नारदपुराणम्- उत्तरार्धः/अध्यायः ८१

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसुरुवाच ।।
यदेतत्कीर्तितं देवि तीर्थमाहात्म्यमुत्तमम् ।।
तल्लभस्व महाभागे चरित्वा तीर्थमंडलम् ।। ८१-१ ।।

अहं ब्रह्माणमामंत्र्य पितरं ते नरेश्वरि ।।
वृन्दावनमुपागम्य चरिष्यामि मृगैः सह ।। ८१-२ ।।

सूत उवाच ।।
इत्युक्त्वा मोहिनीं विप्रा वसुस्तस्याः पुरोहितः ।।
सत्कृत्य पूजितोऽभीक्ष्णं ब्रह्मलोकं ययौ तथा ।। ८१-३ ।।

स गत्वा तत्र धातारं ब्रह्मणं जगतां विधिम् ।।
प्रणम्य मोहिनीवृत्तं तं कार्त्स्न्येन न्यवेदयत् ।। ८१-४ ।।

तच्छ्रुत्वा वचनं ब्रह्मा ब्राह्मणस्य वसोर्द्विजाः ।।
प्रसन्नः प्राह तं वत्स सुकृतं हि त्वया कृतम् ।। ८१-५ ।।

या मया मोहिनी विप्र देवकार्यार्थमात्मजा ।।
नियुक्ताऽकृतकार्या सा त्वया शप्ता क्षयं गता ।। ८१-६ ।।

भूयो ममाज्ञया वत्सत्वया सजीविताधुना ।।
नीता कृतार्थतां तस्मात्कोऽन्यस्त्वत्तोऽधिकः कृती ।। ८१-७ ।।

यत्त्वया मह्ममाख्यातं मोहिनीवृत्तमुत्तमम् ।।
प्रसन्नस्तेन दास्यामि ब्रूहि तुभ्यं वरं द्विज ।। ८१-८ ।।

इत्युक्तः स द्विजस्तेन ब्रह्मणा लोकभाविना ।।
प्रणम्य वव्रे स वरं वृन्दारण्यनिवासनम् ।। ८१-९ ।।

तच्छ्रुत्वा जगतां धाता स्मयमानचतुर्मुखः ।।
प्राह प्रप्रन्नार्तिहरस्तथास्त्विति मुनीश्वराः ।। ८१-१० ।।

स प्रणम्य विधातारं वसुर्हृष्टमनास्ततः ।।
वृन्दावनमुपाव्रज्य तपश्चक्रे समाहितः ।। ८१-११ ।।

तपतस्तस्य तु वसोः संवत्सरगणा द्विजाः ।।
व्यतीयुः पंचसाहस्रास्ततस्तुष्टो हरिः स्वयम् ।। ८१-१२ ।।

गोपैः प्रियसखैर्द्वित्रैर्युतोऽभ्याह द्विजोत्तमम् ।।
ब्रूहि किं वृणुषे विप्र तुष्टोऽहं तपसा तव ।। ८१-१३ ।।

ततः स वसुरुत्थाय अष्टांगालिंगितावनिः ।।
प्राह वृन्दावने देव वासमिच्छामि सर्वदा ।। ८१-१४ ।।

अथ विष्णुर्द्विजश्रेष्ठा वरं तद्वांछितं ददौ ।।
तेनाभिवंदितो भूयो ह्यंतर्धानमुपागतः ।। ८१-१५ ।।

स द्विजस्तत्प्रभृत्येवं स्वेच्छारूपधरः स्थितः ।।
चिंतयन्सततं देवं वृन्दारण्यकुतूहलम् ।। ८१-१६ ।।

कदाचिद्यमुनातीरे निविष्टस्तं विचिंतयन् ।।
ददर्श नारदं प्राप्तं वृन्दारण्यं विधेः सुतम् ।। ८१-१७ ।।

स तं दृष्ट्वा नमस्कृत्य परमं गुरुमात्मनः ।।
प्रपच्छ विविधान्धर्मान् भगवद्भक्तिवर्द्धनान् ।। ८१-१८ ।।

स तेनैवं सुसम्पृष्टो नारदोऽध्यात्मदर्शनः ।।
तस्मै प्रोवाच निखिलं भविष्यच्चरितं हरेः ।। ८१-१९ ।।

एकदाहं गतो विप्र देवं कैसासवासिनम् ।।
द्रष्टुं प्रष्टुं भविष्यच्च वृंदावन रहस्यकम् ।। ८१-२० ।।

ततः प्रण्यम्य देवेशं ततः सिद्धैः समावृतम् ।।
महेशं स्वमहिव्याप्तसर्वब्रह्मांडगोलकम् ।। ८१-२१ ।।

अपृच्छमीप्सितं भद्रं स मां प्राह स्मयन्हरः ।।
वैधात्र यत्त्वया पृष्टं हरेर्वृत्तमनागतम् ।। ८१-२२ ।।

तत्ते ब्रवीमि यत्पूर्वं श्रुतं सुरभिवक्त्रतः ।।
एकदा सुरभिर्दृष्टा मया गोलोकमध्यगा ।। ८१-२३ ।।

स्वसंतानसमायुक्ता सुप्रीना स्निग्धमानसा ।।
ततः पृष्टा भविष्यार्थे गवां माता पयस्विनी ।। ८१-२४ ।।

मह्यं प्रोवाच देवर्षे भविष्यच्चरितं हरेः ।।
सुखमास्तेऽधुना देवः कृष्णो गधासमन्वितः ।। ८१-२५ ।।

गोलोकेऽस्मिन्महेशान गोपगोपीसुखावहः ।।
स कदाचिद्धरालोके माथुरे मंडले शिव ।। ८१-२६ ।।

आविर्भूयाद्भुतां क्रीडां वृंदाग्ण्ये करिष्यति ।।
वृपभानुसुता राधा श्रीदामानं हरेः प्रियम् ।। ८१-२७ ।।

सखायं विरजागेहद्वाःस्थं क्रुद्धा शपिष्यति ।।
ततः सोऽपि महाभाग राधां प्रतिशपिष्यति ।। ८१-२८ ।।

याहि त्वं मानुषं लोकं मिथः शापाद्धरां ततः ।।
प्राप्स्यत्यथ हरिः पश्चाद्ब्रह्मणा प्रार्थितः क्षितौ ।। ८१-२९ ।।

भूभारहरणायैव वासुदेवो भविष्यति ।।
वसुदेवगृहे जन्म प्राप्य यादवनंदनः ।। ८१-३० ।।

कंसासुरभिया पश्चाद्व्रजं नन्दस्य यास्यति ।।
तत्र यातो हरिः प्राप्तां पूतनां बालघातिनीम् ।। ८१-३१ ।।

वियोजयिष्यति प्राणैश्चक्रवातं च दानवम् ।।
वत्सासुरं महाकायं हनिष्यति सुरार्द्दनम् ।। ८१-३२ ।।

दमित्वा कालियं नागं यम्या उच्चाटयिष्यति ।।
दुःसहं धेनुकं हत्वा वकं नद्वदघासुरम् ।। ८१-३३ ।।

दावं प्रदावं च तेथा प्रलंबं च हनिष्यति ।।
ब्रह्मणमिंद्रं वरुणं प्रमत्तौ धनदात्मजो ।। ८१-३४ ।।

विमदान्स विधायेषो हनिष्यति वृपासुरम् ।।
शंखचू डंकेशिनं च व्योमं हत्वा व्रजे वसन् ।। ८१-३५ ।।

एकादश समास्तत्र गोपीभिः क्रीडायिष्यति ।।
ततश्च मथुरां प्राप्य रजकं संनिहत्य च ।। ८१-३६ ।।

कुब्जामृज्वीं ततः कृत्वा धनुर्भंक्त्वा गजोत्तमम् ।।
हत्वा कुवलयापीडं मल्लांश्चाणूरकादिकान् ।। ८१-३७ ।।

कंसं स्वमातुलं कृष्णो हनिष्यति ततः परम् ।।
विमुच्य पितरौ बद्धौ यवनेशं निहत्य च ।। ८१-३८ ।।

जरासंध भयात्कृष्णो द्वारकायां समुष्यति ।।
रुक्मिणीं सत्यभामां च सत्यां जाम्बवतीं तथा ।। ८१-३९ ।।

कैकेयीं लक्ष्मणां मित्रविंदां कालिंदिकां विभुः ।।
दारान्षोडशसाहस्रान्भौमं हत्वोद्वहिष्यति ।। ८१-४० ।।

पौंड्रकं शिशुपालं च दंतवक्त्रं विदूरथम् ।।
शाल्वं च हत्वा द्विविदं बल्वलं घातयिष्यति ।। ८१-४१ ।।

वज्रनाभं सुनाभं च सार्द्धं वै षट्पुरालयैः ।।
त्रिशरीरं ततो दैत्यं हनिष्यति वरोर्ज्जितम् ।। ८१-४२ ।।

कौखान्पांडवांश्चापि निमित्तमितरेतरम् ।।
कृत्वा हनिष्यति शिव भूभारहरमोत्सुकः ।। ८१-४३ ।।

यदून्यदुभिग्न्योन्यं संहबृत्य स्वकुलं हरिः ।।
पुनरेतन्निजं धाम समेष्यति च सानुगः ।। ८१-४४ ।।

एतत्तेऽभिहितं शंभो भविष्यच्चरितं हरेः ।।
गच्छ द्रक्ष्यसि तत्सर्वं जगतीतलगे हरौ ।। ८१-४५ ।।

तच्छ्रुत्वां सुरभेर्वाक्यं भृशं प्रीतो विधातृज ।।
स्वस्थानं पुनरायातस्तुभ्यं चापि मयोदितम् ।। ८१-४६ ।।

त्वं च द्रक्ष्यसि कालेन चरितं गोकुलेशितुः ।।
तच्छ्रुत्वा शूलिनो वाक्यं वसुर्दृष्टतनूरुहः ।। ८१-४७ ।।

गायन्माद्यन् विभुं तंत्र्या रमयाम्यातुरं जगत् ।।
एतद्भविष्यत्कथितं मया तुभ्यं द्विजोत्तम ।। ८१-४८ ।।

यथा तु गौतमस्तद्वदहं चापि हिते रतः ।।

सूत उवाच ।।
इत्युक्त्वा नारदस्तस्मै वसवे स द्विजन्मने ।। ८१-४९ ।।

जगाम वीणा रणयंश्चिन्तयन्यदनंदनम् ।।
स वसुस्तद्वचः श्रुत्वा व्रजे सुप्रीतमानसः ।। ८१-५० ।।

उवास सर्वदा विप्राः कृष्णक्रीडेक्षणोत्सुकः ।। ८१-५१ ।।

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे वसुचरित्रनिरूपणं नामैकाशीतितमोऽध्यायः ।। ८१ ।।