नारदपुराणम्- उत्तरार्धः/अध्यायः ३२

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसिष्ठ उवाच ।।
संध्यावलीवचः श्रुत्वा मोहिनी दुहिता विधेः ।।
उवाच तत्परा स्वीये कार्ये मोहकरंडिका ।। ३२-१ ।।

यद्येवं त्वं विजानासि धर्माधर्मगतिं शुभे ।।
भर्तुरर्थे प्रदात्री च धनजीवितयोरपि ।। ३२-२ ।।

तदाहं याचये वित्तं जीवितादधिकं शुभे ।।
देहि पुत्रशिरों मह्यं यदिष्टटं हृदयाधिकम् ।। ३२-३ ।।

यदि नो भोजनं कुर्यात्संप्राप्ते हरिवासरे ।।
तदा स्वहस्ते संगृह्य खङगं राजा पतिस्तव ।। ३२-४ ।।

धर्मांगदशिरश्चारु चंद्रबिंबोपमं शुभम् ।।
अजातश्मश्रुकं चैव कुंडलाभ्यां विभूषितम् ।। ३२-५ ।।

छित्वा शीघ्रं पातयतु ममोत्संगे सुलोचने ।।
एतद्वा कुरुतद्भद्रे यदान्नं न भुनक्ति च ।। ३२-६ ।।

दिने माधवदेवस्य पापसंघविनाशने ।।
तच्छ्रुत्वा वचनं तस्या मोहिन्याः कटुकाक्षरम् ।। ३२-७ ।।

प्रचकंपे क्षणं देवी शीतार्ता कदली यथा ।।
संध्यावली ततो धैर्यमास्थाय वरवार्णिनी ।। ३२-८ ।।

उवाच मोहिनीं वाक्यं सुमुखी प्रहसंत्यपि ।।
श्रूयंते हि पुराणेषु गाथाः सुभ्रु समीरिताः ।। ३२-९ ।।

द्वादशी प्रति संबद्धाः स्वर्गमोक्षप्रदायिकाः ।।
धनं त्यजेत्त्यजेद्दाराञ्जीवितं च गृहं त्यजेत् ।। ३२-१० ।।

त्यजेद्देशं तथा भूपं स्वर्गं मित्रं गुरुं त्यजेत् ।।
त्यजेत्तीर्थं त्यजेद्धर्मं त्यजेदत्यंतसुप्रियम् ।। ३२-११ ।।

त्यजेद्योगं त्यजेद्दानं ज्ञानं पुण्यक्रिया त्यजेत् ।।
तपस्त्यजेत्त्यजेद्विद्यां सिद्धिं मोक्षं त्यजेच्छुभे ।। ३२-१२ ।।

न त्यजेद्‌द्वादगशीं पुण्यां पक्षयोरुभयोरपि ।।
इह संबंधिनः सर्वे पुत्रभ्रातृसुहृत्प्रियाः ।। ३२-१३ ।।

ऐहिकामुष्मिके देवि साधनी द्वादशी स्मृता ।।
द्वादश्यास्तु प्रभावेण सर्वं क्षेमं भविष्यति ।। ३२-१४ ।।

दापये तव तुष्ट्यर्थं धर्मांगदशिरः शुभे ।।
विश्वासं कुरु मे वाक्ये सुखिनी भव शोभने ।। ३२-१५ ।।

इहार्थं श्रूयते भद्रे इतिहासः पुरातनः ।।
कथयिष्यामि ते भद्रे सावधाना श्रुणुष्व मे ।। ३२-१६ ।।

आसीद्विरोचनः पूर्वं दैत्यो धर्मपरायणः ।।
तस्य भार्या विशालाक्षी द्विजपूजनतत्परा ।। ३२-१७ ।।

नित्यमेकमृषिं प्रातः पूजयित्वा यथाविधि ।।
पादोदकं तस्य सुभ्रु भक्त्या पिबति हृष्टधीः ।। ३२-१८ ।।

प्राह्लादिशंकिता देवा आसन्पूर्वं मृते सति ।।
हिरण्यकशिपौ राज्यं शासति ह्युग्रतेजसि ।। ३२-१९ ।।

प्राह्लादौ ह्लादसंयुक्ते चेरुर्व्यग्रा महीतले ।।
एकदा शक्रमुख्यास्ते देवाः समंत्र्य वाक्पतिम् ।। ३२-२० ।।

प्रोचुः किं कार्यमधुनास्माभिः शत्रु प्रतापितैः ।।
तच्छ्रुत्वा वचनं तेषां देवानां गुरुरब्रवीत् ।। ३२-२१ ।।

विष्णुर्विज्ञापनीयोऽद्य दुःखं प्राप्तैः सुरव्रजैः ।।
तच्छ्रुत्वा भाषितं तस्य गुरोरमिततेजसः ।। ३२-२२ ।।

विरोचनप्राणहत्यै जग्मुर्वैकुंठमंतिके ।।
तत्र गत्वा सुरश्रेष्ठं वैकुंठं तुष्टुवुः स्तवैः ।। ३२-२३ ।।

देवा ऊचुः ।।
नमो देवाधिदेवाय विष्णवेऽमिततेजसे ।।
भक्तविघ्नविनाशाय वैकुण्ठाय नमो नमः ।। ३२-२४ ।।

हरयेऽद्भुतसिंहाय वामनाय महात्मने ।।
क्रोडरूपाय मत्स्याय प्रलयाब्धिनिवासिने ।। ३२-२५ ।।

कूर्माय मन्दरधृते भार्गवायाब्धिशायिने ।।
रामायाखिलनाथाय विश्वेशाय च साक्षिणे ।। ३२-२६ ।।

दत्तात्रेयाय शुद्धाय कपिलायार्तिहारिणे ।।
यज्ञाय धृतधर्माय सनकादिस्वरूपिणे ।। ३२-२७ ।।

ध्रुवस्य वरदात्रे च पृथवे भूरिकर्मणे ।।
ऋषभाय विशुद्धाय हयशीर्षभृतात्मने ।। ३२-२८ ।।

हंसायागमरूपायामृतकुम्भविधारिणे ।।
कृष्णांय वासुदेवाय संकर्षणवपुर्धृते ।। ३२-२९ ।।

प्रद्युम्नायानिरुद्धाय ब्रह्मणे शंकराय च ।।
कुमाराय गणेशाय नन्दिने भृंगिणे नमः ।। ३२-३० ।।

गन्धमादनवासाय नरनारायणाय च ।।
जगन्नाथाय नाथाय नमो रामेश्वराय च ।। ३२-३१ ।।

द्वारकावासिने चैव तुलसी वनवासिने ।।
नमः कमलनाभाय नमस्ते पंकजांघ्रये ।। ३२-३२ ।।

नमः कमलहस्ताय कमलाक्षाय ते नमः ।।
कमलाप्रतिपालाय केशवाय नमो नमः ।। ३२-३३ ।।

नमो भास्कररूपाय शशिरूपधराय च ।।
लोकपालस्वरूपाय प्रजापतिवपुर्धृते ।। ३२-३४ ।।

भूतग्रामस्वरूपाय जीवरूपाय तेजसे ।।
जयाय जयिने नेत्रे नियमाय क्रियात्मने ।। ३२-३५ ।।

निर्गुणाय निरीहाय नीतिज्ञायाक्रियात्मने ।।
बुद्धाय कल्किरूपाय क्षेत्रज्ञायाक्षराय च ।। ३२-३६ ।।

गोविंदाय जगद्भर्त्रेऽनन्तायाद्याय शार्ङ्गिणे ।।
शंखिने गदिने चैव नमश्चक्रधराय च ।। ३२-३७ ।।

खड्गिने शूलिने चैव सर्वशस्त्रास्त्रघातिने ।।
शरण्याय वरेण्याय पराय परमात्मने ।। ३२-३८ ।।

हृषीकेशाय विश्वाय विश्वरूपाय ते नमः ।।
कालनाभाय कालाय शशिसूर्य्यदृशे नमः ।।
पूर्णाय परिसेव्याय परात्परतराय च ।। ३२-३९ ।।

जगत्कर्त्रे जगद्भर्त्रे जगद्धात्रेंऽतकाय च ।।
मोहिने क्षोभिने कामरूपिणेऽजाय सूरिणे ।। ३२-४० ।।

भगवंस्तव संप्राप्ताः शरणं दैत्यतापिताः ।।
तद्विधत्स्वाखिलाधार यथा हि सुखिनो वयम् ।। ३२-४१ ।।

पुत्रमित्रकलत्रादिसंयुता विहरामहे ।।
तच्छ्रुत्वा स्तवनं तेषां वैकुंठः प्रीतमानसः ।। ३२-४२ ।।

प्रददौ दर्शनं तेषां दैत्यसं संतापितात्मनाम् ।।
ते दृष्ट्वा देवदेवेशं वैकुंठं स्निग्धमानसम् ।। ३२-४३ ।।

विरोचनवधायाशु प्रार्थयामासुरादरात् ।।
तच्छ्रुत्वा शक्रमुख्यानां कार्यं कार्यविदां वरः ।। ३२-४४ ।।

समाश्वास्य सुरान्प्रीत्या विससर्ज मुदान्वितान् ।।
गतेषु देववर्गेषु सर्वोपायविदांवरः ।। ३२-४५ ।।

वृद्धब्राह्मणरूपेण विरोचनगृहं ययौ ।।
द्विजपूजनकाले तु संप्राप्तः कार्यसाधकः ।। ३२-४६ ।।

तं तु दृष्ट्वा विशालाक्षी ब्राह्मणं हृष्टमानसा ।।
अपूर्वं भक्तिभावेन ददौ सत्कृत्य चासनम् ।। ३२-४७ ।।

सोऽनंगीकृत्य तद्दत्तमासनं प्राह तां शुभे ।।
नाहं समाददे देवि त्वद्दत्तं परमासनम् ।। ३२-४८ ।।

श्रृणु मे कार्यमतुलं यदर्थमहमागतः ।।
यन्मे मनोगतं कार्यं तद्विज्ञाय च मानिनि ।। ३२-४९ ।।

योंऽगीकरोति तत्पूजां ग्रहीष्यामि वरानने ।।
तच्छ्रुत्वा वृद्धविप्रस्य वाक्यं वाक्यविशारदा ।। ३२-५० ।।

मायया मोहिता विष्णोः स्त्रीत्वाच्चाहातिहर्षिता ।।
विशालाक्ष्युवाच ।।
यत्ते मनोगतं विप्र तद्दास्यामि गृहाणमे ।। ३२-५१ ।।

आसनं पादसलिलं देहि मे वांछितार्थदम् ।।
इत्युक्तः स द्विजः प्राह न प्रत्येमि स्त्रिया वचः ।। ३२-५२ ।।

तव भर्ता यदि वदेत्तदा मे प्रत्ययो भवेत् ।।
तदाकर्ण्य द्विजेनोक्तं विरोचनगृहेश्वरी ।। ३२-५३ ।।

पतिमाकारयामास तत्रैव द्विजसन्निधौ ।।
स प्राप्तो दूतवाक्येन प्राह्लादिर्हृष्टमानसः ।। ३२-५४ ।।

अंतःपुरं यत्र भार्या विशालाक्षी समास्थिता ।।
तमागतं समालोक्य पतिं धर्मपरायणा ।। ३२-५५ ।।

उत्थाय नत्वा विप्राग्र्यमासनं पुनरर्पयत् ।।
यदा तु जगृहे नैव दत्तमासनमादरात् ।। ३२-५६ ।।

राजानं कथयामास दैत्यानां पतिमात्मनः ।।
तद्दृत्तांतमुपाज्ञाय दैत्यराट् स विरोचनः ।। ३२-५७ ।।

भार्यास्नेहेन मुग्धात्मा तत्तदांगीचकार ह ।।
अंगीकृते तु दैत्येन तद्विज्ञाय च मानसम् ।। ३२-५८ ।।

उवाच ब्राह्मणो हृष्टः स्वमायुर्मम कल्पय ।।
ततस्तु दंपती तत्र मुग्धौ स्वकृतया शुचा ।। ३२-५९ ।।

मुहूर्तं ध्यानमास्थाय करौ बद्धोचतुर्द्विजम् ।।
गृहाण जीवितं विप्र देहि पादोदकं मम ।। ३२-६० ।।

त्वयोक्तं वचनं सत्यं कुर्वः प्रीतिमवाप्नुहि ।।
ततस्तु विप्रः प्रोतात्मा तदंगीकृत्य चासनम् ।। ३२-६१ ।।

पादोदकं ददौ तस्यै भक्त्या प्रीतो जनार्दनः ।।
प्रक्षाल्य पादौ विप्रस्य विशालाक्षी मुदान्विता ।। ३२-६२ ।।

पत्या सह दधौ मूर्ध्नि अपः पादावनेजनीः ।।
ततस्तु सहसा सुभ्रु दंपती दिव्यरूपिणौ ।। ३२-६३ ।।

विमानवरमारुह्य जग्मतुर्वैष्णवं पदम् ।।
ततः प्रसन्नो भगवान् देवशल्यं विमोच्य सः ।। ३२-६४ ।।

ययौ वैकुंठभवनं सर्वैर्देवगणैः स्तुतः ।।
एवं मयापि दातव्यं तव देवि प्रतिश्रुतम् ।। ३२-६५ ।।

न सत्याच्चालये देवि पतिं रुक्मांगदाभिधम् ।।
सत्तयमेव मनुष्याणां गतिदं परिकीर्तितम् ।। ३२-६६ ।।

सत्याच्च्चुतं मनुष्यं हि श्वपाकादधमं विदुः । ३२-६७ ।।

इत्येवमुक्त्वा कनकावदाता सा मोहिनीं पंकजजन्मजाताम् ।।
जग्राह भर्तुश्चरणौ सुताम्नौ रक्तांगुली पाणियुगेन सुभ्रूः ।। ३२-६८ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते संध्यावलीकथनं नाम द्वात्रिंशत्तमोऽध्यायः ।। ३२ ।।