अग्निपुराणम्/अध्यायः २२

विकिस्रोतः तः
अग्निपुराणम्
















स्नानविधिकथनम्[सम्पाद्यताम्]

नारद उवाच
वक्ष्ये स्नानं क्रियाद्यर्थं नृसिंहेन तु मृत्तिकाम्।
गृहीत्वा तां द्विधा कृत्वा मनः स्त्रानमथैकया ।। १ ।।

निमज्जयाचम्य विन्यस्य सिंहेन कृतारक्षकः।
विधिस्नां ततः कुर्य्यात् प्राणायामपुरः सरम् ।। २ ।।

हृदि ध्यायन् हरिज्ञानं मन्त्रेणाष्टाक्षरेण हि।
त्रिधा पाणितले मृत्सनां दिग्बन्धं सिंहजप्ततः ।। ३ ।।

वासुदेवप्रजप्तेन तीर्थंसङ्कल्प्य चालभेत्।
गात्रं वेदादिना मन्त्रैः सम्मार्ज्याराध्य मूर्त्तिना ।। ४ ।।

कृत्वाघमर्षणं वस्त्रं परिधाय समाचरेत्।
विन्यस्य मन्त्रैर्द्विर्म्मार्ज्य पाणिस्थं जलमेव च ।। ५ ।।

नारायणेन संयम्य वायुमाघ्राय चोत्सृजेत्।
जलं ध्यायन् हरिं पश्चद्दत्त्वार्घ्यं द्वादशाक्षरम् ।। ६ ।।

जप्त्वान्याञ्छतशस्तस्य योगपीठादितः क्रमात्।
मन्त्रान् दिक्‌पालपर्यन्तानृषीन् पितृगणानपि ।। ७ ।।

मनुष्यान् सर्वभूतानि स्थावरान्तान्यथावसेत्।
न्यस्य चाङ्गानि संहृत्य मन्त्रान्यागगृहं व्रजेत् ।। ८ ।।

एवमन्यासु पूजासु मूलाद्यैः स्नानमाचरेत् ।। ९ ।।

इत्यादिमहापुराणे आग्नेये स्नानविधिकथनं नाम द्वाविंशोऽध्यायः।