लिङ्गपुराणम् - उत्तरभागः/अध्यायः ३५

विकिस्रोतः तः
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५

सनत्कुमार उवाच।।

अथ ते संप्रवक्ष्यामि हेमधेनुविधिक्रमम्।।
सर्वपापप्रशमनं ग्रहदुर्भिक्षनाशनम्।। ३५.१ ।।

उपसर्गप्रशमनं सर्वव्याधि निवारणम्।।
निष्काणां च सहस्रेण सुवर्णेन तु कारयेत्।। ३५.२ ।।

तदर्धेनापि वा सम्यक् तदर्धार्धेन वा पुनः।।
शतेन वा प्रकर्तव्या सर्वरूपगुणान्विता।। ३५.३ ।।

गोरूपं सुखुरं दिव्यं सर्वलक्षणसंयुतम्।।
खुराग्रे विन्यसेद्वज्रं श्रृंगे वै पद्मरागकम्।। ३५.४ ।।

भ्रुवोर्मध्ये न्यसेद्दिव्यं मौक्तिकं मुनिसत्तमाः।।
वैडूर्येण स्तनाः कार्या लांगूलं नीलतः शुभम्।। ३५.५ ।।

दंतस्थाने प्रकर्तव्यः पुष्परागः सुशोभनः।।
पशुवत्कारयित्वा तु वत्सं कुर्यात्सुशोभनम्।। ३५.६ ।।

सुवर्णदशनिष्केण सर्वरत्नसुशोभितम्।।
पूर्वोक्तवेदिकामध्ये मंडलं परिकल्प्य तु।। ३५.७ ।।

तन्मध्ये सुरभिं स्थाप्य सवत्सां सर्वतत्त्ववित्।।
सवत्सां सुरभिं तत्र वस्त्रयुग्मेन वेष्टयेत्।। ३५.८ ।।

संपूजयेद्गां गायत्र्या सवत्सां सुरभिं पुनः।।
अथैकाग्निविधानेन होमं कुर्याद्यथाविधि।। ३५.९ ।।

समिदाज्यविधानेन पूर्ववच्छेषमाचरेत्।।
शिवपूजा प्रकर्तव्या लिंगं स्नाप्य घृतादिभिः।। ३५.१० ।।

गामालभ्य च गायत्र्या शिवायादापयेच्छुभाम्।।
दक्षिणा च प्रकर्तव्या त्रिंशन्निष्का महामते।। ३५.११ ।।

इति श्रीलिंगमहापुराणे उत्तरभागे हेमधेनुदानविधिनिरूपणं नाम पंचत्रिंशोऽध्यायः।। ३५ ।।