अग्निपुराणम्/अध्यायः ३१४

विकिस्रोतः तः
अग्निपुराणम्
















त्वरिताज्ञानम्[सम्पाद्यताम्]

अग्निरुवाच
ओं ह्रीं ह्रँ खे छे क्षः स्त्रीँ ह्रूँ क्षे ह्रीं फट् ।
त्वरितां पूजयेन्नयस्य द्विभुजाञ्चाष्टवाहुकां ।
आधारशक्तिं पद्मञ्च सिंहे देवीं हृदादिकम् ष ।। ३१४.१ ।।

पूर्व्वादौ गायत्रीं यजेन्मण्डले वै प्रणीतया ।
हुंकारां खेचरीं चण्डांछेदनीं क्षेपणीं स्त्रियाः ।। ३१४.२ ।।

हुंकारां क्षएगकारीञ्च फट्कारीं मध्यतो यजेत् ।
जयाञ्च विजयां द्वारि किङ्करञ्च तदग्रतः ।। ३१४.३ ।।

तिलैर्होमैश्च सर्व्वाप्त्यै नामव्याहृतिभिस्तथा ।
अनन्ताय नमः स्वाहा कुलिकाय नमः स्वधा ।। ३१४.४ ।।

स्वाहा वासुकिराजाय शङ्खपालाय वौषट् ।
तक्षकाय वषन्नित्यं महापद्माय वै नमः ।। ३१४.५ ।।

स्वाहा कर्कोटनागाय फट् पद्माय च वै नमः ।
लिखेन्निग्रहचक्रन्तु एकाशातिपदैर्न्नरः ।। ३१४.६ ।।

वस्त्रे पटे तरौ भूर्ज्जे शिलायां यष्टिकासु च ।
मध्ये कोष्ठे साध्यनाम पूर्व्वादौ पट्टिकासु च ।। ३१४

ऐसादावम्बुपादौ च यमराज्यञ्च वाह्यतः ।
कालीनांरवमाली कालीनामाक्षमालिनी ।। ३१४.८ ।।

मामोदतत्तदोमोमा रक्षत स्वस्व भक्षणा ।
यमपाटटयामय मटमो टट मोटमा ।। ३१४.९ ।।

वामो भूरिविभूसेया टट रीश्व श्वरी टट ।
यमराजाद्वाह्यतो वं तं तोयं मारणात्मकम् ।। ३१४.१० ।।

कज्जलं निम्बनिर्य्यासमज्जासृग्विषसंयुतम् ।
काकपक्षस्य लेखन्या श्मशाने वा चतुष्पथे ।। ३१४.११ ।।

निधापयेत् कुम्भाधस्ताद्वल्मीके वाथ निक्षिपेत् ।
काफपक्षकस्य लेखन्या श्मशाने वा यतुष्पथे ।। ३१४.१२ ।।

लिखेच्चानुग्रहञ्चक्रं शुक्लपत्रेऽथ भूर्ज्जंके ।
लाक्षया कुङ्कुमेनाथ स्फटिकाचन्दनेन वा ।। ३१४.१३ ।।

भुवि भिक्तौ पूर्व्वदले१ नाम मध्यमकोष्ठके ।
खण्डे तु वारिमध्यस्थं ओं हंसौ वापि पट्टिशम् ।। ३१४.१४ ।।

लक्ष्मीश्लोकं शिबादौ च राक्षसादिक्रमाल्लिखेत् ।
श्रीःसाममोमा सा श्रीः सानौ याज्ञे ज्ञेया नौसा ।। ३१४.१५ ।।

माया लीला लाली यामा याज्ञे ज्ञेया नौसा ।
यत्र ज्ञेया वरिः शीघ्रा दिक्षुरं कलसं वहिः ।। ३१४.१६ ।।

पद्मस्थं पद्मचक्रञ्च भृत्युजित् स्वर्गगन्धृति ।
शान्तीनां परमा शान्तिः सौभाग्यादिप्रदायकम् ।। ३१४.१७ ।।

रुद्रेरुद्रसमाः कार्य्याः कोष्ठकास्तत्र ता लिखेत् ।
ओमाद्याह्रूँ फडन्ता च आदिवर्णमयानुतः ।। ३१४.१८ ।।

विद्यावर्णक्रमेनैव संज्ञाञ्च वषडन्तिकां ।
अधस्थात् प्रत्यङ्गिरैषा सर्व्वकामार्थसाधिका ।। ३१४.१९ ।।

एकाशीतिपदे सर्व्वामादिवर्णक्रमेण तु ।
आदिमं यावदन्तं स्याद्वषडन्तञ्च नाम वै ।। ३१४.२० ।।

एषा प्रत्यङ्गिरा चान्या सर्व्वकार्य्यादिसाधनी ।
निग्रहानुग्रहञ्चकञ्चतुः पष्टिपदैर्लिखेत् ।। ३१४.२१ ।।

अमृती सा च विद्या च क्रीं सःक हूँ नामाथ मध्यतः ।
फट्‌काराद्यां पत्रगतां त्रिहीँकारेण वेष्टयेत् ।। ३१४.२२ ।।

कुम्भवद्धारिता सर्व्वशत्रुहृत् सर्व्वदायिता ।
विषन्नश्येत् कर्णजपादक्षराद्यैश्च दण्डकैः ।। ३१४.२३ ।।

इत्यादिमहापुराणे आग्नेये त्वरिताज्ञानं नाम चतुर्दशाधिकत्रिशततमोऽध्यायः ॥