गरुडपुराणम्/आचारकाण्डः/अध्यायः २७

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः २६ गरुडपुराणम्
अध्यायः २७
वेदव्यासः
आचारकाण्डः, अध्यायः २८ →

।।सूत उवाच ।।
ॐ कणिचिकीणिकक्राणी चर्वाणी भूतहारिणि फणिविषिणि विरथनाराययणि उमे दहदह हस्ते चण्डे रौद्रे माहेश्वरि महामुखि ज्वालामुखि शङ्कुकर्णि शुकमुण्डे शत्रुं हनहन सर्वनाशिनि स्वेदय सर्वांगशोणितं तन्निरीक्षासि मनसा देवि सम्मोहयसम्मोहय रुद्रस्य हृदये जाता रुद्रस्य ह्रृदये स्थिता ।।

रुद्रो रौद्रेण रूपेण त्वं देवि रक्षरक्ष मां ह्रूं मां ह्रूं फफफ ठठः स्कन्दमेखलाबालग्रहशत्रुविषहारी ॐ शाले माले हरहर विषोंकाररहिविषवेगे हां हां शवरि हुं शवरि आकौलवेगेशे सर्वे विंचमेघमाले सर्वनागादिविषहरणम् ।। 27.1 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नागादिविविधविषहर मन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः ।। 27 ।।