गरुडपुराणम्/आचारकाण्डः/अध्यायः ४२

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ४१ गरुडपुराणम्
अध्यायः ४२
वेदव्यासः
आचारकाण्डः, अध्यायः ४३ →

।। हरिरुवाच ।।
पवित्रारोपणं वक्ष्ये शिवस्याशिवनाशनम् ।।
आचार्य्यः साधकः कुर्य्यात्पुत्रकः समयो हर ।। 42.1 ।।
संवत्सरकृतां पूजां विघ्नेशो हरतेऽन्यथा ।।
आषाढे श्रावणे माघे कुर्य्याद्भाद्रपदेऽपि वा ।। 42.2 ।।
सौवर्णरौप्यताम्रं च सूत्रं कार्पासिकं क्रमात् ।।
ज्ञेयं कुजादौ संग्राह्यं कन्यया कर्त्तितं च यत् ।। 42.3 ।।
त्रिगुणं त्रिगुणीकृत्य ततः कुर्य्यात्पवित्रकम् ।।
ग्रन्थयो वामदेवेन सत्येन क्षालयेच्छिव ।। 42.4 ।।
अघोरेण तु संशोध्य बद्धस्तत्पुरुषाद्भवेत् ।।
धूपयेदीशमन्त्रेण तन्तुदेवा इति (मे) स्मृताः ।। 42.5 ।।
ॐ कारश्चन्द्रमा वह्निर्ब्रह्मा नागः शिखिध्वजः ।।
रविर्विष्णुः शिवः प्रोक्तः क्रमात्तन्तुषु देवताः ।। 42.6 ।।
अष्टोत्तरशतं कुर्य्यात्पञ्चाशत्पञ्चविंशतिम् ।।
रुद्रोऽत्तमादि विज्ञेयं मानं च ग्रन्थयो दश ।। 42.7 ।।
चतुरङ्गुलान्तराः स्युर्ग्रन्थिनामानि च क्रमात् ।।
प्रकृतिः पौरुषी वीरा चतुर्थी चापराजिता ।। 42.8 ।।
जया च विजया रुद्रा अजिता च सदाशिवा ।।
मनोन्मनी सर्वमुखी द्व्यङ्गुलाङ्गुलतोऽथवा ।। 42.9 ।।
रञ्जयेत्कुंकुमाद्यैस्तु कुर्य्याद्गन्धैः पवित्रकम् ।।
सप्तम्यां वा त्रयोदश्यां शुक्लपक्षे तथेतरे ।। 42.10 ।।
क्षीरादिभिश्च संस्थाप्य लिङ्गं गन्धादिभिर्यजेत् ।।
दद्याद्गन्धपवित्रं तु आत्मने ब्रह्मणे हर ।। 42.11 ।।
पुष्पं गन्धयुतं दद्यान्मूलेनेशानगोचरे ।।
पूर्वे च दण्डकाष्ठं तु उत्तरे चामलकीफलम् ।। 42.12 ।।
मृत्तिकां पश्चिमे दद्याद्दक्षिणे भस्म भूतयः ।।
नैर्ऋते ह्यगुरुं दद्याच्छिखामन्त्रेण मन्त्रवित् ।। 42.13 ।।
वायव्यां सर्षपं दद्यात्कवचेन वृषध्वज ।।
गृहं संवेष्ट्य सूत्रेण दद्यागन्धपवित्रकम् ।। 42.14 ।।
होमं कृत्वाग्नये दत्त्वा दद्याद्भूतबलिं तथा ।।
आमन्त्रितोऽसि देवेश गणैः सार्द्धं महेश्वर ।। 42.15 ।।
प्रातस्त्वां पूजयिष्यामि अत्र सन्निहितो भव ।।
निमन्त्र्यानेन तिष्ठेत्तु कुर्वन् गीतादिकं निशि ।। 42.16
मन्त्रितानि पवित्राणि स्थापयेद्देवपार्श्वतः ।।
स्नात्वादित्यं चतुर्दश्यां प्राग्रुद्रं च प्रपूजयेत् ।। 42.17 ।।
ललाटस्थं विश्वरूपं ध्यात्वात्मानं प्रपूजयेत् ।।
अस्त्रेण प्रोक्षितान्येवं हृदयेनार्चितान्यथ ।। 42.18 ।।
संहितामन्त्रितान्येव धूपितानि समर्पयेत् ।।
शिवतत्त्वात्मकं चादौ विद्यातत्त्वात्मकं ततः ।। 42.19 ।।
आत्मतत्त्वात्मकं पश्चाद्देवकाख्यं ततोऽर्चयेत् ।।
ॐ हौं हौं शिवतत्त्वाय नमः ।।
ॐ हीं(हीः) विद्यातत्त्वाय नमः ।। 42.20 ।।
ॐ हां (हौः) आत्मतत्त्वाय नमः ।।
ॐ हां हीं हूं क्षौं सर्वतत्त्वाय नमः ।।
कालात्मना त्वया देव यदॄष्टं मामके विधौ ।। 42.21 ।।
कृतं क्लिष्टं समुत्सृष्टं हुतं गुप्तं च यत्कृतम् ।।
सर्वात्मनात्मना शम्भो पवित्रेण त्वदिच्छया ।। 42.22 ।।
पूरयपूरय मखव्रतं तन्नियमेश्वराय सर्वतत्त्वात्मकाय सर्वकारणपालिताय ॐ हां हीं हूं हैं हौं शिवाय नमः ।। 42.23 ।।
पूर्वैरनेन यो दद्यात्पवित्राणां चतुष्टयम् ।।
दत्त्वा वह्नेः (वरे) पवित्रं च गुरवे दक्षिणां दिशेत् ।। 42.24 ।।
बलिं दत्त्वा द्विजान् भोज्य चण्डं प्राच्यै विसर्जयेत् ।। 42.25 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवपवित्रारोपणं नाम द्विचत्वारिंशोऽध्यायः ।। 42 ।।