पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/217

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भङ्गमकारईकाभिः अभ्यर्च्यमान इव तुरगमुखविक्षेपविष्ठक्ष्तः फेनपल्ल्वकुसुमस्तवकैः अनुग म्यमान इव मत्तगजघटाकुम्भभित्तिसंभवेन धातुधूलिवलयेन आलिङ्गयमान इव चलच्चाभ रकलापविधुतेन पटवासपांसुना प्रत्साह्यमान इव नरपातईशेरवरसहस्रपीरच्युतैः कुसुमके शररजोभिः उत्पातराहुआरईव आईदवसकरमण्डलमकाण्ड एव आपईबन् ? नृपप्रस्थानमङ्गलर्प्रेतिस रवलयमालिकासु गोरोचनाचूर्णायमानः क्रकचकृतचन्दनक्षोदधूसरो रणुएरुत्पपात । अपरिमाणवलसंघट्टसमुपचीयमानश्च शनैःशनैः संहरन्निवविश्वमशेषमकालकालमेघपटल मेदुरो विस्तारमुपगन्तुमारेभे । तेन चक्रमेणोपचयिमानबहलमूआर्तईना दिग्विजयमङ्गलध्वजेन रिपुकुलकमलप्रलृयनीहारेणराजलक्ष्मीविलासपटवासचूणर्णेन आहईतातपत्रपुण्डरीकखैण्डनतु षारेण सैन्यभरपीडईतमहीतलमूर्छान्धकारेण चलद्घलजलदकालकदम्बकुसुमोद्गम५न दिवस मध्यष्छद्राआईआ आवईशन्प्रवईशान् । उन्मुखीभिरिति । उन्मुर्खाआईभः ऊर्ध्वमुखाभिईरवनईपतयो राजानस्तेषां मुकुटाः आईकरीटाआनई तेषां मणय?द्रकान्ताद्यास्तत्र पत्रभङ्गमकरिकास्ताआईभः पीयमान इव आतुरगेति । तुरगाणां वाजिनां मुखान्यानननि तेषां वईक्षेपाः प्रसारणाक्रईयावईशेषास्तेंयो वईष्ठतैर्गलईर्तैईः फेनो मुखकफस्तस्य पल्लवाः परंपरास्त एव कुसुमस्तवकाः पुष्पगुचेछास्तैरभ्यचेर्यमान इव पूज्यमान इव । मत्तेति । मत्ता मदयुक्ता ये गजा हीस्तनस्तेषां घटाः समूहास्तासां कुम्भाः आईआरसः आईपण्डास्त पव आईभत्तयः कुङाआनई तेम्ंयः संभव उत्पीत्तर्यस्यैववईधेन धातुर्गैएंआरईकादईः कुम्भस्थलशाआएभार्थमनुलईप्यते तस्य धूलईवलयेन रजोवलयेनानु गम्यमान इव । चलदिति । चलन्वेल्लन्यश्चामरकलापो वालव्यजनसमूहस्तेन वईधुतेन कीम्पतेन पटवासः पिष्टातस्तस्य गंसुर्धूलिस्तेनालईङ्ग्यमान इवाआई९द्धहृयमाण इव । नरेति । नरपर्तानां राहाआ शे??र१आहस्रमवतं ससहस्रं तस्मात्प?ईच्युतैः स्रस्तैः कुसुमानां पुष्पाणां केसरा??ईआ आकईञ्जल्काआईन तेषां रजांसि परागास्तेंआर्ः प्रोत्राआह्यमान हव प्रोत्साहं प्राप्यमाण इव । उत्पातोऽजयं तादृआआआए राहुः सेंहिकेयस्तद्व?ईवाका?ड एवाप्रस्ताव एव आईदवसकरमण्द्वलं सूर्यावईम्बं आईपवन्ग्ररान् । नृआगेति । नृपाणा राज्ञां प्रस्थानमङ्गलेपु याः प्रतिरारा हरतरडू वाआई?आ तेषां वलयमाआलईका वक्लयश्रेण्यस्तासु गोरोचनाचूर्णायमानो आआआएरोचनं प्र?ईद्धं तत्क्षोदवदाचरमाणः । क्रकचेति । क्रकचं करपत्रकं तेन कृतो यश्न्दनक्षोदो मलयजचूर्ण तद्वद्धूसरः । अन्वयलु प्रागे?आएक्त । अप्गेति । अपीमाणमसंग्?यं यद्वलं रौयं तरय संघाः संमर्दस्तेन रामुपर्नायमानः उपचयं प्रा य माणः । चकारः पुनरथईकः । शनैःशनैर्मन्दंमन्दमशेपं समग्रं ?ईआं संहरनिब तईरोधानं कुर्वान्नईव । अकालेति । अकालेऽप्ररतावे यत्क?ं कृष्णं मेषपटलमभ्रवृन्दं तद्वन्मेदुरः पु??ए आईयस्तारमुपरारणगुआगन्तुं प्रा?मारेभे । प्नारम्भं बकारेत्यर्थः । तेनेति । तेन पूर्वोत्त्क्तेन रेणुना । चकारः पुनरथंः । क्रमेति । क्रमेण पीरपारूआआएपर्चाआआमाना पुआईष्ट प्राष्यमाणा वहला दृढा मूआर्तईर्दंहो यख्य स तेन । ?गिति । आदईशा ककुभां यो वईजय्र आत्मसात्करणं तत्र यन्मङ्गत्ढं त्त्वई??आईवारकदाधईदूर्वाआदई तस्य ःवजेन केतुना । मुआआयमङ्गलेनेत्यर्था ।