सदस्यः:PuzzletChung/tmp

विकिस्रोतः तः

प्रज्ञापारमिताहृदयसूत्रंprajñāpāramitā-hṛdaya-sūtraṃ

नमःnamaḥ सर्वज्ञायsarvajñāya

आर्यावलोकितेश्वरोārya avalokiteśvaro बोधिसत्त्वोbodhisattvo गंभीरायांgaṃbhīrāyāṃ प्रज्ञापारमितायांprajñāpāramitāyāṃ चर्यांcaryāṃ चरमाणोcaramāṇo व्यवलोकयतिvyavalokayati स्मsmaपंचस्कन्धाःpañca-skandhāḥतांश्चtāṃśca स्वभावशून्यान्पश्यतिsvabhāva-śūnyān paśyati स्मsmaइहiha शारिपुत्रśāriputra रूपंrūpaṃ शून्यताśūnyatā शून्यतैवśūnyatā-eva रूपंrūpaṃ रूपान्नrūpān-na पृथक्शून्यताpṛthak śūnyatā शून्यतायाśūnyatāyā na पृथग्रूपंpṛthag rūpaṃ यद्रूपंyad rūpaṃ सा शून्यताśūnyatā या शून्यताśunyatā तद्रूपंtadrūpaṃएवमेवevameva वेदनासंज्ञासंस्कारविज्ञानानिvedanā saṃjña saṃskāra vijñānāni इहiha शारिपुत्रśāriputra सर्वधर्माःsarva-dharmāḥ शून्यतालक्षणाśūnyatā-lakṣaṇā अनुत्पन्नाanutpannā अनिरुद्धाaniruddhā अमलाamalā na विमलाvimalā नोनाanonā na परिपूर्णाःparipūrṇāḥतस्माच्छारिपुत्रtasmācchāriputra शून्यतायांśūnyatāyāṃ na रूपंrūpaṃ na वेदनाvedanā na संज्ञाsaṃjñā na संस्काराsaṃskārā na विज्ञानानिvijñānānina चश्रुःश्रोत्रघ्राणजिह्वाकायमनांसिchakṣuḥ śrotra ghrāṇa jihvā kāya manāṃsina रूपशब्दगंधरसस्प्रष्टव्यधर्माःrūpa śabda gandha rasa spraṣṭavya dharmāḥna चक्षुर्धातुर्यावन्नcakṣur dhātur yāvan na मनोविज्ञानधातुःmano vijñāna dhātuḥna विद्यvidyā नाविद्यna avidyā na विद्याक्षयोvidyā-kṣayo नाविद्याक्षयोna avidyā-kṣayo यावन्नyāvan na जरामरणंjarā-maraṇaṃ na जरामरणक्षयोjarā-maraṇa-kṣayo na दुःखसमुदयनिरोधमार्गाduḥkha-samudaya-nirodha-mārgā na ज्ञानंjñānaṃ na प्राप्तिर्नाप्राप्तिःprāptir na aprāptiḥ


तस्मादप्राप्तित्वाद्बोधिसत्त्वाणांtasmāda prāptitvād bodhisattvaṇāṃ प्रज्ञापारमितामाश्रित्यprajñā-pāramitām āśritya विहरत्यचित्तावरणःviharatyacitta-āvaraṇaḥचित्तावरणनास्तित्वादत्रस्तोcitta-āvaraṇa-nāstitvād atrasto विपार्यासातिक्रान्तोvipāryāsa-atikrānto निष्ठनिर्वाणःniṣṭhā-nirvāṇaḥ

त्र्यध्वव्यवस्थिताःtryadhva-vyavasthitāḥ सर्वबुद्धाःsarva-buddhāḥ प्रज्ञापारमितामाश्रित्यानुत्तरांprajñāpāramitām āśritya anuttarāṃ सम्यक्सम्बोधिमभिसंबुद्धाःsamyak sambodhim abhisaṃbuddhāḥ तस्माज्ज्ञातव्यंtasmāj jñātavyaṃ प्रज्ञापारमिताprajñāpāramitā महामन्त्रोmahā-mantro महाविद्यामन्त्रोmahā-vidyā-mantro ऽनुत्तरमन्त्रो'nuttara-mantro ऽसमसममन्त्रः'samasama-mantraḥ सर्वदुःखप्रशमनःsarva-duḥkha-praśamanaḥसत्यममिथ्यत्वात्satyam amithyatvātप्रज्ञपारमितायामुक्तोprajñapāramitāyām ukto मन्त्रःmantraḥतद्यथाtadyathā गतेgate गतेgate पारगतेpāragate पारसंगतेpārasaṃgate बोधिbodhi स्वाहाsvāhā

इतिiti प्रज्ञापारमिताहृदयंprajñāpāramitā-hṛdayaṃ समाप्तंsamāptaṃ

"https://sa.wikisource.org/w/index.php?title=सदस्यः:PuzzletChung/tmp&oldid=29636" इत्यस्माद् प्रतिप्राप्तम्