विष्णुपुराणम्/पञ्चमांशः/अध्यायः २८

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

चारुदेष्णां सुदेष्णञ्च चारुदेवञ्च वीर्य्यवान् ।
सुषेणं चारुगुप्तञ्च भद्रचारु तथापरम् ।। ५-२८-१ ।।

चारुविन्दं सुचारुञ्च चारुञ्च बलिनां वरम् ।
रुक्मिण्यजनयत् पुत्रान् कन्यां चारुमतीं तथा ।। ५-२८-२ ।।

अन्याश्व भार्य्याः कृष्णस्य बभूवुः स्प्त शोभनाः ।
कालिन्दी मित्रविन्दा च सत्या नाग्रजिती तथा ।। ५-२८-३ ।।

देवी जाम्बवती चापि रोहिणी कामरूपिणी ।
मद्रराजसुता चान्या सुशीला शीलभण्डना ।। ५-२८-४ ।।

सात्राजिती सत्यभीमा लक्ष्णा चारुहासिनी ।
षोड़शासन सहस्त्राणि स्त्रीणामन्यानि चक्रिणः ।। ५-२८-५ ।।

प्रद्यु म्रोऽपि महावीर्य्यो रुक्मिणस्तनयां शुभाम् ।
स्वयंवरस्थां जग्राह सा च तं तनय हरेः ।। ५-२८-६ ।।

यस्यामस्याभवत् पुत्रो महाबलपराक्रमः ।
अनिरुद्धो रणो क्रे द्धो वीर्य्योदधिररिन्दमः ।। ५-२८-७ ।।

तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः ।
दौहित्राय ददौ रुक्मी तां स्पर्द्धन्नपि शौरिणा ।। ५-२८-८ ।।

तस्या विवाहे रामाद्या यादवा हरिणा सह ।
रुक्मिणो नगरं जग्मुर्नाम्रा भोजकटं द्रिज ।। ५-२८-९ ।।

विवाहे तत्र निवृत्ते प्राद्यूम्नेः सुमहात्मनः ।
कलिङ्गराजप्रमुखा रुक्मिणां वाक्यमब्रु वन् ।। ५-२८-१० ।।

अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् ।
न जयामो बलं कस्मादू द्यूतेनैनं महाद्युते ।। ५-२८-११ ।।

तथेति तानाह नृपान् रुक्मी बलसमन्वितः ।
सभायां सह रामेण चक्र द्रू तञ्च वै तदा ।। ५-२८-१२ ।।

सहस्त्रमेकं निष्काणां रुक्मिणा विजितो बलः ।
द्रितीयेऽपि पणे चान्यत् सहस्त्र रुक्मिणा जितम् ।। ५-२८-१३ ।।

ततो दश सहस्त्राणि निष्काणां पणमाददे ।
बलभद्रोऽजयत्तानि रुक्मी द्यूतविदां वरः ।। ५-२८-१४ ।।

ततो जहास खनवत् कलिङ्गाधिपतिर्द्रिज!
दन्तान् विदर्शयन् मूढ़ो रुक्मी चाह मदोद्धतः ।। ५-२८-१५ ।।

ग्रविज्ञोऽयं मया द्यूते बलदेवः पराजितः ।
मुधैवाक्षावलेपान्धो यः स्वं मेनेऽक्षकाविदम् ।। ५-२८-१६ ।।

दृष्टा कलिङ्गराजं तं प्रकाशदशनाननम् ।
रुक्मिणञ्चपि दुव्वक्यिं कोपं चक्र हलायुधः ।। ५-२८-१७ ।।

ग्लहं जग्राह रुक्मी च तदर्थेऽक्षानपातयत् ।। ५-२८-१८ ।।
अजयद् बलदेवस्तं प्राहोच्चैस्तं जितं मया ।
मयेति रुक्मी प्राहोच्चैरलीकोक्तेरलं बल ।। ५-२८-१९ ।।

त्वयोक्तोऽ.यं ग्लहः सत्यं न ममैषोऽनुमोदितः ।
एवं त्वया चेदू विजितं मया न विजितं कथम् ।। ५-२८-२० ।।

अथान्तरिक्षे वागुच्चैः प्राह गम्भीरनादिनी ।
बलदेवस्य तदूकोपं वर्द्धयन्ती महात्मनः ।। ५-२८-२१ ।।

जितं बलेन धर्म्मेण रुक्मिणो भाषितं मृषा ।
अनुक्त्वापि वचः किञ्चित् कृतं भवति कर्म्मा ।। ५-२८-२२ ।।

ततो बलः समुत्थाय कोपसंरक्तलोचनः ।
जघानाष्टापदेनैव रुक्मिणं सुमहाबलः ।। ५-२८-२३ ।।

कलिङ्गराजञ्चादाय विस्फुरन्तं बलाद बलः ।
वभञ्च दन्तान् कुपितो यैः प्रकाशं जहास सः ।। ५-२८-२४ ।।

आकृष्य च महास्तम्भं जातरूपमयं बलः ।
जघान येऽन्ये तत्पक्षा बूभृतः कुपितो बलात ।। ५-२८-२५ ।।

ततो हाहाकृतं सर्व्वं पलायनपरं द्रिज!
तद्राजमणडलं भीतं बभूव कुपिते बले ।। ५-२८-२६ ।।

बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः ।
नोवाच किञ्चिन्मैत्रेय!रुक्मिणी-बलयोर्भयात् ।। ५-२८-२७ ।।

ततोऽनिरुद्धमादाय कृतोद्राहं द्रिजोत्तम!
द्रारकामाजगामाथ यदुचक्र द्रिजोत्तम !