विष्णुपुराणम्/तृतीयांशः/अध्यायः १३

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८

और्व उवाच
सचैलस्य पितुः स्नानं जाते पुत्रे विधीयते
जातकर्म तदा कुर्याच्छ्राद्धमभ्युदये च यत् १
युग्मान्देवांश्च वित्र्! यांश्च सम्यक्सव्यक्रमाद्द्विजान्
पूजायेद्भोजयेच्चैव तन्मना नान्यमानसः २
दध्यक्षतैस्सबदरैः प्राङ्मुखोदङ्मुखोपि वा
देवतीर्थेन वै पिंडान्दद्यात्कायेन वा नृप ३
नांदीमुखः पितृगणस्ते श्राद्धेन पार्थिव
प्रीयते तत्तु कर्त्तव्यं पुरुषैस्सर्ववृद्धिषु ४
कन्यापुत्रविवाहेषु प्रवेशे नव वेश्मनः
नामकर्मणि बालानां चूडाकर्मादिके तथा ५
सीमंतोन्नयने चैव पुत्रादिमुखदर्शने
नांदीमुखं पितृगणं पूजयेत्प्रयतो गृही ६
पितृपूजाक्रमः प्रोक्तो वृद्धावेष सनातनः
श्रूयतामवनीपाल प्रेत कर्म क्रियाविधिः ७
प्रेतदेहं शुभैः स्नानैस्स्नापितं स्रग्विभूषितम्
दग्ध्वा ग्रामाद्बहिः स्नात्वा सचैलस्सलिलाशये ८
यत्र तत्र स्थितायैतदमुकायेति वादिनः
दक्षिणाभिमुखा दद्युर्बांधवास्सलिलाञ्जलीन् ९
प्रविष्टाश्च समं गोभिर्ग्रामं नक्षत्रदर्शने
कटकर्म ततः कुर्याद्भूमौ प्रस्तरशायिनः १०
दातव्योनदिनं पिंडः प्रेताय भुवि पार्थिव
दिवा च भक्तं भोक्तव्यममांसं मनुजर्षभ ११
दिनानि तानि चेच्छातः कर्त्तव्यं विप्रभोजनम्
प्रेता यांति तथा तृप्तिं बंधुर्गेण भुंजता १२
प्रथमेह्नि तृतीये च सप्तमे नवमे तथा
वस्त्रत्यागबहिस्स्नाने कृत्वा दद्यात्तिलोदकम् १३
चतुर्थेह्नि च कर्त्तव्यं तस्यास्थिचयनं नृप
तदूर्ध्वमंगसंस्पर्शस्सपिंडानामपीष्यते १४
योग्यास्सर्वक्रियाणां तु समानसलिलास्तथा
अनुलेपनपुष्पादिभोगादन्यत्र पार्थिव १५
शय्यासनोपभोगश्च सपिंडानामपीष्यते
भस्मास्थिचयनादूर्ध्वं संयोगो न तु योषिताम् १६
बाले देशांतरस्थे च पतिते च मुनौ मृते
सद्यश्शौचं तथेच्छातो जलाग्न्युद्बंधनादिषु १७
मृतबंधोर्दशाहानि कुलस्यान्नं न भुज्यते
दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्त्तते १८
विप्रस्यैतद्द्वादशाहं राजन्यस्याप्यशौचकम्
अर्द्धमासं तु वैश्यस्य मासं शूद्र स्य शुद्धये १९
अयुजो भोजयेत्कामं द्विजानंते ततो दिने
दद्याद्दर्भेषु पिंडं च प्रेतायोच्छिष्टसन्निधौ २०
वार्य्यायुधप्रतोदास्तु दंडश्च द्विजभोजनात्
स्प्रष्टव्योनंतरं वर्णैः शुद्धेरंते ततः क्रमात् २१
ततस्सवर्णधर्मा ये विप्रादीनामुदाहृताः
तान्कुर्वीत पुमाञ्जीवेन्निजधर्मार्जनैस्तथा २२
मृताहनि च कर्त्तव्यमेकोद्दिष्टमतः परम्
आह्वानादिक्रिया दैवनियोगरहितेन यत् २३
एकोर्घ्यस्तत्र दातव्यस्तथैवैकपवित्रकम्
प्रेताय पिंडो दातव्यो भुक्तवत्सु द्विजातिषु २४
प्रश्नश्च तत्राभिरतिर्यजमानद्विजन्मनाम्
अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा २५
एकोद्दिष्टमयो धर्म इत्थमावत्सरात्स्मृतः
सपिंडीकरणं तस्मिन्काले राजेंद्र तच्छृणु २६
एकोद्दिष्टविधानेन कार्यं तदपि पार्थिव
संवत्सरेथ षष्ठे वा मासे वा द्वादशो!ह्नि तत् २७
तिलगंधोदकैर्युक्तं तत्र पात्रचतुष्टयम् २८
पात्रं प्रेतस्य तत्रैकं पैत्रं पात्रत्रयं तथा
सेचयेत्पितृपात्रेषु प्रेतपात्रं ततस्त्रिषु २९
ततः पितृत्वमापन्ने तस्मिन्प्रेते महीपते
श्राद्धधर्मैरशेषैस्तु तत्पूर्वानर्चयेत्पितॄन् ३०
पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसंततिः
सपिंड संततिर्वापि क्रियार्हो नृप जायते ३१
तेषामभावे सर्वेषां समानोदकसंततिः
मातृपक्षमपिंडेन संबंधा ये जलेन वा ३२
कुलद्वयेपि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप
पितृमातृसपिंडैस्तु समानसलिलैस्तथा ३३
संघातांतर्गतैर्वापि कार्याः प्रेतस्य च क्रियाः
उत्सन्नबंधुरिक्थाद्वा कारयेदवनीपतिः ३४
पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः
त्रिःप्रकाराः क्रियास्सर्वास्तासां भेदं शृणुष्व मे ३५
आदाहाद्द्वाशाहाश्च स्पर्शाद्यंतास्तु याः क्रियाः
ताः पूर्वा मध्यमा मासि मास्येकोद्दिष्टसंज्ञिताः ३६
प्रेते पितृत्वमापन्ने सपिंडिकरणादनु
क्रियंते याः क्रियाः पित्र्याः प्रोच्यंते ता नृपोत्तराः ३७
पितृमातृसपिंडैस्तु समानसलिलैस्तथा
संघातांतर्गतैर्वापि राज्ञा तद्धनहारिणा ३८
पूर्वाः क्रियाश्च कर्त्तव्याः पुत्राद्यैरेव चोत्तराः
दौहित्रैर्वा नृपश्रेष्ठ कार्य्यास्तत्तनयैस्तथा ३९
मृताहनि च कर्त्तव्यास्त्रीणामप्युत्तराः क्रिया
प्रतिसंवत्सरं राजन्नेकोद्दिष्टविधानतः ४०
तस्मादुत्तरसंज्ञायाः क्रियास्ताः शृणु पार्थिव
यथायथा च कर्त्तव्या विधिना येन चानघ ४१
इति श्रीविष्णुमहापुराणे तृतीयांशो! त्रयोदशोध्यायः १३