पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/253

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिथुनानुरनरणप्रग्प्तङ्गेनाआआमनमात्मनः रनर्वमाचचक्ष५ । विआईदतग्प्तकलवृत्तान्ता ?एत्थाय सा कन्यका आअई?आआकपालमादाय तेषामायतनतरूणां तलेपु आवईचचार । अ१चि५र?आ च तस्याः स्वयं० पतितैः फलैरपूर्यत भिक्षाभाजनम् । आगत्य च तेषां फलानामुपयोगाय नियुक्तवती चन्द्रा पीडम् । आसी? तस्य चेतसिघ्नास्ति खल्वसाध्यं नाम तपग्प्ताम् । किमतःपरमाश्चय० यत्र व्यपगतचेतना आईप सचेतनाइवास्ये५ भगवत्यै समतईसृजन्तः फलान्यात्मानुग्रहमुपपादयन्ति वनस्पतयः । चित्रामईदगालोआकईतगस्माभिरदृष्टपूर्वम् इत्यविकतरोपजातविस्मयश्चोत्थाय त मेव प्रदेशमि द्रायुधमानीय व्यपनीतप४र्याणं नातईदूरे रांयाय निर्ह्मरजलनिवार्तईतस्नानविधिथ् स्ताञ्यमृतस्वात्धयुपभु?य फलाआनई पीत्वा च तुष्यारशिआईशरं प्रस्रवणजलमुपस्पृश्य चैग्कान्ते तावदवतस्थे यावत्तयाआपई कन्यकया कृतो जलफलमूलमयेप्वाहारेपु प्रणयः । इति पारईसमा आईपताहारां निर्वार्तईतसंध्योचिताचारा औशलातले विश्रव्धगुपविष्टां निभृतमुपत्?त्य नातिदूरे रनमुपविश्य मुद्वर्तमिव स्थित्वा चन्द्रापीडः सविनयमवादीत्घ्भाआवति त्वत्प्रसादप्राप्तिप्रो? त्साआहईतेन ?उआतूह्लेनाकुलीक्रियमाआघाआए मानुषतासुलभो लघिमा वलादनिच्छन्तगपि मां प्र?आ त्वा मांएनं कृत्वा क्रगेण प?ईपाट्या ?ग्?र्पृ??एऽनुयुक्तो आईदीग्वजयादार?ंय किनरमईथुनस्य यदनुसरणं यदनुआआमनं तत्प्रस?आएन तद्वशेनात्मनः स्वकीयस्य सर्वमाआआमनमाचचक्षेऽकथयत्? । विआईदर्तोते । त्त्वीदईतो ज्ञातः राकलः समग्रो ?त्तात उदंतो यया सा । चकारः पूर्ववत्प् । उत्थाय स। कन्यका आभईक्षाकपालं आईभक्षाभाजनमादाय आआहीत्वा तेषामायतनतरूणा गुहासभीपबीर्तवृक्षाआ?आआ तलोवधोभाआआए त्त्वईचचार ?र्ग्यटनं चकार । अचिरेणेति । अ?ईरेण स्वत्?ग्?लेन स्वयंपीततैः स्वभाबतक्ष्युतई फलेंस्तस्या आईभ९आआभाजनमपूर्यत प?र्पू?र्तमभूत् आग त्येति । आआआत्येत्य तेषा फलानामुपयोआआआयोपभोआआआय चन्द्रार्पाडं नईयुक्तबर्ता प्रेरईतवर्ता । तस्येति । तस्य च द्रार्पा?स्य चेतम्लईए मनर्सात्याराआईआईदत्यभूत् । इतईशब्दद्योत्यं प्रदर्शयन्नाहखल्विति । खलु आनश्चयेन । ना भोतई कोमलामन्त्रणे । त?ग्राआमसाध्यमशक्यं नाखई तथा?ःयतःपरमेतदन्यीत्कमाश्चर्य चोद्यं भवेत्तदेवाह यत्रेति । यास्मईन्प्रदेशेऽ?गाता दूईराभूता चंतना र्चतन्यं येषामेवंभूता आईप वनस्पतयो वृक्षाः सचेतना इव सचेतन्या इवास्यै भाआवलौ फलाआनई समस्तईशयेन राजतो ददत उआआत्मानुग्र?ं आनईजसाफल्यमु?पादय?ईत ?ई? ष्पादय?ईत । चित्रमिति । अदृष्टपूर्वमनवीआई६आतपूर्वमईदं आचईत्रमाआआर्यमालोआकईतं वीआईक्षतम् । गबीति । अधिकतरोऽतईभूयानुपजातः समुत्?ग्घांए वईस्मयो यस्य स उत्थाय तमेव प्रदेशमईनिआयुधमानीय व्यपनीत पर्याआ?आं दूरीकृतपल्ययनं नातई??ए सगीपे संयम्य आनईबष्य । निइ९आरेति । नई?र्रजलेन ?आस्रब?गपार्नायेन आनईर्वार्ततो नई?पादईतः स्नानत्त्वीधीआआआआवत्त्वीधईर्येन रा तान्यमृतबत्स्वादूनई आईमष्टाआनई फलान्युपमुज्यास्वाद्य च तुषारस्य र्नाद्दारस्य आशोशईरं शीतत्ढं आप्रस्रवणजलं त्नई?र्राम्भः र्पात्वा चोपस्पृश्याचमनं कृर्त्वैकान्ते रहत्सई तावदवतस्थे तावत्कालमासे?ईवान्याबत्तयाआईप कन्यकया जलफल्?मूलमयोवाहारेपु ऽआणयः स्नेहः कृतः । इतीति । इतई