पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/243

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रियामिव मूर्तिमतीम् गिरिशवृपभदेहद्युआतीतमव पृथगवी?आताआआ_ ? आयतनतरुकुसुमसमृद्धि मिव शकराभ्यर्चनाय स्व?आगुद्यताम् ? पितामहतपःप्सीईद्धातम? म?ईआतलमवतीर्णा?ई ? आदियुग ग्रजापतिकीतिआमिव सप्तलेकभ्रमणखेदीवश्रान्ताम् ? त्रयीमिव कलियुगध्वस्तधर्मश्गेकगृहीतव नवासाम् ? आगाआमकृतयुगवीजकलाआमव व प्रमदारूपेणावस्थिताम् ? देहबतीमिव गु?ईजनध्?आआ नरमपर्दंम् अमराआजवीथिमिवाभ्रगङ्गाभ्यागमवेगपतिताम् ? कैलासश्रियमिव दशमुखोन्मू लनक्षोभनिपान्तईताम् ५आतद्वीपलक्ष्म?आमिवान्थद्वीप? आवलोकनकुतृआदलाआआताम् ? काशकुसुमावका ? दीक्षणमुखस्यापरा?गनन?आ यो हाराआए हास्य तस्य छत्त्वईः शोभा ताआईआआव । अत्र दक्षिणग्रहण प्रायश?ज्ञत्र हास आआऋवेतई तदर्थम् । उभयोः राआम्यमाहबहिरिति । स्वस्थानान्मुखाब वहईरागल्प कृतमवसाआनं यये त्यभङ्गरेथ् आः । ?एतत्वपत्त्वईत्रत्वसाम्यादाहश?ईआर्रर्णां देहवाआईरर्णा रुद्र?५आआरस्योद्धृ।लनगामदनं तस्य आआआतई भस्मेव । प्रकशरूपत्वराआम्येनाहज्योत्स्त्रेति । ?ऽआआत्त्वई।०?ता प्रकटीभूता ःएयोप्ंस्ना क?आमुदी ताआमईव । हरात । हरकण्ठे यः कृञ्णत्बराआआयाद?कारस्तस्य ?ईघट्टनं द्धृ?र्राकरणं तत्र य उद्यमः प्रयत्नातेन प्राप्तां समागताम् । हरसनिधानराआम्येनाहगौरीति । आआऐआरी पार्वर्ता त?आआ मनःशुआईआद्वसईथत्तर्नर्मल्यं ता?ईआब । ०आमू ताया मूर्तेन कधं राआआयं स्या?ई?आआहकृतेति । कृतो आघीहईतो देहस्य पारईग्रहः स्वीकार्रो यया सा ताम् । सातिशयत्बराआम्येनाहकार्ताति । कातईर्केयस्य षद्धाननस्य या क्पामारब्रताक्रईया वाल्याब??आआया यत्तपोनुष्ठानं ताआईमव । अत्रापि आईक्रयारूपत्वेन तदसंभबादाहमूताआर्ति । १?तिमर्ताम् । सशरीआआआईमल्पर्थः । आईआआआरशात । आगीशो महादेवस्तस्य यो वृपभो वर्लावद?स्तस्य देहद्युत्तईः शरीरच्छत्त्वईस्तात्मईव । त?आ गुणरूपत्वेन त?पमा नाभावादार्हाथागात । शरीआआद्बहीईर्न।०आत्य पृथगवीस्ःआताम् । राश?ईराआगईत्यर्थः । उआआयतनात । वायतनं चैत्यं तस्य तरवो वृक्षास्त५षां कुसुमसमृआईद्धः पुध्पसपत्ता?ईव तस्या ?आआगमने निदानमाहशंकईरति । शंकरस्येश्वरस्याम्यर्चनं पूजनं तदथ खयमु?आतामुद्योगयुत्त्क्ताम् । प्ग्तिएति । आई?ग्तामहस्य व्रह्मणो या तप आईस आद्धस्तास्सीव । तपःत्सद्धप रात्मगतत्बेनोपमानाभाबादाहमर्हातलेऽवर्तार्णा कृतावताराम् उआआदीति । आ?ईयुगे कृतयुगे य? प्रजापत्तईव्रहाआ गरीचाआदयथ ताआ तेपां वा कीआईर्तर्यशस्ताआईआआव । त?आ आआक्त्रावस्थाने कारणमाहसप्तात । राप्त? लोकेपु य?मणं पया टनं तरमाआआः ।५?दः प्रमस्तेन त्त्वईभांन्तामुपीतष्टाम् । त्रयीति । त्र?ग्यजुःसामवेदास्त्रर्ग्श तार्त्मब । आआ७त?आस्तत्राआआमने ३?तुमाहकल?।आति । कीलयुगेन क?ईकालेन आबस्तो सारीकृतो यो धर्मो आ?परतस्माआआः शोकः शुत्त्५॥न गृर्ह्मतः र्स्वाकृतो वनवासोऽरण्यनिबाराआए यया राआ ताम् । इयमीप बस्तधर्भ?एकेन गृर्हातवन?आ?एत्यु?आयोः साम्यम् । धम९आआतईशयवचनराआम्येनाह आगामीआत । आआआआम्यग्रोआआवी यः कृतयुआआस्तरय या वीजन्?ला आईनदानमात्र तात्मईव आआमदास्?गेण र्स्त्रारूपेणाव आस्थतामाक्षेदुर्पाम् । दे३?आईआःआ । देहबर्ता श?ईरधा?ईण् ।ईं गु?ईजना बाआआंयमास्तेषां ष्यानं प्राणायामस्तस्य संपत् समृद्धिः ताआईभब । उआमरेति । उआमरा आदवास्तेपा गजा हस्तिन?५।पां वार्था तत्तईरूआआमईव ?आजसमूहृस्य तत्रागमाआए आनईदानमाहअभ्रेति । उआत्रंंराआआआआकाशाआआआआ ता?आमम्ंयाआआभः रांमुर?आआगमनं तत्र यो वंएगस्त्बरा तेन पत्तईतां खस्ताम् । छूआलासेति । केलासो रजताआईद्ररूआस्य थ्प्रीः शोभा तार्मेब । र्क्?दृर्शाम् । दशात । दशम्खो राबणरत्तोआ यद्मलन ता?आआद्यः क्षोंआस्त्रारास्त?आआप्निपप्तईतां ?आस्ताम् । इय्ग्मीप १९?एआ०आएण