पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/229

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिव त्रैलोक्यलक्ष्म्याः स्फटिकभूआमईगृहमिव वसुंधरादेव्याः जलनिर्गमनमार्गीमव सागरा णाम् आनईस्यन्दामईव दिशाम् ? अंश्२आआवतारमिव गाआनतलस्य कैलारनमिव द्रवतामापन्नम् ? तुषारगिआरईमिव विलीनम् ? चाद्रातपमिव ररनतामुपेतम् ? हराट्टहासमिव जलीभूतम् त्रिभुव नपुप्?यरा?ईआमिव रवरोरूपेणावस्थितम् वैडूय९आईगीरजालमिव रनलईलाकारेण परिणतम् ? शरद भ्रवृन्दमिव द्रवीभूयैकत्र निस्य?ईदतम् ? औ आदर्शमिव प्रचेतसः स्वच्छतया ?निम?एभिआईआःव सज्जनगुणैरिएव हरिणलोचनप्रभाभिरिव मुक्ताफलांशुभिरिव निआरीमतम् ? आपूर्णपर्यन्तमप्यन्तः स्पष्टदृष्ठरनकलवृत्तान्ततया रिक्तमिवोपलक्ष्यमाआ?आम् ? अनिलेद्धतजलतरङ्गशीकरधूलिजन्मभिः सर्वतः सं?ईतैः रनंरक्ष्यमाणमिवोंद्रचापसह?ऐः प्रतिमानिभेनान्तःप्रविप्रृसजलचरकाननशैल ? सरः कासारं दृष्टवानालोक्तईतवान् । अथ सरो आईवशेषयन्नाहमणीति । र्त्रत्ढोक्यलक्ष्म्यास्त्रिभुवनीनयो मणईदर्पण?ईव रत्नार्दाआआईमव । वसुंधरादेव्याः रत्नग०आआर्देहृआआः स्फीटकभूमईगृहमईब स्फटिक्घर्म्यमईव । सागराणां समुद्राणां जलानईर्गमनमार्गमईव वाआरईवाहईर्गाआनपेथानमिव । ?ईशां ककुभां आनईस्यन्दामईव रस क्षराआमईव । आआआआनतलस्य व्शेमतलस्याशावतारामईब तदंशेनावर्तार्णमईव । आईनर्मलश्वेतरूपत्बादाहकैला सेति । ?ईआलासत्मईव रजताआईद्रमईव । आआतस्य पाआआआणमयत्बात?रराश्च इवरू?आतया साम्यं न संभवर्ता?आत आहद्रवेति । द्रवता ररःआतामापन्नं प्राप्तम् । आईहमजलवाबादाहतुपारेति । तुश्वाराआईआरिआईमव आहईमाचत्ढ त्मईव । तस्य दृढत्वान्नोपमानत्वमईत्यत ७ंआआहविलीति । आईवर्लानम् । त्त्वई?उतमईत्यर्थः । अमृतमगत्वादाह च७ंद्रेति । चन्द्रस्य ?आआईशन उआआतपीमब प्रकाआआआमईव । तस्य तेजोरूपत्वान्न साम्यमईत्याहरसेति । रराता जलतामुपेतं प्राप्तम् । विषवावराआम्यादाहहरेति । हरस्येवररय योऽट्टहाग्?आए महाहारास्तीमव । तरूआ आईक्रयारूपत्वात्साम्यं न स्या?ईत्या?आयेनाहजलीति । जर्लाभूतमईव डलयोरेक्याज्ज?आर्भूत?आईव । ?ख जनत्रूत्बराआम्यादाहत्रिम्विति । आत्रईभुवनरय आईत्रत्त्वईष्ठपरय पुण्यराआशीआमईव श्रेयःसमूहमिन । अरयामूर्तत्बान्न खाग्ःयमईत्याशयेनाहसर इति । सरोरूपेण कासाररू?आए?आआवस्थितम् । कृतावसाआनीमत्यर्थः । र्नात्ढत्वराआ आःयादाहवैड्विति । दईडूर्य बालवायजं तञ्मयं आगारईजालमईव । ङप्तिकटिन?आत्तत्तु?तानुपपत्तेराह सलिलेति । स?ईढलाकारेण जलाकारेण पारईणतं त?पतामापन्नम् । उ?ंवलत्वराआम्यादाहशरद इति । शरत्कार्त्कानं घनात्ययरामयसंभवं यदभ्रवृन्दं मेघपटलं तादईव । एतस्याका?आस्थत्वात्तत्साम्यानुपपत्तेराह द्रवीति । द्रवीभूय रराआईभूंयेकत्र र?आले आनईस्यन्दितं आनईर्गतितम् । स्वच्छद्रग्त्तीवईम्वसंक्रान्तिराआम्येनाह?आद र्शेति । प्रचेतसो वरु?आस्यादर्शीमब मुकुर?ईआव स्वच्छतगा । उपमाना०तराण्याहमुनिरित्यादि । गुर्नानां वाचंयमानां मनोभिआआचत्तौरईव राज्जनानामाप्तानां आआघौः शौर्यादि।ई०आआरईव हारईणा?आआं मृगाणां लोचनप्र आआई०आर्नेत्रकाआन्तीभारईव मुत्ताआफलानां रसोद्भवानामंशुआईभः ?ईराआएएरिव जिभिंतं आनईष्पाआईदतम्र । चतुर्ष्वप्य