विष्णुपुराणम्/पञ्चमांशः/अध्यायः १६

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

श्रीपराशर उवाच ।
केशी चापि बलोदग्रः कंसदूतः प्रचोदितः ।
कृष्णस्य निधनाकांक्षी वृंदावनमुपागमत् १ ।
स खुरक्षतभूपृष्ठस्सटाक्षेपधुतांबुदः ।
द्रुतविक्रांतचंद्रार्कमार्गो गोपानुपाद्रवत् २ ।
तस्य हेषितशब्देन गोपाला दैत्यवाजिनः ।
गोप्यश्च भयसंविग्ना गोविंदं शरणं ययुः ३ ।
त्राहित्राहीति गोविंदः श्रुत्वा तेषां ततो वचः ।
सतोयजलदध्वानगंभीरमिदमुक्तवान् ४ ।
अलं त्रासेन गोपालाः केशिनः किं भयातुरैः ।
भवद्भिर्गोपजातीयैर्वीरवीर्यं विलोप्यते ५ ।
किमनेनाल्पसारेण हेषिताटोपकारिणा ।
दैतेयबलवाह्येन वल्गता दुष्टवाजिना ६ ।
एह्येहि दुष्ट कृष्णोऽहं पूष्णस्त्विव पिनाकधृत् ।
पातयिष्यामि दशनान्वदनादखिलांस्तव ७ ।
इत्युक्त्वाऽस्फोट्य गोविंदः केशिनस्संमुखं ययौ ।
विवृतास्यश्च सोप्येनं दैतेयाश्व उपाद्रवत् ८ ।
बाहुमाभोगिनं कृत्वा मुखे तस्य जनार्दनः ।
प्रवेशयामास तदा केशिनो दुष्टवाजिनः ९ ।
केशिनो वदनं तेन विशता कृष्णबाहुना ।
शातिता दशनाः पेतुः सिताब्भ्रावयवा इव १० ।
कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विज ।
विनाशाय यथा व्याधिरासंभूतेरुपेक्षितः ११ ।
विपाटितोष्ठो बहुलं सफेनं रुधिरं वमन् ।
सोक्षिणी विवृते चक्रे विशिष्टे मुक्तबंधने १२ ।
जघान धरणीं पादैश्शकृन्मूत्रं समुत्सृजन् ।
स्वेदार्द्र गात्रश्शांतश्च निर्यत्नस्सोऽभवत्तदा १३ ।
व्यादितास्यमहारंध्रस्सोऽसुरः कृष्णबाहुना ।
निपातितो द्विधा भूमौ वैद्युतेन यथा द्रुमः १४ ।
द्विपादे पृष्ठपुच्छार्द्धे श्रवणैकाक्षिनासिके ।
केशिनस्ते द्विधा भूते शकले द्वे विरेजतुः १५ ।
हत्वा तु केशिनं कृष्णो गोपलैर्मुदितैर्वृतः ।
अनायस्ततनुस्स्वस्थो हसंस्तत्रैव तस्थिवान् १६ ।
ततो गोप्यश्च गोपाश्च हते केशिनि विस्मिताः ।
तुष्टुवुः पुंडरीकाक्षमनुरागमनोरमम् १७ ।
अथाहांतर्हितो विप्र नारदो जलदे स्थितः ।
केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः १८ ।
साधुसाधु जगन्नाथ लीलयैव यदच्युत ।
निहतोऽयं त्वया केशी क्लेशदस्त्रिदिवौकसाम् १९ ।
युद्धोत्सुकोहमत्यर्थं नरवाजिमहाहवम् ।
अभूतपूर्वमन्यत्र द्रष्टुं स्वर्गादिहागतः २० ।
कर्माण्यऽत्रावतारे ते कृतानि मधुसूदन ।
यानि तैर्विस्मितं चेतस्तोषमेतेन मे गतम् २१ ।
तुरंगस्यास्य शक्रोपि कृष्ण देवाश्च बिभ्यति ।
धुतकेसरजालस्य ह्रेषतोऽभ्रावलोकिनः २२ ।
यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन ।
तस्मात्केशवनाम्ना त्वं लोके ख्यातो भविष्यसि २३ ।
स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धेऽधुना पुनः ।
परश्वोऽहं समेष्यामि त्वया केशिनिषूदन २४ ।
उग्रसेनसुते कंसे सानुगे विनिपातिते ।
भारावतारकर्त्ता त्वं पृथिव्या पृथिवीधर २५ ।
तत्रानेकप्रकाराणि युद्धानि पृथिवीक्षिताम् ।
द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन २६ ।
सोऽहं यास्यामि गोविंद देवकार्यं महत्कृतम् ।
त्वयैव विदितं सर्वं स्वस्ति तेऽस्तु व्रजाम्यहम् २७ ।
नारदे गते कृष्णस्सह गोपैस्सभाजितः ।
विवेश गोकुलं गोपीनेत्रपानैकभाजनम् २८ ।
इति श्रीविष्णुाहापुराणे पंचमांशो! षोडशोऽध्यायः १६।