बृहज्जातकम्/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ बृहज्जातकम्
अध्यायः १४
वराहमिहिरः
अध्यायः १५ →

अथ द्विग्रहयोगाध्याय: ।। १४ ।।

तिग्मांशुर्जनयत्युषेशसहितो यन्त्राश्मकारं नरं
भौमेनाघरतं बुधेन निपुणं धोकीर्तिसौख्यान्वितम् ।।
क्रू रं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधै-
र्लाब्धस्वं रविजेन धातुकुशलं भाण्डप्रकारेषु वा ।। १४.१ ।।

कूटस्यासवकुम्भपण्यमशिवं मातु: सवक्र: शशी
सज्ञ: प्रसृतवाक्यमर्थनिपुणं सौभाग्यकीर्त्यान्वितम् ।।
विक्रान्तं कुलमुख्यमस्थिरमतिं वित्तेश्वरं साङ्गिरा
वस्त्राणां ससित: क्रियादिकुशलं सार्कि: पुनर्भू सुतम् ।। १४.२ ।।

मूलादिस्नेहकूटैर्व्यवहरति वणिग्बाहुयोद्धा ससौम्ये
पुर्यध्यक्ष: सजीवे भवति नरपति: प्राप्तवित्तो द्विजो वा ।।
गोपो मल्लोऽथ दक्ष: परयुवतिरतो द्यू तकृत्सासुरेज्ये
दु:खार्तोऽसत्यसन्ध: ससवितृतनये भूमिजे निन्दितश्च ।। १४.३ ।।

सौम्ये रङ्गचरो बृहस्पतियुते गीतप्रियो नृत्यविद्वाग्मी
भूगणप: सितेन मृदुना मायापटुर्लङ् घक: ।।
सद्विद्यो धनदारवान् बहुगुण: शुक्रेण युक्ते गुरौ
ज्ञेय: श्मश्रु करोऽसितेन घटकृञ्जातोऽन्नकारोऽपि वा ।। १४.४ ।।

असितसितसमागमेऽल्पचक्षु--र्युवतिसमाश्रयसम्प्रवृद्धवित्त: ।।
भवति च लिपिपुस्तकचित्रवेत्ता कथितफलै: परतो विकल्पनीया: ।। १४.५ ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके द्विग्रहयोगाध्याय: सम्पूर्ण: ।। १४ ।।