पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/206

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वलुप्यसे सेवकवृकैः न वञ्च्यसे धूर्तः न प्रलोभ्यसे वनिताभिः न विडम्ब्यसे लक्ष्म्या न नर्त्यसे मदेन नोन्मत्तीक्रियसे मदनेन नाक्षिप्यसे विषयैःऋ नावकृष्यसे र९आगेण नापह्रियसे सुरवेन । कामं भवान्प्रकृत्यैव धीरः पित्रा चे समारोपितसंस्कारः तरलहृदयमप्रीतबुद्धं च मदय?ईत धनानि तथापि भवद्गुणसंतोषो म। आमेवं मुखरीकृतवान् । इदमेव च पुनः पुनरभिधीयसे । विद्वांरामपि सचेतनमपि महासत्त्वमप्यभिजातमपि धरिमपि प्रयत्नवन्त मपि पुरुपमियं दुर्विनीता खलीकरोति लक्ष्ंंर्माआईरातत । सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवान्नवय३आवराज्याभिपेकमङ्गलईम् । कुलक्रमागतामुद्वह पूर्वपुरुषैरूढां


सहस्रं तेन दारुणे र्भापणे । राज्यतन्त्र इतिआ राज्यस्य तन्त्र इतईकर्तव्यतायाम् । इत्तईकर्तव्यता तन्त्रे इत्यने कार्थःआ आईस्मन्ननुभूएयमाने यांएवने तारुण्ये च महामोहकाआर्?ईआ महामौ?यजनके । कुमारेतई संवोवनमा तथेति । तेनेंव प्रकारेण प्रयतंथाः प्रयत्नं कृथाः । यथा येन प्रकारेग जनईएएर्लोकैर्भवांस्त्वं नोपहस्यरो न उआहारावईपर्याकई यसे । साधुभिः सज्जनैर्न आईनन्द्यसे न नईन्दावईषर्याआईक्रयसे । गुरुआईभर्धर्माचायंंर्न आईधीक्कु_यसे न आईआर्ग्जाआवईतमईत्याआर्द वाक्यगोचरीकईयसे । सुहृआईद्भीर्मत्रेऐर्नोपालभ्यसे नोपलम्भाविपयीक्रियसे । विद्वद्भईः पीण्डतैर्न शोच्यसे न शोक वईपयीक्रियसे । यथा विटैरसदाचरणकार्रभिर्न प्रकाश्यरो न प्रप्र कर्टाक्रियरो । कुशर्लईरनाचाराभिज्ञैर्न प्रतार्यसे न प्रतारणविषयीआःक्रयसे । भुजङ्गर्गणईकापतईभिर्नास्वाद्यसे गणईकाथा द्रव्यवईतरणद्वारा नोपभोज्यसे । सेवकाः स पर्याकाआरईण एव वृका इर्हामृगास्तैर्जावलुप्यसे नाआनष्टे प्रसज्यसे । नाकुर्लकईयस इत्यर्थ । धूर्तै शठेंर्न वञ्च्यसे न प्रतापर्यसे । वनिताभिः र्स्त्राआईभर्न प्रलोभ्यसे न प्रलोभनावईषयः आईःक्तयाआएआ ल९।या आई?नया न आवडघयरो न त्त्वई डावनायुक्तः आईक्रयरो । न प?र्ल्पज्यस इर्त्याः । मदेनाआईधपत्यजनईतादृंआक्कारेण न न?आआ रो न नृत्यं कार्यसे । मदनेन मनोभवेन न उआम?आराआईक्रयरो न षितावईप्लवतामापाद्यसे । विषयंए?रानीइयार्थंनांक्षित्यसे न प्रेर्यसे । रागेण स्नेहा ?र्ना न विकृआयसे नाकृहृयसो सुखेन राआतेन ?आआपीह्लयरोन आआआरईत्यज्यरो । काममल्पथ० राकलशास्त्रवंत्तृभिः आईशक्षिते त्वप्युपदेशो व्यर्थ इत्यर्थः । पुनराहप्रकृत्येति । प्रकृत्या स्वभाबेन धीरो धवर्यवान् । यद्य आराएत्तई पूरर्णायम् र्कादृक् । पित्रा चेति । आआत्रिआ चकारान्मयाआप समारोपिता विआईहताः सस्कारा जातकर्मादयःआ अथ च तत्त ?णावईशेषाध यस्यैवंभूतः ९ अथवान्यदप्याहतरथ्णेति । तरलं च?लं हृदयं चेतो आस्य रा तमप्रीत?द्धं वो धरहईतं च ?रुषं धनाआनई द्रव्या?ईआ मदयार्न्त मदं जनया?त । अहं तु न तथानुनयार्मात्तई । येनो?ग्देशः सार्थकः स्या?ईतई तदभिप्रायमाराद्ध्योत्तरमाहतथाणईति । अनुपदेरयत्वेऽआईआ भवं?आंआंआ शौर्या?ईभिय९ः संतोषो मनस स्तुआईष्टर्मा शुकनासमेवं पूर्बोक्तप्रकारेण मुखर्राकृतवांस्तादृग्वाग्व्यापारे प्रवीर्ततवान्? । अहायांईवपर्रातश?आ?ईवृ त्तयेऽयमु?ग्देश इत्यत र्साआहैदमेवेति । इदं पूर्वोक्तं पुन पुनर्वारंवारमभिधीयसे कायसे । अहार्याआङ्कामुद्धाट यत्तईविद्वांसत्मीतताविद्वासमीआग् प?ई?तमीआग् सचेतनमीआआ ज्ञानवन्तमीप महास?वमपिमहासाहरामप्यभिजा तमीआआ कुर्लानमपि धीरमीप धैर्यवेतमीप प्रयत्नवंतमायुद्योगयुक्तमाआगे पुरुपंलर्क्ष्माः र्श्राः खर्लाकरोस्तई सन्माआआरा त्स्खलनां प्रापयाती अत्र सर्बत्राआई?ग्शादः कै?गुतईकन्याय?रः । उआयमप्येवं करोति । उआन्यस्य का वातत्यर्थः ? तत्र हेतुमाहयत इयं दुआर्बईनीता । अपगतरूआईनयेत्यर्थः । भबांस्त्वं आर्पत्राजनकेन कल्याणैर्मङ्गलैः आईक्रयमाग त्वईर्धायमानं नवयीवनस्य यो राज्याभिषेकस्तल्लक्ष्गं यमङ्गलं श्रेयोऽनुभवत्वनुभवविषर्याकरोतु । पूर्वपुरुषंंरूढां कुलक्रमागतां ? ? ? ? ? ? ? ? ? ?