पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/250

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानुप्ग्ं गीतमाकार्णीआतम । तच्चानुसरता मानुषदुर्लभदर्शना आदईव्यकन्यकेयमाक्तोकईता । न हि मे संशीतिरस्या दिव्यतां प्रीत । आकृतिरेवानुमापयत्यमानुषताम् । कुतश्च मर्त्यलो५क संभूति रेवां।व५ धानां गाआधर्वध्वनिविशेपाणाम् । तद्यदि मे सहसा दर्शनपथान्नापया?ई नारोहातई वा कैलासशिरवरम् नोत्पतति वा गगनतल५इर् ? ततः आका त्वम् किमभिधाना वा आकईमर्थ वा प्रथमे वयरिआ प्रतिपन्ना व्र२तम् इति ९उआर्वमेवैतदेनामुपर?त्य पृच् आमि । अतिमहानयमवकाश आश्चर्याणाम् इत्यवधार्य तस्यामेव स्फटिकमण्डापईकायामन्यतमं स्तम्भमाश्रित्य समुपीवष्टो ?आतिसमास्यवसरं प्रतीक्षमाणस्तस्थौ । अथ गीतावराआने मूकीभूतवीआघाआ प्रशान्तमधुकरमधुररुतेव कुमुआदईर्ना राआ कन्यका समुत्थाय प्रदक्षिणीकृत्य कृतह?प्रणामा परिवृत्य स्वभावधवलया तपःप्रभावप्रगल्भया दृ?आ समाश्वासय०ंतीव पुण्यैरिव स्पृहान्ती तीर्थजलैरिव प्रक्षालयन्ती तपोभिरिव पावयन्ती शु?मिईव कुर्वाणा वरप्रदानस्मईवोपपादय?ती पवित्रताआईमव नयन्ती चन्द्रापडिमाबभाषे प्रतीरं तस्य लेखा प्र तवीर्था तस्यां त्त्वईश्रान्तेन सांस्थईतेन । चकारा समुज्ञयार्थः । अशनुषं ?ईब्यं आआआईतं आआआ नमार्कार्णतं श्रुतम् । तच्चेति । त?आर्तमनुसरतामनुग?एछतां म?षाणां भूस्पृदाआं दुर्लभं ?ःप्रापं द?रानमव?आआएकनं यस्या आआवंत्त्वईधेयं आईदव्यकन्यकालोत्कईता दृविषर्याकृता । नहीआतई । आहई नीईधतम् । ?आस्याः कन्यक्?या आदईव्यतां प्र?ई मे मम संशीतईर्नास्ति संदेहो नाआईस्त । आस्मईन्नर्थे हेतुमाह७ंआआकृतिआईरति । ?आकृतिराकार एवाम?षतां दईवरूपतामनुमापयतई । अमानुषताखईषयकानुमीईत जनयतीत्यर्थः । ज?ग्दीप कारणान्तर माहकुत इति । एवंत्त्वईधानमेतादृशनां गान्धर्वा देवगायनास्तेषां ?वनेर्नादस्य ?ईशाएषागां मञ्द्रार्दाना मर्त्यलोके मनुष्यक्षेत्रे कुतः संभूतईरुत्पीत्तः रयातः । तादईतई हेत्वर्थे । य?ई यावत् मे मम राहसाकस्माद्दशार् नपथाखईलोकनमा?आआर्न्नापयातई नापसरति । बेतई त्त्वईकत्त्र्पार्धः । तथा ?एआलाराशिय्?रं रजताआईद्र?य्?ं नारोह?ईआ नारोहघां करोआतई । गगनतत्ढं ब्योमतलं नोत्पतत्तई नोआर्व गच्नुतई । तत इति । तावत्का त्वम् त्कईमीभधाना आईकनार्म्ना आईकमर्थ आईकप्रयोजनं प्रथमे वगाद्भई वात्याबस्थायां पाशुपतं त्रतं प्रत्तईपन्ना र्स्वाकृतवती । सर्वत्र बा शव्दो आईवकलगर्थः । इत्येतत्सर्वमेना कन्यक्गमुपरात्य समी?गे गत्वा पृच्नुआईम प्रृआं करोत्मई । उआतीति । ७ंआआ श्चर्याणां कोतुकानामयमतईमहानवकाशोऽसंकीर्ण स्थलम् । इतई पूवोक्तमवधार्य आनईर्णयं कृत्वा तस्यां पूर्वी क्तायामेव स्फीटकमण्डापईकायामन्यतमम?आतरं स्तम्भं स्?ण्_आआमाआईभ?आआथ्प्रयर्णाकृत्य रामुपवईष्टो आईजपण्णः । गी तेति । आआरातं गानं तस्य रामाआईप्तः पयर्णीप्तस्तरया अबसरः रामयस्तं प्रतीक्षमाणः प्रती६आआं कुर्वाणस्तस्थंएआ अथे?आआनन्तर्ये । र्गातावराआने गईतपर्यन्ते मू?ईभूता मौनमाआराभता वीणा बाशृकी यरयाः राआ ताग । र्वेत? सादृश्यादाहप्रशाआंतेति । प्रशान्तः श?ईर्तं प्राप्तो मधुकराणां प्रृमराआआआआ मधुर ?ईआष्टं रुतं श?दो यस्यामे