पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/221

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

?आवितदशदिगन्तरालानि सैन्यात्नई भवन्तमुपासते । तथाहि । पशा पश्य यस्यां यस्यां विक्षिप्ःयते चक्षुस्तस्यां तस्यां रसातलमिवो?ईरातईई वसु ओव सूते ककुभ इव वमन्ति ग व वर्पति आदईवस इव राजति वलानि । अपीरमितवलभराक्राता मनो स्मरातई महाभा आरसंक्षोभस्याद्य क्षिआतईः । आआण्ड शिखरदेशेपु स्खलितमण्डलो ध्वजानाणयन्निव कुतूहला कदलिकावनान्तरेपु मयूखमाली । सर्वतश्च मद?लमुचां करिणामेलापरिमलसुरभिणि आवा?ईनि र्मदवारिणि निरन्तरमग्ना निपतितमधुकरकुलकलकलकलिला कालिन्दजिल कलितेवभाति भूतधात्री । सैन्यभरसंशेभभाआआत्सरित इव गगनतल?पातईता उआआच्छा आता दिक्चक्रवालमिन्दुधवला धवजपङ्कयः । सर्वथा चित्रं यन्नाद्य विघटितसकलकुलशै ब धासहस्रशः शकलीभवतिबलभ?रण ध्गईरत्री यद्वा बलभरपीडितवसुधाधारणविधुरा दपर्वतौईव कुलपर्वतौईव । एतानष्ठईत्तई । उआर्माषा राज्ञामेताआनई सै?याआनई भवन्तं त्वागुपासते सेवते । ने । आआ_ऋआवईतान्यवाआआहईतानई दशा?ईशामञ्तरालानई मध्यभाआआआ येस्तानई । आआतदेब दशार्यातई आति । पश्य पश्य वईलोकय वईलोकय । यस्यां यस्या आर्दशि च?आउर्नेत्रं त्त्वीईक्षःयते प्रेर्यते तस्या तस्यां आआआतत्ढीमव पृआर्वातत्ढमईवोआईद्गरत्तई वमत्तई । वत्ढा?ई सैन्यार्नाति सर्वत्र संवध्यते । वसुधेव वसुंधरेव आयत्तई । ककुम इव दिआआ इव वमन्त्युआईद्गर?ईत । गाआनमईवान्तरिक्षमव वर्षातई ?आइंपृ करोप्तई । ?ईवस इब । राजातई प्रणयत्तई । अहमईतई मन्ये जानेऽ?आ आक्षईत्तईर्वसुधापारईमईतं यद्बलं सै?यं तस्य भरोऽत्तईशयस्ते । भाआरईता ?आर्ता । म५हति । महाभारते प्रत्तईपाआईदतो व्याख्यातो यः रामरसंक्षोभः सङ्गामसंमर्दस्तस्य स्मरणं करोत्तई । अत्र स्मृत्यर्थधातुभिर्योगे मातुः स्मरप्तई इत्तईवतृकर्म?ईआ षष्ठी एषेति । आआष सर्मा आरी कदीत्ढकावनान्तरेषु रम्भाकाननान्तरेपु मयूखमार्ला सूर्यः शिखरदेशेपु ध्वजाग्रभागेषु श्ख ञ्जलनां प्राप्तं मण्डलं त्त्वईम्वं यस्यैवंभूतः प्रस्तईरोधं?ईवृ?यथा १वजान्।आणयन्निव संख्यां कुर्र्वाःमव कुतूहलाद्भ त्प्रेक्षा । ध्वजानामुच्चतोत्कर्षो व्यङ्गयः । कदीत्ढकावनमईप्तई सूर्यप्रदशार्नोपलक्षणमात्रं न त्वन्यत् । क?र् र्षमाहसर्वतश्चेति । मदजत्ढमुचा मद?आवईणां क?र्णां हीस्तनाभेलायाश्चन्द्रवालाया यः प?र्मल स्तद्वत्सुरामई?ईआ सौरम्ययुक्ते । वेणिकावाहिर्नाति । वोईआका प्रवेणी तया वहातई आआच्छर्तात्येवंर्शालं वंभूते मदवाआईणि दानज?ये आनईर?तरं मग्ना । रामंततो जलक्लिन्नेत्यर्थः । एवंभूता भूतधार्त्रा । तामेव ष्टे आनईपतितेति । आनईपत्तईत पर्यस्तं यन्मधुकरकुत्ढं ध्रमररामूहस्तस्य यः कत्ढकल कोलाहलस्तेन गहना । कीत्ढतं गहने इतई कोआआः । अत्र च श्यामताद्रवत्वाम्ंंयां भदवाआईरणः शाव्दत्त्वईशो१ः आपारईमाणत्त्वईशेर्पंश्च प्रमरकुलस्य राआम्येनोत्प्रेक्षतेकालिन्दीति । काआईत्ढन्दी यमुना तस्या जल पार्नायतर?आआः क?ईढतेव भात्तई शाआएभते । स? न्येति । रौन्यस्य वलस्य यो भरस्तजानईतो यः संक्षोभः । ताङ्गुक्षणं यद्भयं त्रासस्तस्माद्गाआनतलं व्योमतलमुत्पातईताः स्वच्छत्बनैर्भल्यसाधर्म्यात्स?ईत इव नद्य इव ?त्यक्षोपत्ढक्ष्यमाणा इन्दुवच्चन्द्रवद्धवलाः शुत्रा ष्ंवजप?यो वैजयर्न्ताश्रेण्यो ?ईक्चक्रवालं ककृप्समू_ह