गरुडपुराणम्/आचारकाण्डः/अध्यायः १६

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १५ गरुडपुराणम्
अध्यायः १६
वेदव्यासः
आचारकाण्डः, अध्यायः १७ →

।।रुद्र उवाच ।।
पुनर्ध्यानं समाचक्ष्व शंखचक्रगदाधर ।।
विष्णोरीशस्य देवस्य शुद्धस्य परमात्मनः ।। 16.1 ।।

हरिरुवाच ।।
श्रृणु रुद्र ! हरेर्ध्यानं संसारतरुनाशनम् ।।
दृशिरूपमनन्तं च सर्वव्याप्यजमव्ययम् ।। 16.2 ।।

अक्षरं सर्वगं नित्यं महद्ब्रह्मास्ति केवलम् ।।
सर्वस्य जगतो मूलं सर्वगं परमेशवरम् ।। 16.3 ।।

सर्वभूतहृदिस्थं वै सर्वभूतमहेश्वरम् ।।
सर्वाधारं निराधारं सर्वकारणकारणम् ।। 16.4 ।।

अलेपकं तथा मुक्तं मुक्तयोगिविचिन्तितम् ।।
स्थूलदेहविहीनं च चक्षुषा परिवर्जितम् ।। 16.5 ।।

वागिन्द्रियविहीनं च प्राणिधर्म्मविवर्जितम् ।।
प्राणेद्रियविहीनं च वाग्धर्मपरिवर्जितम् ।।
पायूपस्थविहीनं च सर्वैंन्द्रिय विवर्जितम् ।। 16.6 ।।

मनोविरहितं तद्वन्मनोधर्म्मविवर्जितम् ।।
बुद्ध्या विहीनं देवेशं चेतसा परिवर्जितम् ।। 16.7 ।।

अहंकारविहीनं वै बुद्धिधर्म्मविवर्जितम् ।।
प्राणेन रहितं चैव ह्यपानेन विवर्जितम् ।। 16.8 ।।

व्यानाख्यवायुहीनं वै प्राणधर्म्मविवर्जितम् ।।

हरिरुवाच ।।
पुनः सूर्य्यर्च्चनं वक्ष्ये यदुक्तं भृगवे पुरा ।। 16.9 ।।

ॐ खखोल्काय नमः ।।
सूर्य्यस्य मूलमन्त्रोऽयं भुक्तिमुक्तिप्रदायकः ।। 16.10 ।।

ॐ खखोल्काय त्रिदशाय नमः ।।
ॐ विचि ठठ शिरसे नमः ।।

ॐ ज्ञानिने ठठ शिखायै नमः ।।
ॐ सहस्ररश्मये ठठ कवचाय नमः ।। 16.11 ।।

ॐ सर्वतेजोऽधिपतये ठठ अस्त्राय नमः ।।
ॐ ज्वलज्वल प्रज्वलप्रज्वल ठठ नमः ।। 16.12 ।।

अग्निप्राकारमन्त्रोऽयं सूर्य्यस्याघविनाशनः ।।
ॐ आदित्याय विद्महे, विश्वभा वाय धीमहि, तन्नः सूर्य्य प्रचोदयात् ।। 16.13 ।।

सकलीकरणं कुर्य्याद्गायत्र्या भास्करस्य च ।।
धर्म्मात्मने च पूर्वस्मिन्यमा येति च दक्षिणे ।। 16.14 ।।

दण्डनायकाय ततो दैवतायेति चोत्तरे ।।
श्यामपिंगलमैशान्यामाग्नेय्यां दीक्षितं यजेत् ।। 16.15 ।।

वज्रपाणिं च नैर्ऋत्यां भूर्भुवःस्वश्च वायवे ।।
ॐ चन्द्राय नक्षत्राधिपतये नमः ।।
ॐ अंगारकाय क्षितिसुताय नमः ।।
ॐ बुधाय सोमसुताय नमः ।।
ॐ वागीश्वराय सर्वविद्याधिपतये नमः ।।
ॐ शुक्राय महर्षये भृगुसुताय नमः ।।
ॐ शनैश्चराय सूर्य्यात्मजाय नमः ।।

ॐ राहवे नमः ।।
ॐ केतवे नमः ।। 16.16 ।।

पूर्वादीशानपर्य्यन्ता एते पूज्या वृषध्वज ।।
ॐ अनूकाय नमः ।।
ॐ प्रथमनाथाय नमः ।।
ॐ बुद्धाय नमः ।। 16.17 ।।

ॐ भगवन्नपरिमितमयूखमालिन् ! सकलजगत्पते ! सप्ताश्ववाहन ! चतुर्भुज ! परमसिद्धिप्रद ! विस्फुलिंगपिंगल ! तत एह्येहि इदमर्घ्यं मम शिरसि गतं गृह्णगृह्ण तेजोग्ररूपम् अनग्न ! ज्वलज्वल ठठ नमः ।। 16.18 ।।

अनेनावाह्य मन्त्रेण ततः सूर्य्यं विसर्जयेत् ।।
ॐ नमो भगवते आदित्याय सहस्त्र किरणाय गच्छ सुखं पुनरागमनायेति ।। 16.19 ।।

।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हरिध्यानसूर्यार्चनयोर्निरूपणं नाम षोडशोऽध्यायः ।। 16 ।।