शिशुपालवधम्/षष्ठः सर्गः

विकिस्रोतः तः
← पञ्चमः सर्गः शिशुपालवधम्
षष्ठः सर्गः
माघः
सप्तमः सर्गः →

अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया ।
ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां ।। ६.१ ।।

नवपलाशपलाशवनं पुरः स्फुटस्फटपरागतपङ्गजं ।
मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुमनोभरैः ।। ६.२ ।।

विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजं ।
तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ।। ६.३ ।।

तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि ।
गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां ।। ६.४ ।।

स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः ।
विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ।। ६.५ ।।

स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः ।
निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशं ।। ६.६ ।।

रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसासवपेशलध्वनिरगान्निरगात्मधुपावलिः ।। ६.७ ।।

प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिं अङ्गनाः ।। ६.८ ।।

मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव ।
कलतया वचसः परिवादिनीस्वरजिता वशमाययुः ।। ६.९ ।।

समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया ।
अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः ।। ६.१० ।।

इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः ।
स्तनभरेण जितस्तबकानमन्नवलते वलतेऽभिमुखं तव ।। ६.११ ।।

सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।
अलमलेरिव गन्धरसावमू मम न स्ॐअनसौ मनसो मुदे ।। ६.१२ ।।

इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे ।। ६.१३ ।।

वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।
चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया ।। ६.१४ ।।

अजगणन्गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ।
सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः ।। ६.१५ ।।

कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः ।। ६.१६ ।।

रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते ।
तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ।। ६.१७ ।।

त्यजति कष्टामसावचिरादसून्विरहवेदनयेत्यघशङ्गिभिः ।
प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ।। ६.१८ ।।

न खलु दूरगतोऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः ।
प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ।। ६.१९ ।।

मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ।। ६.२० ।।

अरुणिताखिशैलवना मुहुर्विदधती पथिकान्परितापिनः ।
विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियं ।। ६.२१ ।।

रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।
उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ।। ६.२२ ।।

दलितक्ॐअलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।
मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ।। ६.२३ ।।

निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ।। ६.२४ ।।

स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरं ।। ६.२५ ।।

गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ।। ६.२६ ।।

अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकं ।
धुततनुर्वलयस्य पय्ॐउचः शबलिमा बलिमानमुषो वपुः ।। ६.२७ ।।

द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।
नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ।। ६.२८ ।।

पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।
सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ।। ६.२९ ।।

प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः ।
नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः ।। ६.३० ।।

जलदपङ्क्तिरनर्तयदुन्मदंकलविलापि कलापिकदम्बकं ।
कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा ।। ६.३१ ।।

नवकदम्बजोऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः ।
मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ।। ६.३२ ।।

शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसां ।
प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ।। ६.३३ ।।

द्विरदवलक्षमलक्ष्यत स्फुरितभृङ्गमृच्छवि केतकं ।
घनघनौघविघट्टनया दिवः कृशसिखं शशिखण्डमिव च्युतं ।। ६.३४ ।।

दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः ।
कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनां ।। ६.३५ ।।

नवपयःकणक्ॐअलमालतीकुसुमसंततिसंततसङ्गिभिः ।
प्रचलितोडुनिभैः परिपाण्डिमाः शुभरजोभरजोऽलिभिराददे ।। ६.३६ ।।

निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशां ।
प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ।। ६.३७ ।।

प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः ।
प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ।। ६.३८ ।।

विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति ।
अभिहितेऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ।। ६.३९ ।।

अरमयन्भवनादचिरद्युतेः किल भयादमपयातुमनिच्छवः ।
यदुनरेन्द्रगणं तरुणागणास्तमथ मन्मथमन्थरभाषिणः ।। ६.४० ।।

ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायितां ।
जलदकालमबोधकृतं दिशामपराथाप रथवयवायुधः ।। ६.४१ ।।

स विकचोत्पलचक्षुषमैक्षत क्षितिभृतोऽङगगतां दयितामिव ।
शरदमच्छगलद्वसनोपमाक्षमधनामघनाशनकीर्तनः ।। ६.४२ ।।

जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः ।
जलजराजिषु नैन्द्रमदिद्रवन्न महतामहताः क्व च नारयः ।। ६.४३ ।।

समय एव करोति बलाबलं प्रणिगतवन्त इतीव शरीरिणां ।
शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयतां ।। ६.४४ ।।

तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः ।
जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः ।। ६.४५ ।।

अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि ।
विकचबाणवलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ।। ६.४६ ।।

कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः ।
प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ।। ६.४७ ।।

मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः ।
धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि ।। ६.४८ ।।

विगतसस्यजिधत्समघट्टयत्कलमगोपवधूर्न मृगव्रजं ।
श्रुततदीरितक्ॐअलगीतकध्वनिमिषेऽनिमेषेक्षणमग्रतः ।। ६.४९ ।।

कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजं ।
ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः ।। ६.५० ।।

विगतवारिधरावरणाः क्वचिददृशुरुल्लसितासितासिताः ।
क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदेवो दिशः ।। ६.५१ ।।

विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसम्भवां ।
विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुधक्षिपथ् ।। ६.५२ ।।

हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।
मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ।। ६.५३ ।।

स्मितसरोरुहनेत्रसरोजलामतिसितङ्गविहङ्गहसद्दिवं ।
अकलयन्मुदितामिव सर्वतः स शरदन्तुरदिह्मुखां ।। ६.५४ ।।

गजद्वयसीरपि हैमनस्तुहिनयन्सरितः पृषतां पतिः ।
सलिलसन्ततिमध्वगयोषितामतुनतातनुतापकृतं दृशां ।। ६.५५ ।।

इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा ।
स्मृसयौवनसोष्मपयोधरान्सतुहिनस्तु हिनस्तु वियोगिनः ।। ६.५६ ।।

प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तं ।
श्लथयितुं क्षणमक्षमतामङ्गना न सह सा सहसा कृतवेपथुः ।। ६.५७ ।।

भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः ।
दशनरश्मिपटेन च सीत्कृतैर्निवासितेव सितेन सुनिर्ववौ ।। ६.५८ ।।

व्रणभृता सुतनोः कलसीकृतस्फुरितदन्तमरीचिमयं दधे ।
स्फुटमिवावरणं हिमारुतैर्मृदुतया दुतयाधरलेखया ।। ६.५९ ।।

धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः ।
पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे ।। ६.६० ।।

हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणौ.
प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ।। ६.६१ ।।

कुसुमयन्फलिनीरवैमर्दविकासिभिरहितहुंकृतिः ।
उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ।। ६.६२ ।।

उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि ।
तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमनिकरोऽभवथ् ।। ६.६३ ।।

अबिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यात लोध्ररचश्चयः ।
क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुभूद्दिशः ।। ६.६४ ।।

शिशिरमासमपास्य गुणोस्य नः क इव शीतहरस्य कुचोष्मणः ।
इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान्प्रियाः ।। ६.६५ ।।

अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः ।
स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलतालिनः ।। ६.६६ ।।

अतिसुरभिभाजि पुष्पश्रियामतुनुतरतयेष सन्तानकः ।
तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ।। ६.६७ ।।

नोज्झितुं युवतिमानसनिरासे दक्षमिष्टमधुवासरसां ।
चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारं ।। ६.६८ ।।

जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ।
इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः ।। ६.६९ ।।

स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशं ।
प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यं ।। ६.७० ।।

वपुरम्बुविहारमिहं शुचिना रुचिरं कमनीयतरा गतिमा ।
रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ।। ६.७१ ।।

मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे ।
अलिना रतमालिनी शिल्लीन्ध्रे सह सायन्तनदीपपाटलाभे ।। ६.७२ ।।

कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि ।
गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ।। ६.७३ ।।

अभीष्ठमासाद्य चिराय काले समुद्धृताशां कमनी चकाशे ।
योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्गमनीचकाशे ।। ६.७४ ।।

स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन ।
परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ।। ६.७५ ।।

जातप्रीतिर्या मधुरेणानुवनान्तं
कामे कान्ते सारसिकाकुरुतेन ।
तत्सम्पर्क प्राप्य पुरा मोहनलीलां
कामेकान्ते सा रसिका का कुरुते न ।। ६.७६ ।।

कान्ताजनेन रहसि प्रसभं गृहीत-
केशे रते स्मरसहासवतोपितेन ।
प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु
के शेरते स्म रसहासवतोपितेन ।। ६.७७ ।।

गतवतामपि विस्मयमुच्चकैरसकलामलपल्लवलीलया ।
मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया ।। ६.७८ ।।

कुर्वन्तमित्यतिभरेण नगानवाचः
पुष्पैविराममलिनां च न गानवाचः ।
श्रीमान्समस्तमनुसानु गिरौविहर्तु
बिभ्रत्यचोदि स मयूरगिरा विहर्तुं ।। ६.७९ ।।