सुपुआईआऽपतोऽयं सहकारतरुः उन्मदममूरकुलकलकलभीतमुजङ्गमुक्ततला शिशिआ_रयं चन्दनवीथिका विकच कुसुमपुश्वपातमूचितवनदेवताप्रेडोलनशाएभोयं लतासेला वहलकुसुमरजःपटलममकलहंरव पदलेखमीतरमणयिमिदं तीरतरुतलमितई स्त्रिरधभनोहरतरोद्देशादर्शनलेभाक्षिमहृदया रनह सखीजआ_नन व्यचरम् । ए९ कीरमश्च प्रदेशाए झटिति वनानिलेनोपनीतं निभ९ रविकसितेऽपि ज्वावादईतेपु । सकलोईत । रसकलाना सममाणा जीवलोकाना हृदयाआनई चईत्तानई तेषामानंददा यकेपु प्रमोदजनलंपु अन्वयस्नु प्रागेवोक्तः । अथाच्छोदं सरो वईशेषयन्नाहमध्विआईत । मधुमासेन आवईस्ताआरईता वईस्तारता नीता शाआएभा काआनीतर्यीस्यस्तत् । प्रोत्कुलोईत । आप्रोत्कुत्थल्लनई वईकङ्गवईतानई नवानई प्रत्यमाआईआ यानिए नरस्तईनानई कङ्गमलाआनई कुमुदानई कैरवाआईण कुवलयान्युत्पलानई कह्वारं संएआआआआईधकम् पताआनई आवईयन्ते यस्मिस्तत् ? कुआत्रेति । आस्यन्स्यपले स्त्रानाआर्पमाआरवाआर्पमारातया प्रासया भरादत्या माहात्म्य यत्या पावईत्या रांआएर्या । तटेति । तटं तीरं तास्यईन्यानई आशईत्कुआतलाआनई तेपु वईलासीआतान्यानेईखतानई रपानई मुयम्वकस्य महादेवस्य प्रतीईवम्वकाआनई प्रतईच्छायानई तानई वःदमाना नमस्कुर्वाणा । कीदृशाआनिए ? नृआईङ्ग रिआईटर्राआणवईशाएषस्तेन साहईताआनई तत्राहवर्तमानानई । प्णंविति । त्पाशो आसकतासमूहेउ नईममानई मुवईतानई कृशापदमण्डलान्यस्धूलचरणप्रतीईवम्वानई तैरनुमईतेऽनुमानवईषयीकृते मुनईजनानासुआषईवराआर्णा प्र णामाअद आईआतणे नमस्कृतईपरईभमाणाकईये येपु तानई । इतीति । आस्त्रईरधः सघनोऽतारव सच्च्लायो मनोहरतरोऽआतईशयेन आईवतहारी य उदेशाआए वनैकप्रदेशास्तस्य दशार्नमवलोकने तस्य लोमस्नृज्णा तेनाआईक्षतं हृदयै स्वांते रपस्याः सैवंवईधाहं राह रारवीजनेन वयस्याआईभ ररमं व्यचरमधमम् इतईशाच्दार्थ व्याख्यानयन्नाहस्रमरेति ? त्रमर भरोण मधुकरररमुदायेन मुमो भौरो राभांर् मध्यभाराआए रपस्यैवंभूत ः तथा केसरेंः कईजत्कंएर्नंर्जरः कुसुमानां पुज्पाणामुपहारः समूहस्तेन रम्यगे मनोहरः । अयभित्यस्य प्रत्येकमाआईआसवंथः । लतेति । लता वतातई स्तस्या मण्डपो जनापयः । परेति । परनृताः कोकईलास्तोपा नखकङाएआ नखरायेण पाआईटताआनई वईदाआरईतानई कुमाखाना मुकुलानां नालानि काण्डास्तेषां वईवराआईण आछईद्राआईण तेभ्यो वीआमईखता वईडता मधुनईकरधारा ररासमूहलेखा यास्यईन्नेवंभूतः सुपुआआईपतोऽयं रसहकारतरुरास्रवृष्टसुः । उन्मदेति । उमदा मदोंमत्ता ये ममूराः केकईनरतेषां कुलाआनई सजातीयसमूहास्तेषां कलकत्कन् कअएलाहत्कुस्तेन भीतास्त्रस्ता ये मुजता भोआईरा नस्तैर्मुक्तं त्यक्तं तलं यस्यपा पतादृसी शीईशारा शाईआतलेयं चन्दनवीआथईका मत्कुयजरबण्डश्रेणी ? आईवकचोईत ।