गरुडपुराणम्/आचारकाण्डः/अध्यायः २६

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः २५ गरुडपुराणम्
अध्यायः २६
वेदव्यासः
आचारकाण्डः, अध्यायः २७ →

।।सूत उवाच ।।
अनन्तरं करन्यासः ।।
विद्याकरी शुद्धिः कार्य्या ।।
पद्ममुद्रां बद्ध्वा मन्त्रन्यासं कुर्य्यात् ।।

कौं कनिष्ठायै नमः ।।
नौं अनामिकायै नमः ।।
मौं मध्यमायै नमः ।।
तौं तर्जन्यै नमः ।।
अं अंगुष्ठायै नमः ।।
लां करतलायै नमः ।।
वां करपृष्ठायै नमः ।। 26.1 ।।

अथ देहन्यासः ।।
स्मंस्मं मणिबन्धाय नमः ।।
ऐं ह्रीं श्रीं करास्फालाय नमः ।।
महातेजोरूपं हुंहुंकारेण करास्फालनं कुर्य्यात् ।। 26.2 ।।

ऐं ह्रीं श्रीं ह्रीं स्फैं नमो भगवते स्फैं कुब्जीकायै नमः ।।
ह्रं ह्रीं ह्रौं ङञणनमे अघोरामुखि ह्रां ह्रीं किलिकिलि विच्चे स्थौल्यक्रोशी ह्रीं ह्रीं श्रीं ऐं नमो भगवते उर्द्ध्ववक्त्राय नमः ।।
स्फौं कुब्जिकायै पूर्ववक्त्राय नमः ।।
ह्रीं श्रीं ह्रीं ङ़ञणनमे दक्षिणवक्त्राय नमः ।।
ॐ ह्रीं श्रीं किलिकिलि पश्चिमवक्त्राय नमः ।।
ॐ अखोरमुखि उत्तरवक्त्राय नमः ।।
ॐ नमो भगवते हृदयाय नमः क्षौं (क्षें ऐं) कुब्जिकायै शिरसे स्वाहा ।।
ह्रीं क्रीं ह्रीं आं ङ ञ ण नमे शिखायै वषट् ।।
अघोरामुखि कवचाय हुं ।।
हैं हैं ईं नेत्रत्रयाय वौषट् ।।
किलिकिलि विच्चे अस्त्राय फट् ।। 26.3 ।।

ऐं ह्रीं श्रीं अखण्डमण्डलाकारमहाशूलमण्डलमाय नमः ।। ऐं ह्रीं श्रीं वायुमण्डलाय नमः ।।
ऐं ह्रीं श्रीं सोममण्डलाय नमः ।। ऐं ह्रीं श्रीं महाकुलबोधावलिमण्डलाय नमः ।।
ऐं ह्रीं श्रीं महाकौलमण्डलाय नमः ।। ऐं ह्रीं श्रीं गुरुमण्डलाय नमः ।।
ऐं ह्रीं श्रीं साममण्डलाय नमः ।। ऐं ह्रीं श्रीं समग्र सिद्ध योगीनीपीठापपीठ क्षेत्रेपक्षेत्रमहासन्तानमण्डलाय नमः ।।
एवं मण्डलानां द्वादशकं क्रमेण पूज्यम् ।। 26.4 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे आचारकाण्डे करन्यासादिनिरूपणं नाम षड्‌विंशोऽध्यायः ।। 26 ।।