पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/244

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शकान्तिमिव शरत्समयमुदीक्षमाणाम् ,शेपशरीरच्छायामिव रसातलमपहाय निर्गताम् मु शलायुधदेहप्रभामिव मधुमदबिधू?रानायासविगलिताम् ? शु?पक्षपरंपरामिव पुञ्जीकृताम् सर्वहरौरिव धवलतया कृतग्तांईआभागाम् धम?हृऋदया?ईव विनिगर्ताम् ? पैराङ्खा?ईवोत्कीणाआम्? मुक्ताफलाआईदवाकृष्टाम् मृणालैरिव आई?रचितावयवाम् दन्तदला रिव घटिताम् ? र्पं०दुकरकूर्ब कैरिव२आक्षालिताम् ? वर्णरुआधाच्छटाभिरिवाच्छुआईरताम ? अमृतफेनपिण्डैरिव पाण्डुरीकृताम् पारदरर?धाराभिरिव ध?आताम् ? रजतद्रवेगेव निआ?र्ष्टाम् ? चन्द्रमण्डलादिवोत्कीर्णाम् कुटज कुह्णदसिन्दुवारकुसुम?छविभिरिशेल्लाआसिताम् ? इयत्तामिव धवलिभ्रः स्काधावलीआबनीभिरु दयतर्टाआतादर्कबिम्वादुद्धृला वालरश्मिप्रभाभिरिव निआर्मईताभिरुमिपत्तडित्तरलतेजस्ताम्राभि रचिरस्नाना?स्थितविरलवाआईरकणतया प्रणामत्लग्नपशुपातईचरणभस्मचूण०आभिरिव जटाभिरुद्भा १आनं तस्य काआईन्ंतः आआभा तामईव । कीदृएर्शाम् । शरत्रामाआं आग्नात्ययकात्ढमुदीक्षमाणां प्रर्ताक्षमाणाम् । शेषेति । शेषो नाआआराजस्तख्य यच्छर्रार तराआ च्छाआआआ कान्तिस्तामईव । वत्र कथं तरया आआआगम इत्याका ?आयामाहरसेति । राआआतल भूतलमपहाय ?आक्त्बा आआईआआर्ता व?ईराआआताम् । मुशलेति । मुशलायुधो वल आआद्रस्तस्य या देह?ग्भा शर्रारद्युस्तईस्तात्मईव । तस्या अत्रासांआवमाशद्ध्याहमध्विति । मधुमदेन ?आआ म्ब?ईमदेन यद्विधूर्ण०।ं देहप्रम?आस्मा?आ आआआयारा खेदस्तेन त्त्वीआ?ढईता च्युताम् । ?केऋऋति । शु?आआक्षस्तस्य परंपाआ संतत्तईस्तत्मिव । तस्या आआकत्राबी?आतेराआआवादाहपुञ्जी?त । पुर्ञ्जाकृताआआएकर्त्राकृताम् । सर्वंति । धबलतया थ्?एततया सर्बहंरीः समग्रसितच्छदैः कृतो त्त्वई?ईनः सं?आईभागः ???एए?आ?आर्ण यस्याः सा तामईब । धर्मेति । वंर्मो वृआआरतस्य हृदयाद्वक्षद्भाआए आईनईर्गतामई? शङ्ख इतई । शह्नाज्जलजादुत्कीर्णामईबोत्ज्जईर्ग ?आईर्मताआमईव । मुक्तेति । मुत्त्?आफलाद्रद्भाआएद्भवादाकृष्टाआमईबार्कार्षतास्सीव । मृ?गात्लेति । भृणालेंस्तातुलौ?रा त्त्वता आईयीहता उआ?यवा अपघना यस्याः र॥ तामईव । दंतेति । दन्ता हस्तिमुखरदनारते?आआं दर्लः खणैउर्धीटतामईव निआईर्मतामईव । इन्दुरिति । इएदुधेद्ररूआस्य करा उआंशवस्त एव कूर्चव्?आः कुआईआआकाआक्तैरा क्षाआईत्ढता?ईव धौतत्मिव । वर्णंति । बर्णा ?आउक्लृआ । ?र्णः स्वण्ंरा मा?ए ?उतौ । रूआगे आईद्वजादो शुशृदी कुथ्गयामक्षरे गुणे इत्यनेकार्थः । आआतादृर्शा या सुधा गृहधबत्ढीकरा?आद्रब्यं तस्याश्छटाभिः पृपीद्भरात्?छुआईता ?ईबाच्छोटितास्मईव । उआमृत इति । वमृतस्य आआर्यूपस्य ये फेनाः पिण्डाः आईपण्?आर्ररा?_हास्तैः पाण्द्धर्ण्कृताआभईब शुर्क्लाकृताआमईब । ?गरदेति । पारदो ररोन्द्रशस्य रसो द्रव?ज्ञर?ग् ?आराआ पत्त्?»य?ज्ञाआर्भ?ंंएआंतामईव क्षा?ईताआमईव । रजेति । रजतं रंएआप्यं तद्रवेण तद्रसेन आर्गिष्टामईव आईनघीर्पतामईब । थांए ?१ं ?आई त । चद्गमण्हुलं शशि?ई म्वं त?आदुत्कीआआआराईमवोत्कीय र्काषंतात्मईब । कुन्टजेति । कुटजो गिआरईमीछृका कुन्दः प्री?द्धः आईआदुबारो नि?आर्र्ण्दृआ आआतेपा कुसुमालि तेपां छबयः कान्तयस्तामिरु?ऋआआईआतामई? प्रगु?आआर्कृतशोगार्मेव । _यवलि म्नेति । धव?ढईम्नः ?ंवेप्तईम्न इयतामई?एंतावत्त्वमईव । परमार्बाध?र्वंत्यर्थः । ?आत्र सर्वत्र थेतत्वसा?यादुपमा न्रोपभेयभावः । न तु_ उआ र्ग्तार । पुनः प्रकारातरे_ण आई_वशेपयन्नादृआजटाभिरिति । जट्राःऋ राटस्ताभिरुद्ध्य