पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/202

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इव बन्धुजनमपि नाभिजानन्ति उत्कम्पितलोचना इव तेजस्विनो नेक्षन्ते कालदष्टा इव महामन्नैरीप न प्रतिबुध्यन्५त जातुषाभरा?आआर्नाव रनोष्माणं न रनहन्ते दुष्टवारणा इव महामान स्तस्भनिश्चलीकृता न गृउह्णन्त्युपदेशम् ? र्तृ?णाविषमूआच छताः कनकमयमिव सर्वं पश्य?ईत इषव इव पानवार्धईततेक्ष्ण्याः पर५प्ररिता विनाशयीआएत त?रस्थितान्यापई फलानीव दण्डविक्षेपैर्महाकु७ लानि शातयन्तिअकालकुसुमप्रसवा इव मनोहराकृतयोऽपि लोकविनाशहेतवः श्मशानाग्नय इवातिराआद्रग्?तया तैएमिरिका इवादूरदशिआनः उपसृष्टा इव क्षुद्राधिष्ठितभवनाः श्रृ_यमाणा अपि प्रेतपटहा इवो५द्वजय।ईत चि?त्यमाना अपि महापातकाध्यवसाया इवोपद्रवमुपजनयन्ति अनु दिवसमापूर्यमाणाः पापेनेवाध्मातभूर्तयो भवन्तितदवस्थाश्च व्यसनशतसंख्यतामुपगता वल्भी-


आईर्वकारा आईवकृतयस्त५ः । ?आर्क्षं कुसुमरजोषीआकारेः पु?परागत्त्वईकृत्तईमिः । कुसुमं र्स्त्रारजो नेत्रे इत्यनेकार्थः । पार्ववीर्तनां रामी?स्थाआर्यनां शिरःशूलं मस्तकव्यथामुत्?आदयीत जनयीःत । सप्तषर्णकृसुमरजसः शिरःशूलो त्पादकत्वं बै?आके प्राआद्धम् । आसन्नेति । आसन्नः रार्मापवर्ता भृत्युर्येपां त आआवंत्त्वईधा इब बन्धुजनमपि स्वजनमापे नाभिजानञ्ति नोपलक्षया?ईत । उदिति । उत्प्राबल्येन कीआआतं धूतं लोचनं नेत्रं योगमेवं?ईधा इव तेर्जा?नः प्रतापवत पुरुषाआन्नईस्पृहान्नेक्षन्ते नावलोकयानीत । ?ग्क्षे तेजस्विनः सूर्या?ईकान् । कालदष्टेति । निआएआद्धकाले संध्या?ईख्?पे दष्टा भक्षिता । सपेणेत्तई शेषः । आआ_वं?ईधा इव महामन्त्रैर्जा?र्त्ढाप्रभृत्तईभिः आगङ्गुण्याआर्द आभराआगी न प्रत्तई?ध्प्रपे न प्रबोधं प्रामुबीत । जातुषेति । जातुषाभरणाआनई लाक्षानिष्पन्नभूखणा?आराब सो ध्माणं तेजस्विनं पुरुपं न राहते न मृध्याःईत । दुष्टेति । दुष्टवारणा इब मदोन्मत्तगजा इव महानत्युत्कृष्टो यो मानोऽहंकारस्ताछक्षणो यः ?आम्भः स्थूणा तेन निश्चर्लाकृताः स्तव्धतां प्रापिता रांत उ?आदेशं ओशक्षां न गृह्णीःत नाददते । गजपक्षे महमानं यस्यंएवंत्त्वईधो यः स्ताभ आलानस्तघ्भस्तेन आनश्चर्त्ढाकृता नद्धाः सन्त उप देशं ह्वास्तषकबाक्यं न गृह्ण?ईत । आआबगणयव्तीत्यर्थः । तृष्णेति । तृष्णैब विषं गरलं तेन मूआध्ऽइर्ता प्राञ्ताः कनक्कमयं सुवर्णमयमईब रार्ब पश्यति विलोकयीःत । इषव इआ।५त आपानं मधुपानं ?ईशानर्घाआणं च ताभ्या वाधईर्तं तेक्ष्ं?यं मदक्रंएआ?आर् प्रहारशत्त्क्तिञ्च रगेपामेबंबिधा इषव द्दब बाणा इब ?आरोऽएयो मन्त्री च ताम्यां प्रोरेत नोआदईता विनाशर्याआएत आवेनाशं जनप्रानीत । द?हो याआर्भागधेयञ्च तयोआबईर्क्षे?आः प्रहारा दुआदईर्नानि च तैर्दूरां स्यितान्यापे दीबष्ठदेशबर्तान्याआगी फलार्नाब रास्यार्नाब मह?लानि महाआभजनानि शातयन्ति पीडय?ईत पातयन्?आप च । अकालेति । मनोहराआईभ्चत्तहा?ईण्य आकृतय आकारा येषामेवंविधा अपि राजानो लोक आवनाशहेतवो भबन्ति । सदाकृ?ईसाआयादुपमानान्तरमाहअकालेति । अशलेऽऋतो कुसुमप्ररावा इब । तदुत्त्क्तम् द्रुमौ?गईधावईशेषाणामकाले कुसुमो?मः । फलप्रराबयोबान्धं महोत्पातं आईबदुर्युआआआः । श्मशानाग्नय इति । श्मशानं प्रेतबनं तस्याग्नय इबा?ईरौद्रा उआन्येषां भयोत्पा?ईका भूतईः संपतोषां ते तथा । षक्षेऽआतईकूरा भूत्तईभास्म येपु ते । ?तमिरिकेति । ?ईमीं नेत्ररोआआः रा सजातो येपा ते तैमई?ई?स्त इबादूरदाइर्रूआनः । भाविनं दोषं न पश्यर्तात्यर्थः । दूरं परलोकं न पायःर्तात्यर्थो वा । पक्षेऽ?र्दार्शनः सर्मापस्थितबस्तुबिलो