गरुडपुराणम्/आचारकाण्डः/अध्यायः ४४

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ४३ गरुडपुराणम्
अध्यायः ४४
वेदव्यासः
आचारकाण्डः, अध्यायः ४५ →


।।हरिरुवाच ।।
पूजयित्वा पवित्राद्यैर्ब्रह्म ध्यात्वा हरिर्भवेत् ।।
ब्रह्मध्यानं प्रवक्ष्यामि मायायन्त्रप्रमर्दकम् ।। 44.1 ।।

यच्छेद्वाङ्मनसं प्राज्ञस्तं यजेज्ज्ञानमात्मनि ।।
ज्ञानं महति संयच्छेद्य इच्छेज्ज्ञानमात्मानि ।। 44.2 ।।

देहेन्द्रियमनोबुद्धिप्राणाहङ्करावर्जितम् ।।
वर्जितं भूततन्मात्रैर्गुणजन्माशनादिभिः ।। 44.3 ।।

स्वप्रकाशं निराकारं सदानं दमनादि यत् ।।
नित्यं शुद्धं बुद्धमृद्धं सत्यमानन्दमद्वयम् ।। 44.4 ।।

तुरीयमक्षरं ब्रह्म अहमस्मि परं पदम् ।।
अहं ब्रह्मेत्यवस्थानं समाधिरपि (रिति) गीयते ।। 44.5 ।।

आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।।
बुद्धिं च सारथिं विद्धि मनः प्रग्रहमेव च ।।
इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचराः ।। 44.6 ।।

आत्मेंद्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः ।।
यस्तु विज्ञानबाह्मेन युक्तेन मनसा सदा ।। 44.7 ।।

स तु तत्पदमाप्नोति स हि भूयो न जायते ।।
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।। 44.8 ।।

स्वर्धुन्याः पारमाप्नोति तद्विष्णोः परमं पदम् ।।
अहिंसादिर्यमः प्रोक्तः शौचादिर्नियमः स्मृतः ।। 44.9 ।।

आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ।।
प्रत्याहारो जयः प्रोक्तो ध्यानमीश्वरचिन्तनम् ।। 44.10 ।।

मनोधृतिर्धारणा स्यात्समाधिर्ब्रह्मणि स्थितिः ।।
पूर्वं चेतः स्थिरं न स्यात्ततोमूर्त्तिं विचिन्तयेत् ।। 44.11 ।।

हृत्पद्मकर्णिकामध्ये शङ्खचक्रगदाब्जवान् ।।
श्रीवत्सकौस्तुभयुतो वनमालाश्रिया युतः ।। 44.12 ।।

नित्यः शुद्धो भूतियुक्तः सत्यानन्दाह्वयः परः ।।
आत्माहं परमं ब्रह्म परमं ज्योतिरेव तु ।। 44.13 ।।

चतुर्विंशतिमूर्त्तिः स शालग्रामशिलास्थितः ।।
द्वारकादिशिलासंस्थो ध्येयः पूज्योऽप्यहं च सः ।। 44.14 ।।

मनसोऽभीप्सितं प्राप्य देवो वैमानिको भवेत् ।।
निष्कामो मुक्तिमाप्नोति मूर्त्तिं ध्याययंस्तुवञ्जपन् ।। 44.15 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्ममूर्तिध्याननिरूपणं नाम चतुश्चत्वारिंशोऽध्यायः ।। 44 ।।