पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/215

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रजोधूसरताभीतार्ककिरगा मुगुचुः पुरोभागम् । इभकरराआईकरनिर्वाप?आत्रस्तैवातपत्रसंच्छादि तातपो दिव?ए ननाशाबलभरजर्जरीकृता मदकलकरिचरणशतख५ण्डिता द्वितीयेव प्रयाणभेरी भैरवं भूमी ररास । गुल्फद्वयसे चतुरङ्गमुखविनिःसृतसितफेनपर्ल्लविते मदपयसि मदस्रुतां क रिआगां प्रचस्खलुः पदे पदे पदातयःआहरितालपरिमलनिभेन चातिपटुना गजमदामोदेनानुलिप्तस्य सामजस्येव समुपययौनिखई?लान्यगन्धप्रहा?आसाम१?य। घ्रागेन्द्रियस्य । क्रमेण च प्रसर्पतो बलस्य पुरः प्रधावतां जनकदङवकानां कोलाहलेन तारतरदीर्घेण च काहुलानां निनादेन सुररवविभि श्रेण च वाजिनां हत्तर्घेषारवेणअनवरतकर्णतालस्वररनंपृक्तेन चदन्तिनामाडङवररवेण ग्रैच्चेय ककि?ईणीक्वीप्?आत१आर्नुसृतेन च आआतिवशाद्विपमविराआईआआणीनां घण्टानां टङ्कृतेनमङ्गलश?शधेदसं र्वीधतध्वनीनां च प्रयागपटहानां निनादेन मुहुमु?हुरितस्ततस्ताढ्यमानानां च डिण्डिमाना निः आआएति आतुराआआण्?म?आना मुररजः शफधूईरूढस्तेनयाधूरारतेषत्पाण्डुतातयार्भाताइवार्क?ईरणाः सूर्यरश्मयः पुरो भाआआमग्रभागं मुमुचुस्तल्पजुः । अनेन तुर?आआणां भूयस्त्वं बेगा?ईशाः मुर?क्षिएपशक्तिषईशेषभ्र व्यज्यतो इभेति । इभा हस्तईनस्तेषां करराआर्कराः शु?डादण्डो?तजलपृषतस्तंएर्निर्वापणमपनयनं तेन त्रस्त इव चीकतैव । ?आआतप त्रेति । उआआतपत्रै?छत्रैः संन्छा?ईत आतपो रवईप्रकाशो यास्मईन्नेवंभूतो ?ईवराआए नना?आ नाशं प्राप्तवान् । बलेति । वलभरेण सैन्यभारेण जर्जर्राकृताः ९डर्थाकृता मदेन कला मनोहरा ये क?ईणो दृआस्तिनस्तेषां चाणशतमीङ्गशतं तेन खाण्द्वता आईभन्ना द्विर्ताया?ग्रा प्नयाणमेरीव प्रसाआनदुदुआईभारईव भईरवं कठोरं भूमईर्बसुधा ररासशादं चकार । शब्दविशेषजनकत्वराआम्यादुत्प्रेक्षा । आरस शब्दे इत्तई धातोआईर्लीट रूपम् । मदेति । मदघुता दानवा?ई क्षरता कारईणां गजानां मदपयन्तई ?ग्दे पदे ग्दातयः पत्तयः प्रचस्खलुः प्रस्खलनां प्रापुः । अथ मदपयो ?ईआईश नष्टि?आएफद्वयरो बरणग्रत्र्थिप?ईत्मईते । उआत्र प्रमाआ?आए द्वयस? तुरङ्गेति । तुरङ्गगुखे?योऽआबदने८यो त्त्वई आनःराता बीहरागताः आईसतफेनाः श्वेतकफास्तंएः पाङ्कत्त्वईते त्त्वईस्तारं प्राप्ते । हरीति । हीतालस्य आआगीञ्जरस्य यः र्पारमलो आआन्धस्तस्य निभेन रादृशेनात्तईपटुनातिस्पष्टेन गजमदामोदेन क?र्दानवाप?र्मलेन चानुल्लईप्तरय व्याप्तस्य घ्नाणेद्रियस्य नाआईसकाकरणख्य आईनोखलान्यग्रहणसामार्य समग्रापरग्रहाआशक्तिः समुआग्ययौ दूरीभूत आईमत्यर्थः । क्ःस्येव । सामजस्येत मतङ्गजस्येव । यथा तदनुआईलप्तत्वेन तस्यान्यग्रहणराआम?र्य न भतत्तई तथेत्यर्थ । यथानानारसशष्कुल्याआईदसालेसकलरामुदायवशार्न्नेकस्याआआगीरसवईशेषस्य ग्रहोरसनेनैवं तादृशसगुदायद्वञ्द्वाउआऋत्कृ ष्टार्द्रकानईम्बूफलररामवधाने च रसनेन सकलान्यरराग्रहो भवा?ग्यमुर्त्काआ । आर्द्रकरराआदे?येंव घ्रात्ताआए?ईश्रयरय नानासुगन्धाव्यसांनईधानदोषवशान्नैकस्याआईआ आआन्धविशेपस्य धूप्ग्रहणराआमर्थ्यम् । एबं तादृशोत्त्क्तगजमदामांदे नानुत्ढिप्तस्य घ्राणस्यार्तातायग०धग्रहणसामर्थ्यमभव?ई?आ?र्ः । अथ बंएतईएः कृत्वा जनस्य लोकरय मूर्च्छंव मोह इबाभवदित्यवयः । तानेवाहक्रमेति । क्रमेण पारईपाट?? प्ररार्पतो गच्छतो वलस्य सैन्यस्य पुरोऽग्रे प्रधावतां शीघ्रं प्रचलतां जनकदम्वकानां लोकसमुदायानां कोलाहलेन क्ःलकलेन तथा । तारतरर्दार्घे?आआएत्तरम धिकता प्राप्तेन काहलानां बाद्यीवशेषाणां आईननादेन शब्देन । तथा ?ररवाः शफस्वनार्स्तीईबमीएण संपृत्तेक्तन